Templesinindiainfo

Best Spiritual Website

273 Names of Jayayukta Sri Devi Stotram Lyrics in Hindi

Jaya Yukta Shree Devi Sahasranama Stotram Lyrics in Hindi:

॥ जययुक्त श्रीदेव्यष्टोत्तरसहस्रनामस्तोत्रम् ॥

॥ नमो देव्यै जगन्मात्रे शिवायै सततं नमः ॥

जय दुर्गे दुर्गतिनाशिनि जय ।
जय माँ कालविनाशिनि जय जय ॥ १
जयति शैलपुत्री माँ जय जय ।
ब्रह्मचारिणी माता जय जय ॥ २
जयति चन्द्रघण्टा माँ जय जय ।
जय कूष्माण्डा स्कन्दजननि जय ॥ ३
जय माँ कात्यायिनी जयति जय ।
जयति कालरात्री माँ जय जय ॥ ४
जयति महागौरी देवी जय ।
जयति सिद्धिदात्री माँ जय जय ॥ ५
जय काली जय तारा जय जय ।
जय जगजननि षोडशी जय जय ॥ ६
जय भुवनेश्वरि माता जय जय ।
जयति छिन्नमस्ता माँ जय जय ॥ ७
जयति भैरवी देवी जय जय ।
जय जय धूमावती जयति जय ॥ ८
जय बगला मातङ्गी जय जय ।
जयति जयति माँ कमला जय जय ॥ ९
जयति महाकाली माँ जय जय ।
जयति महालक्ष्मी माँ जय जय ॥ १० ॥

जय माँ महासरस्वति जय जय ।
उमा रमा ब्रह्माणी जय जय ॥ ११
कावेरी वारुणी जयति जय ।
जय कच्छपी नारसिंही जय ॥ १२
जय मत्स्या कौमारी जय जय ।
जय वैष्णवी वासवी जय जय ॥ १३
जय माधव-मनवासिनि जय जय ।
कीर्ति, अकीर्ति, क्षमा, करुणा जय ॥ १४
छाया, माया, तुष्टि, पुष्टि जय ।
जयति कान्ति, जय भ्रान्ति, क्षान्ति जय ॥ १५
जयति बुद्धि धृति, वृत्ति जयति जय ।
जयति सुधा, तृष्णा, विद्या जय ॥ १६
जय निद्रा, तन्द्रा, अशान्ति जय ।
जय लज्जा, सज्जा, श्रुति जय जय ॥ १७
जय स्मृति, परा-साधना जय जय ।
जय श्रद्धा, मेधा, माला जय ॥ १८
जय श्री, भूमि, दया, मोदा जय ।
मज्जा, वसा, त्वचा, नाडी जय ॥ १९
इच्छा, शक्ति, अशक्ति, शान्ति जय ।
परा, वैखरी, पश्यन्ती जय ॥ २० ॥

मध्या, सत्यासत्या जय जय ।
वाणी मधुरा, परुषा, जय जय ॥ २१
अष्टभुजा, दशभुजा जयति जय ।
अष्टादश शुभ भुजा जयति जय ॥ २२
दुष्टदलनि बहुभुजा जयति जय ।
चतुर्मुखा बहुमुखा जयति जय ॥ २३
जय दशवक्त्रा, दशपादा जय ।
जय त्रिंशल्लोचना जयति जय ॥ २४
द्विभुजा, चतुर्भुजा माँ जय जय ।
जय कदम्बमाला, चन्द्रा जय ॥ २५
जय प्रद्युम्नजननि देवी जय ।
जय क्षीरार्णवसुते जयति जय तं २६
दारिद्र्यार्णवशोषिणि जय जय ।
सम्पति वैभवपोषिणि जय जय ॥ २७
दयामयी, सुतहितकारिणि जय ।
पद्मावती, मालती जय जय ॥ २८
भीष्मकराजसुता, धनदा जय ।
विरजा, रजा, सुशीला जय जय ॥ २९
सकल सम्पदारूपा जय जय ।
सदाप्रसन्ना, शान्तिमयी जय ॥ ३० ॥

