Templesinindiainfo

Best Spiritual Website

300 Names of Prachanda Chandi Trishati Lyrics in English

Prachandachandi Trishati Lyrics in English:

॥ pracandacanditrisati ॥

prathamam satakam
prathamo mukulastabakah
vajram jambhabhidah sarvasvam nabhasah ।
vande vairisaham vidyujjyotiraham ॥ 1॥

sa saktirmarutamisanasya tata ।
vyomagararama sa devi parama ॥ 2॥

suksmam vyapimaho drsyam varidhare ।
tattvam te marutam rajnah patnipare ॥ 3॥

dvabhyam tvam vanitarupabhyam lasasi ।
eka tatra saci candacandyapara ॥ 4॥

eka kantimati bhartrstalpasakhi ।
anya viryavati prayo yuddhasakhi ॥ 5॥

eka mohayate sakram candramukhi ।
anya bhisayate satrunarkamukhi ॥ 6॥

ekasyam tatito ramya diptikala ।
anyasyam sutaramugra saktikala ॥ 7॥

ekasyah sadrsi saundarye na para ।
anyasyastu sama virye nastyapara ॥ 8॥

eka sancarati svarge bhogavati ।
anya bhati nabhoraṅge yogavati ॥ 9॥

eka va dasayoh bhedena dvividha ।
indrani vibudhaih gita punyakatha ॥ 10॥

candi tvam varade pinde kundalini ।
gita cchinnasirah prajnairvaibhavini ॥ 11॥

ahuh kundalinim yanmudhrna viyutam ।
citra sa vacaso bhaṅgi buddhimatam ॥ 12॥

putracchinnasirah punyaya’bjamukhi ।
aviksat kila tam saktih sakrasakhi ॥ 13॥

tasmadvayamavaccittambhojarama ।
ukta krttasirah sa saktih parama ॥ 14॥

ojiyasyabala tulya kapi nate ।
rajarerjanani svarnarivinute ॥ 15॥

yavanto’vatarah sakterbhumitala ।
viryenasyadhika tesu tvam vimale ॥ 16॥

prageva tvayi satyaindrisaktikala ।
vyakta’bhucchirasi cchinne bhuribala ॥ 17॥

tvam chinne mahasam rasih saktirasi ।
huṅkarena ripuvratam nirdahasi ॥ 18॥

bhogasaktaratigrahaṅkasanaga ।
balarkadyutibhrtpadambhojayuva ॥ 19॥

chinnam panitale murdhanam dadhati ।
prananatmavase samsthapyanahati ॥ 20॥

spharasyena pibantyullolanasrjah ।
dhvastanadadhati drptan bhumibhujah ॥ 21॥

dakinya’naghaya varninya ca yuta ।
ramamba’vatu mam divyam bhavamita ॥ 22॥

karyam sadhayitum viryam vardhaya me ।
cittam svatmani ca cchinne sthapaya me ॥ 23॥

yogam me visayaratyabdhim taritum ।
cittam devi kuru tvam saksadditum ॥ 24॥

mandarairiva me gayatrairvimalaih ।
chinne sidhyatu te padarca mukulaih ॥ 25॥

dvitiyo brhatistabakah
nikhilamayatapahari nijasevakabhavyakari ।
gaganamrtadiptijhari jayatisvaracillahari ॥ 26॥

vipine vipine vinuta nagare nagare namita ।
jayati sthiracittahita jagatam nrpaterdayita ॥ 27॥

matikairavinindukala munihrtkamale kamala ।
jayati stutidurabala jagadisavadhurvimala ॥ 28॥

kalipaksajusam damani kalusapratateh samani ।
jayati stuvatamavani sadaya jagato janani ॥ 29॥

aticandisuparvanute balapaurusayoramite ।
jananam sujanavanite jagatamupakarakrte ॥ 30॥

sakalamayanasacane satatam smaratah sugune ।
mama karyagateh prathamam maranam na bhavatvadhamam ॥ 31॥

maranasya bhayam taritum karunarasavahini te ।
smaranadrasayami galaccaranamburuhadamrtam ॥ 32॥

vanitavapusadhranam jagadamba na vedmi tava ।
viyadagnitanodhranam siraseha vahami sada ॥ 33॥

satasah prasrtaidhranaih munimastakavithisu sa ।
vipule gagane vitata carati tridasesasakhi ॥ 34॥

visati pravidhaya pathascaranasya vibhambaguham ।
vihitasya mamehasirasyajare jagadisvari te ॥ 35॥

caranasya vibha kimu te tava kacana viciruta ।
vividha vidadhati kathah pravisantyayi bhaktguham ॥ 36॥

nijavicivilasapadam mama kayamidam jagati ।
karanam surakaryakrte tava nistulabhe bhavatu ॥ 37॥

mama varsmani hinabale yadi kascana lopa iva ।
tamapohyapatisthatamam kuru vistapamataridam ॥ 38॥

sahatamidamambavapustava natyamaparajavam ।
bahirantarasatrusaham bhajatam bahulam ca balam ॥ 39॥

prthivi ca saheta na te tatidisvari natyajavam ।
karuna yadi devi na te vapusamiha ka nu katha ॥ 40॥

tava saktijharipatanam bahiradbhutavrstiriva ।
idamantaranantabale madirarasapanamiva ॥ 41॥

paramiksuraso madhuro madiramadakrtparama ।
madhura madakrcca bhrsam tava saktikalalahari ॥ 42॥

rasanendriyamatramudam vara iksurasah kurute ।
bahirantarapi pramadam tava saktikalalahari ॥ 43॥

vapuso manasascadhiyo balamadbhutamadadhati ।
pramadam ca jayatyajare tava saktikalalahari ॥ 44॥

tava saktikalalahari parisodhayate bhuvi yam ।
viduragamasaravidah sanimesamamartyamimam ॥ 45॥

laharimakhilamba vina tava yo’nubhavam vadati ।
ayi vancita esa mrsa visayena mahavibhave ॥ 46॥

satatalahari yadi te bahirantarapi praguna ।
bhavabandhacayah sithilo bhuvi jivata eva bhavet ॥ 47॥

iha tavadaparabale sakala api yogakathah ।
tava yavadanantajuso na pavitrajharipatanam ॥ 48॥

visayarivinasavidhau ramaniyamupayamaje ।
kathayesvari me visadam tava namba na sadhyamidam ॥ 49॥

gananathakaveh krtibhih brhatibhirimabhiraja ।
paritrpyatu candavadhuh kapatagaganagnikala ॥ 50॥

trtiyah supratisthastabakah
candacandikam balabhanubham ।
naumi devatarajavallabham ॥ 51॥

nabhimandalasvetapadmage ।
candadidhitermandale sthitam ॥ 52॥

suksmanadikadehadharinim ।
ghorapatakavrataharinim ॥ 53॥

ugravikramacchinnamastakam ।
dagdhavasanaghasajalakam ॥ 54॥

naumi saddhiyam siddhasamstutam ।
vajradharinah saktimadbhutam ॥ 55॥

praninam tanau tantusannibham ।
ambarasthale vyapakaprabham ॥ 56॥

caruvarninipritilalitam ।
bhimadakiniviryananditam ॥ 57॥

dipyadaksibhabhisitasuram ।
naumi vajrinah saktimaksaram ॥ 58॥

ya visattapodhvastapatakam ।
renukam sutacchinnamastakam ॥ 59॥

naumi tamarivratamardinim ।
nakamedinipalabhaminim ॥ 60॥

devasundarimastalalitam ।
ambikapadam bhatu me hitam ॥ 61॥

sodhyatamayam sarvadhipusa ।
lokadhatri te