श्रीपतिप्रिये, पद्मलोचनि जय ।
हरिहियराजिनि, कान्तिमयी जय ॥ ३१
जयति गिरिसुता, हैमवती जय ।
परमेशानि महेशानी जय ॥ ३२
जय शङ्करमनमोदिनि जय जय ।
जय हरचित्तविनोदनि जय जय ॥ ३३
दक्षयज्ञनाशिनि, नित्या जय ।
दक्षसुता, शुचि, सती जयति जय ॥ ३४
पर्णा, नित्य अपर्णा जय जय ।
पार्वती, परमोदारा जय ॥ ३५
भवभामिनि जय, भाविनि जय जय ।
भवमोचनी, भवानी जय जय ॥ ३६
जय श्वेताक्षसूत्रहस्ता जय ।
वीणावादिनि, सुधास्रवा जय ॥ ३७
शब्दब्रह्मस्वरूपिणि जय जय ।
श्वेतपुष्पशोभिता जयति जय ॥ ३८
श्वेताम्बरधारिणि, शुभ्रा जय ।
जय कैकेयी, सुमित्रा जय जय ॥ ३९
जय कौशल्या रामजननि जय ।
जयति देवकी कृष्णजननि जय ॥ ४० ॥

जयति यशोदा नन्दगृहिणि जय ।
अवनिसुता अधहारिणि जय जय ॥ ४१
अग्निपरीक्षोत्तिर्णा जय जय ।
रामीवरह-अति-शीर्णा जय जय ॥ ४२
रामभद्रप्रियभामिनि जय जय ।
केवलपतिहितसुखकामिनि जय ॥ ४३
जनकराजनन्दिनी जयति जय ।
मिथिला-अवधानन्दिनी जय जय ॥ ४४
संसारार्णवतारिणि जय जय ।
त्यागमयी जगतारिणि जय जय ॥ ४५
रावणकुलविध्वंस-रता जय ।
सतीशिरोमणि पतिव्रता जय ॥ ४६
लवकुशजननि महाभागिनि जय ।
राघवेन्द्रपद-अनुरागिनि जय ॥ ४७
जयति रुक्मिणीदेवी जय जय ।
जयति मित्रवृन्दा, भद्रा जय ॥ ४८
जयति सत्यभामा, सत्या जय ।
जाम्बवती, कालिन्दी जय जय ॥ ४९
नाग्नजिती, लक्ष्मणा जयति जय ।
अखिल विश्ववासिनि, विश्वा जय ॥ ५० ॥

अघगञ्जनि, भञ्जिनि जय जय ।
अजरा, जरा, स्पृहा, वाञ्छा जय ॥ ५१
अजगमरा, महासुखदा जय ।
अजिता, जिता, जयन्ती जय जय ॥ ५२
अतितन्द्रा घोरा तन्द्रा जय ।
अतिभयङ्करा, मनोहरा जय ॥ ५३
अतिसुन्दरी घोररूपा जय ।
अतुलनीय सौन्दर्या जय जय ॥ ५४
अतुलपराक्रमशालिनि जय जय ।
अदिती, दिती, किरातिनि जय जय ॥ ५५
अन्ता, नित्य अनन्ता जय जय ।
धवला, बला, अमूल्या जय जय ॥ ५६
अभयवरदमुद्राधारिणि जय ।
अभ्यन्तरा, बहिःस्था जय जय ॥ ५७
अमला, जयति अनुपमा जय जय ।
अमित विक्रमा, अपरा जय जय ॥ ५८
अमृता, अतिशाङ्करी जयति जय ।
आकर्षिणि, आवेशिनि जय जय ॥ ५९
आदिस्वरूपा, अभया जय जय ।
आन्वीक्षिकी, त्रयीवार्ता जय ॥ ६० ॥

इन्द्राग्निसुरधारिणि जय जय ।
ईज्या, पूज्या, पूजा जय जय ॥ ६१
उग्रकान्ति, दीप्ताभा जय जय ।
उग्रा, उग्रप्रभावति जय जय ॥ ६२
उन्मत्ता, अतिज्ञानमयी जय ।
ऋद्धि, वृद्धि, जय विमला जय जय ॥ ६३
एका, नित्यसर्वरूपा जय ।
ओजतेजपुञ्जा तीक्ष्णा जय ॥ ६४
ओजस्विनी, मनस्विनि जय जय ।
कदली, केलिप्रिया, क्रीडा जय ॥ ६५
कलमञ्जीररञ्जिनी जय जय ।
कल्याणी, कल्याणमयी जय ॥ ६६
कव्यरूपिणी, कुलिशाङ्गी जय ।
कव्यस्था, कव्यहा जयति जय ॥ ६७
केशवनुता, केतकी जय जय ।
कस्तूरीतिलका, कुमुदा जय ॥ ६८
कस्तूरीरसलिप्ता जय जय ।
कामचारिणी कीर्तिमती जय ॥ ६९
कामधेनुनन्दिनी आर्या जय ।
कामाख्या, कुलकामिनि जय जय ॥ ७० ॥

कामेश्वरी, कामरूपा जय ।
कालदायिनी कलसंस्था जय ॥ ७१
काली, भद्रकालिका जय जय ।
कुलध्येया, कौलिनी जयति जय ॥ ७२
कूटस्था व्याकृतरूपा जय ।
क्रूरा, शूरा शर्वा जय जय ॥ ७३
कृपा, कृपामयि, कमनीया जय ।
कैशोरी, कुलवती जयति जय ॥ ७४
क्षमा, शान्ति संयुक्ता जय जय ।
खर्परधारिणि, दिगम्बरा जय ॥ ७५
गदिनि, शूलिनी अरिनाशिनि जय ।
गन्धेश्वरी, गोपिका जय जय ॥ ७६
गीता, त्रिपथा, सीमा जय जय ।
गुणरहिता निजगुणान्विता जय ॥ ७७
घोरतमा, तमहारिणि जय जय ।
चञ्चलाक्षिणी, परमा जय जय ॥ ७८
चक्ररूपिणी, चक्रा जय जय ।
चटुला, चारुहासिनी जय जय ॥ ७९
चण्डमुण्डनाशिनि माँ जय जय ।
चण्डी जय, प्रचण्डिका जय जय ॥ ८० ॥

चतुर्वर्गदायिनि माँ जय जय ।
चन्द्रयाहुका, चन्द्रवती जय ॥ ८१
चन्द्ररूपिणी, चर्चा जय जय ।
चन्द्रा, चारुवेणी, चतुरा जय ॥ ८२
चन्द्रानना, चन्द्रकान्ता जय ।
चपला, चला, चञ्चला जय जय ॥ ८३
चराचरेश्वरि चरमा जय जय ।
चित्ता, चिति, चिन्मयि, चित्रा जय ॥ ८४
चिद्रूपा, चिरप्रज्ञा जय जय ।
जगदम्बा जय, शक्तिमयी जय ॥ ८५
जगद्धिता जगपूज्या जय जय ।
जगन्मयी, जितक्रोधा जय जय ॥ ८६
जगविस्तारिणि, पञ्चप्रकृति जय ।
जय झिञ्झिका, डामरी जय जय ॥ ८७
जनजन क्लेशनिवारिणि जय जय ।
जनमनरञ्जिनि जयति जना जय ॥ ८८
जयरूपा, जगपालिनि जय जय ।
जयङ्करी, जयदा, जाया जय ॥ ८९
जय अखिलेश्वरि, आनन्दा जय ।
जय अणिमा, गरिमा, लघिमा जय ॥ ९० ॥

जय उत्पला, उत्पलाक्षी जय ।
जय जय एकाक्षरा जयति जय ॥ ९१
जय एङ्कारी, ॐकारी जय ।
जय ऋतुमती, कुण्डनिलया जय जय ॥ ९२
जय कमनीय गुणाकक्षा जय ।
जय कल्याणी, काम्या जय जय ॥ ९३
जय कुमारि, सघवा, विधवा जय ।
जय कूटस्था, पराऽपरा जय ॥ ९४
जय कौशिकी, अम्बिका जय जय ।
जय खट्वाङ्गधारिणी जय जय ॥ ९५
जय गर्वापहारिणी जय जय ।
जय गायत्री, सावित्री जय ॥ ९६
जय गीर्वाणी, गौराङ्गी जय ।
जय गुह्यातगुह्यभोपत्री जय ॥ ९७
जय गोदा, कुलतारिणि जय जय ।
जय गोपालसुन्दरी जय जय ॥ ९८
जय गोलोकसुरभि, सुरमयि जय ।
जय चम्पकवर्णा, चतुरा जय ॥ ९९
जय चातका, चन्दचूडा जय ।
जय चेतना, अचेतनता जय ॥ १०० ॥

जय जय विन्ध्यनिवासिनि जय जय ।
जय ज्येष्ठा, श्रेष्ठा, प्रेष्ठा जय ॥ १०१
जय ज्वाला, जागृती, जयति जय ।
जय डाकिनि, शाकिनि, शोषिणि जय ॥ १०२
जय तामसी, आसुरी जय जय ।
जयति अनङ्गा औषधि जय जय ॥ १०३
जयति असिद्धसाधिनी जय जय ।
जयति इडा, पिङ्गला जयति जय ॥ १०४
जयति सुषुम्णा गान्धारी जय ।
जयति उग्रतारा, तारिणि जय ॥ १०५
जयति एकवीरा, एका जय ।
जयति कपालिनि, करालिनी जय ॥ १०६
जयति कामरहिता, कामिनि जय ।
जय तुरीयपदगामिनि जय जय ॥ १०७
जयति ज्ञानवलक्रियाशक्ति जय ।
जयति तप्तकाञ्चनवर्णा जय ॥ १०८
जयति दिव्य आभरणा जय जय ।
जयति दुर्गतोद्धारिणि जय जय ॥ १०९
जयति दुर्गमालोका जय जय ।
जयति नन्दजा, नन्दा जय जय ॥ ११० ॥

जयति पाटलावती, प्रिया जय ।
जयति भ्रामरी भ्रमरी जय जय ॥ १११
जयति माधवी, मन्दा जय जय ।
जयति मृगावति, महोत्पला जय ॥ ११२
जयति विश्वकामा, विपुला जय ।
जयति वृत्रनाशिनि, वरदे जय ॥ ११३
जयति व्याप्ति, अव्याप्ति, आप्ति जय ।
जयति शाम्भवी, जयति शिवा जय ॥ ११४
जयति सर्गरहिता, सुमना जय ।
जयति हेमवर्णा, स्फटिका जय ॥ ११५
जय दुरत्यया, दुर्गमगा जय ।
दुर्गम आत्मत्वरूपिणि जय जय ॥ ११६
जय दुर्गमिती, दुर्गमता जय ।
जय दुर्गापद्विनिवारिणि जय ॥ ११७
जय धारणा, धारिणी जय जय ।
जय धीश्वरी, वेदगर्भा जय ॥ ११८
जय नन्दिता, वन्दिता जय जय ।
जय निर्गुणा, निरञ्जनि जय जय ॥ ११९
जय प्रत्यक्षा, जय गुप्ता जय ।
जय प्रवाल शोभा, फलिनी जय ॥ १२० ॥

जय पातालवासिनी जय जय ।
जय प्रीता, प्रियवादिनि जय जय ॥ १२१
जय बहुला विपुला, विषया जय ।
जय वायसी, विराली जय जया ॥ १२२
जय भीषण-भयवारिणि जय जय
जय भुजगौरभाविनि जय जय ॥ १२३
जय मोदिनी, मधुमालिनि जय जय ।
तष भुजङ्ग-वरशालिनि जय जय ॥ १२४
जय भेरुण्डा, भिषम्बरा जय ।
जय मणिद्वीपनिवासिनि जय जय ॥ १२५
जय मधुमयि, मुकुन्दमोहिनि जय ।
जय मधुरता, मेदिनी जय जय ॥ १२६
जय मन्मथा, महाभागा जय ।
जयति महामारी, महिमा जय ॥ १२७
जय माण्डवी, महादेवी जय ।
जय मृगनयनि, मञ्जुला जय जय ॥ १२८
जय योगिनी, योगसिद्धा जय ।
जय राक्षसी, दानवी जय जय ॥ १२९
जय वत्सला, बालपोषिणि जय ।
जय विश्वार्तिहारिणी जय जय ॥ १३० ॥

जय विश्वेशचन्दनीया जय ।
जयति शताक्षी, शाकम्भरि, जय ॥ १३१
जय शुभचण्डी, शिवचण्डी जय ।
जय शोभना लोकपावनि जय ॥ १३२
जय षष्टी, मङ्गलचण्डी जय ।
जय सङ्गीतकलाकुशला जय ॥ १३३
जय सन्ध्या, अधनाशिनि जय जय ।
जय सच्चिदानन्दरूपा जय ॥ १३४
जय सर्वाङ्गसुन्दरी जय जय ।
जय सिंहिका, सत्यवादिनि जय ॥ १३५
जय सौभाग्यशालिनी जय जय ।
जय श्रीङ्कारी, ह्रीङ्कारी जय ॥ १३६
जय हरप्रिया हिमसुता जय जय ।
जय हरिभक्तिप्रदायिनि जय जय ॥ १३७
जय हरिप्रिया, जयति तुलसी जय ।
जय हिरण्यवर्णा, हरिणी जय ॥ १३८
जय कक्षा, क्लीङ्कारी जय जय ।
जरावर्जिता, जरा, जयति जय ॥ १३९
जितेन्द्रिया, इन्द्रियरूपा जय ।
जिह्वा, कुटिला, जम्भिनि जय जय ॥ १४० ॥

ज्योत्स्ना, ज्योति, जया, विजया जय ।
ज्वलनि, ज्वालिनी, ज्वालाङ्गी जय ॥ १४१
ज्वालामालिनि, धामनि जय, जय ।
ज्ञानानन्दभैरवी जय जय ॥ १४२
तपनि, तापनी, महारात्रि जय ।
ताटञ्किनी, तुषारा जय जय ॥ १४३
तीव्रा, तीव्रवेगिनी जय जय ।
त्रिगुणमयी, त्रिगुणातीता जय ॥ १४४
त्रिपुरसुन्दरी, ललिता जय जय ।
दण्डनीति जय समरनीति जय ॥ १४५
दानवदलनि, दुष्टमर्दिनि जय ।
दिव्य वसनभूषणघारिणि जय ॥ १४६
दीनवत्सला, दुःखहारिणि जय ।
दीना, हीनदरिद्रा जय जय ॥ १४७
दुराशया, दुर्जया जयति जय ।
दुर्गति, सुगति सुरेश्वरि जय जय ॥ १४८
दुर्गमध्यानभासिनी जय जय ।
दुर्गमेश्वरी, दुर्गमाङ्गि जय ॥ १४९
दुर्लभ मोक्षप्रदात्री जय जय ।
दुर्लभ सिद्धिदायिनी जय जय ॥ १५० ॥

देवदेव हरिमनभावनि जय ।
देवमयी, देवेशी जय जय ॥ १५१
देवयानि, दमयन्ती जय जय ।
देवहूति द्रौपदी जयति जय ॥ १५२
धनजन्मा धनदात्रि जयति जय ।
धनमयि, द्रविणा, द्रवा जयति जय ॥ १५३
धर्ममूर्ति, जय ज्योतिमूर्ति जय ॥

धर्म-साधु-दुख-भीति-हरा जय ॥ १५४
धूम्राक्षी, क्षीणा, पीना जय ।
नवनीरदघनश्यामा जय जय ॥ १५५
नवरत्नाढ्या, निरवद्या जय ।
नवषट्रस आधारा जय जय ॥ १५६
नानाऋतुमयि, ऋतुजननी जय ।
नानाभोगविलासिनि जय जय ॥ १५७
नारायणी, दिव्यनारी जय ।
नित्यकिशोरवयस्का जय जय ॥ १५८
निर्गन्धा, बहुगन्धा जय जय ।
अगुणा, सर्वगुणाघारा वय ॥ १५९
निर्दोषा, सर्वदोषयुता जय ।
निर्वर्णा, अनेकवर्णा जय ॥ १६० ॥

निर्वीजा जय, वीजकरी जय ।
निष्कलनविन्दुनादरहिता जय ॥ १६१
नीलाघना, सुकुल्या जय जय ।
नीलाञ्जना, प्रभामयि जय जय ॥ १६२
नीलाम्बरा, नीलकमला जय ।
नृत्यवाद्यरसिका, भूमा जय ॥ १६३
पञ्चशिखा, पञ्चाङ्गी जय जय ।
पद्मप्रिया, पद्मस्था जय जय ॥ १६४
पयस्विनी, पृथुजङ्घा जय जय ।
परञ्ज्योति, पर-प्रीति नित्या जय ॥ १६५
परम तपस्विनि, प्रमिला जय जय ।
परमाह्लादकारिणी जय जय ॥ १६६
परमेश्वरी, पाडला जय जय ।
पर श‍ृङ्गारवती, शोभा जय ॥ १६७
पल्लवोदरी, प्रणवा जय जय ।
प्राणवाहिनी अलम्बुषा जय ॥ १६८
पालिनि, जगसंवाहिनि जय जय ।
पिङ्गलेश्वरी, प्रमदा जय जय ॥ १६९
प्रियभाषिणी, पुरन्घ्रा जय जय ।
पीताम्बरा, पीतकमला जय ॥ १७० ॥

पुण्यप्रजा, पुण्यदात्री जय ।
पुण्यालया, सुपुण्या जय जय ॥ १७१
पुरवासिनी, पुष्कला जय जय ।
पुष्पगन्धिनी, पूषा जय जय ॥ १७२
पुष्पभूषणा पुण्यप्रिया जय ।
प्रेमसुगम्या, विश्वजिता जय ॥ १७३
प्रौढा, अप्रौढा कन्या जय ।
बला, बलाका, बेला जय जय ॥ १७४
बालाकिनी, बिलाहारा जय ।
बाला, तरुणि वृद्धमाता जय ॥ १७५
बुद्धिमयी, अति-सरला जय जय ।
ब्रह्मकला, विन्ध्येश्वरि जय जय ॥ १७६
ब्रह्मस्वरूपा, विद्या जय जय ।
ब्रह्माभेदस्वरूपिणि जय जय ॥ १७७
भक्तहृदयतमधनहारिणि जय ।
भक्तात्मा, भुवनानन्दा जय ॥ १७८
भक्तानन्दकरी, वीरा जय ।
भगात्मिका, भगमालिनि जय जय ॥ १७९
भगरूपका भूतधात्री जय ।
भगनीया, भवनस्था जय जय ॥ १८० ॥

भद्रकर्णिका, भद्रा जय जय ।
भयप्रदा, भयहारिणि जय जय ॥ १८१
भवक्लेशनाशिनि, धीरा जय ।
भवभयद्दारिणि, सुखकारिणि जय ॥ १८२
भवमोचनी, भवानी जय जय ।
भव्या, भाव्या भविता जय जय ॥ १८३
भस्मावृता, भाविता जय जय ।
भाग्यवती, भूतेशी जय जय ॥ १८४
भानुभाषिणी, मधुजिह्वा जय ।
भास्करकोटि, किरणमुक्ता जय ॥ १८५
भीतिहरा जय, भयङ्करी जय ।
भीषणशब्दोच्चारिणि जय जय ॥ १८६
भूति, विभूती विभवरूपिणि जय ।
भूरिदक्षिणा भाषा जय जय ॥ १८७
भोगमयी, अति त्यागमयी जय ।
भोगशक्ति जय, भोक्तृशक्ति जय ॥ १८८
मत्तानना, मादिनी जय जय ।
मदनोन्मादिति, सम्शोषिणि जय ॥ १८९
मदोत्कटा, मुकुटेश्वरि जय जय ।
मधुपा, मात्रा, मित्रा जय जय ॥ १९० ॥

मधुमालिनि, बलशालिनि जय जय ।
मधुरभाषिणी, घोररवा जय ॥ १९१
मधुररसमयी, मुद्रा जय जय ।
मनरूपा जय, मनोरमा जय ॥ १९२
मनहर-मधुर-निनाहिनि जय जय ।
मन्दस्मिता अट्टहासिनि जय ॥ १९३
महासिद्धि जय, सत्यवाक जय ।
महिषासुरमर्दिनि माँ जय जय ॥ १९४
मुग्धा मधुरालापिनि जय जय ।
मुण्डमालिनी, चामुण्डा जय ॥ १९५
मूलप्रकृति अनादि जयति जय ।
मूलाधारा, प्रकृतिमयी जय ॥ १९६
मृदु-अङ्गी, वज्राङ्गी जय जय ।
मृदुमञ्जीरपदा, रुचिरा जय ॥ १९७
मृदुला, महामानवी जय जय ।
मेधमालिनी, मैथिलि जय जय ॥ १९८
युद्धनिवारिणि, निःशस्त्रा जय ।
योगक्षेमसुवाहिनि जय जय ॥ १९९
योगशक्ति जय, भोगशक्ति जय ।
रक्तबीजनाशिनि माँ जय जय ॥ २०० ॥

रक्ताम्बरा, रक्तदन्ता जय ।
रक्ताम्बुजासना, रक्ता जय ॥ २०१
रक्ताशना, रक्तवर्णा जय ।
रजनी, अमा, पूर्णिमा जय जय ॥ २०२
रतिप्रिया, रतिकरी, रीति जय ।
रत्नवती, नरमुण्डप्रिया जय ॥ २०३
रमाप्रकटकारीणि, राधा जय ।
रमास्वरूपिणि, रमाप्रिया जय ॥ २०४
रतनोलसतकुण्डला जय जय ।
रुद्रचन्द्रिका, धोरचण्डि जय ॥ २०५
रुद्रसुन्दरी, रतिप्रिया जय ।
रुद्राणी, रम्भा, रमणा जय ॥ २०६
रौद्रमुखी विधुमुखी जयति जय ।
लक्ष्यालक्ष्यस्वरूपा जय जय ॥ २०७
ललिताम्बा, लीला, लतिका जय ।
लीलावती, प्रेमललिता जय ॥ २०८
विकटाक्षा, कपाटिका जय जय ।
विकटानना, सुधाननि जय जय ॥ २०९
विद्यापरा, महावाणी जय ।
विद्युल्लता, कनकलतिका जय ॥ २१० ॥

विध्वम्सिनि, जगपालिनि जय जय ।
बिन्दुनादरूपिणी, कला जय ॥ २११
बिन्दुमालिनी, पराशक्ति जय ।
विमला, उत्कर्षिणि, वामा जय ॥ २१२
विमुखा सुमुखा, कुमुखा जय जय ।
विश्वमूर्ति विश्वेश्वरि जय जय ॥ २१३
विश्व-पाशा-तैजसद्रूपा जय ।
विश्वेश्वरी, विश्वजननी जय ॥ २१४
विष्णुस्वरूपा वसुन्धरा जय ।
वेदमूर्ति जय, ज्ञानमूर्ति जय ॥ २१५
शङ्खिनि, चक्रिणि, वज्रिणि जय जय ।
शबलब्रह्मरूपिणि, अमरा जय ॥ २१६
शब्दमयी, शब्दातिता जय ।
शर्वाणी व्रजरानी जय जय ॥ २१७
शशिशेखरा, शशाङ्कमुखी जय ।
शस्त्रधारिणी, रणाङ्गिणी जय ॥ २१८
शालग्रामप्रिया, शान्ता जय ।
शास्त्रमयी, सर्वास्त्रमयी जय ॥ २१९
शम्भनिशुम्भविघातिनि जय जय ।
शद्धसत्त्वरूपा माता जय ॥ २२० ॥

शोभावती, शुभाचारा जय ।
षट्चक्रा, कुण्डलिनी जय जय ॥ २२१
सम्विता चिति, नित्यानन्दा जय ।
सकलकलुष-कलिकालहरा जय ॥ २२२
सत्-चित्-सुखस्वरूपिणी जय जय ।
सत्यवादिनी, सन्मार्गा जय ॥ २२३
सत्या, सत्याधारा जय जय ।
सत्ता, सत्यानन्दमयी जय ॥ २२४
सर्गस्थिता, सर्गरूपा जय ।
सर्वज्ञा, सर्वातीता जय ॥ २२५
सर्वतापहारिणि जय माँ जय ।
सर्वमङ्गला- मनसा जय जय ॥ २२६
सर्वबीजस्वरूपिणि जय जय ।
सर्वसुमङ्गलरूपिणि जय जय ॥ २२७
सर्वासुरनाशिनि, सत्या जय ।
सर्वाह्लादनकारिणि जय जय ॥ २२८
सर्वेश्वरी, सर्वजननी जय ।
सर्वैश्वर्यप्रिया, शरभा जय ॥ २२९
सामनीति जय, दामनीति जय ।
साम्यावस्थात्मिका जयति जय ॥ २३० ॥

हंसवाहिनी, ह्रींरूपा जय ।
हस्तिजिह्विका, प्राणवहा जय ॥ २३१
हिंसाक्रोधवर्जिता जय जय ।
अतिविशुद्ध-अनुरागमना जय ॥ २३२
कल्पद्रुमा, कुरङ्गाक्षी जय ।
कारुण्यामृताम्बुधि जय जय ॥ २३३
कुञ्जविहारिणि देवी जय जय ।
कुन्दकुसुमदन्ता गोपी जय ॥ २३४
कृष्णौरस्थलवासिनि जय जय ।
कृष्णजीवनाधारा जय जय ॥ २३५
कृष्णप्रिया, कृष्णकान्ता जय ।
कृष्टाप्रेमकलङ्किनि जय जय ॥ २३६
कृष्णप्रेमतरङ्गिणि जय जय ।
कृष्णप्रेमप्रदायिनि जये जय ॥ २३७
कृष्णप्रेमरूपिणि मत्ता जय ।
कृष्णप्रेमसागरसफरी जय ॥ २३८
कृष्णवन्दिता, कृष्णमयी जय ।
कृप्णवक्षनितशायिनि जय जय ॥ २३९
कृष्णानन्दप्रकाशिनि जय जय ।
कृष्णाराध्या, कृष्णमुखी जय ॥ २४० ॥

कृष्णाह्लादिनि, कृष्णप्रिया जय ।
कृष्णोन्मादिनि देवी जय जय । २४१
गुणसागरी नागरी जय ज्य ।
गोपी-उत्पादनि मादिनि जय ॥ २४२
गोपीकायव्यूहरूपा जय ।
जय आह्लादिनि, सन्धिनि जय जय ॥ २४३
जय कलिकलुषविनाशिनि जय जय ।
जय कीर्तिदा-भानुनन्दिनी जय जय ॥ २४४
जय गोकुलानन्ददायिनि जय ।
जय गोपालवल्लभा जय जय ॥ २४५
जय चन्द्रावलि, ललिनी जय जय ।
जयति कामरहिता, रामा जय ॥ २४६
जयति विशाखा, शीला जय जय ।
जयति श्याममोहिनि, श्यामा जय ॥ २४७
जय ललिता, नलिनाक्षी जय जय ।
जय रससुधा, सुशीला जय जय ॥ २४८
जय कृष्णाङ्गरता देवी जय ।
दिव्यरूपसम्पन्ना जय जय ॥ २४९
दुर्लभ महाभावरूपा जय ।
नागर, मनमोहिनी जय जय ३ २५० ॥

नित्यकृष्णसञ्जीवनि जय जय ।
नित्य निकुञ्जेश्वती, पूर्णा जय ॥ २५१
प्रणयराग-अनुरागमयी जय ।
फुल्लपङ्कजानना जयति जय ॥ २५२
प्रियवियोग-मनभग्ना जय जय ।
श्यामसुधारसमग्ना जय अथ ॥ २५३
भुक्त्ति मुक्त्ति भ्रमभङ्गिनी जय जय ।
भुक्तिमुक्तिसम्पादिनि जय जय ॥ २५४
भुजमृणालिका, शुभा जयति जय ।
मदनमोहिनी, मुख्या जय जय ॥ २५५
मन्मथ-मन्मथमनमोहनि जय ।
जय मुकुन्दमधुमाधुर्या जय ॥ २५६
मुकुररञ्जिनी, मानिनि जय जय ।
मुखरा, मौना, मानवती जय । २५७
जय रङ्गिणी; रसवृन्दा जय जय ।
रसदायिनी, रसमयी जय जय ॥ २५८
रसमञ्जरी, रसज्ञा जय जय ।
रासमण्डलाध्यक्षा जय जय ॥ २५९
रासरसोन्मादी, रसिका जय ।
रासविलासिनि, रासेश्वरि जय ॥ २६० ॥

रासोल्लासप्रमत्ता जय जय ।
लावण्यामृतरसनिधि जय जय ॥ २६१
लीलामयि, लीलारङ्गी जय ।
लोलाक्षी, ललिताङ्गी जय जय ॥ २६२
वंशीवाद्यप्रिया देवी जय ।
विश्वमोहिनि, मुनिमोहनि जय ॥ २६३
व्रजरसभावराज्यभूपा जय ।
व्रजलक्ष्मीवल्लवी जयति जय ॥ २६४
व्रजेन्दिरा, विद्युत्गौरी जय ।
श्रीव्रजेन्द्रसुत-प्रिया जयति जय ॥ २६५
श्यामप्रीतिसंलग्ना जय जय ।
श्यामामृतरसमग्ना जय जय ॥ २६६
हरिउल्लासिनि, हरिस्मृतिमयि जय ।
हरिहियहारिणि, हरिरतिमयि जय ॥ २६७
गङ्गा, यमुना, सरस्वती जय ।
कृष्णा, सरयु देविका जय जय ॥ २६८
अलकनन्दिनी अमला जय जय ।
जय कौशिकी, चन्द्रभागा जय ॥ २६९
जय गण्डकी, तापिनी जय जय ।
जयति गोमती, गोदावरि जय ॥ २७० ॥

जयति वितस्ता, साभ्रमती जय ।
जयति विपाशा, तोया जय जय ॥ २७१
जय शतद्रु कावेरी जय जय ।
वेत्रवती, नर्मदा जयति जय ॥ २७२
स्नेहमयी, सौम्या मैया जय ।
जय जननी जय जयति -जयति जय ॥ २७३

॥ इति जययुक्त श्रीदेव्यष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 273 Names of Jaya Yukta Shri Devi:

273 Names of Jayayukta Sri Devi Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

273 Names of Jayayukta Sri Devi Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top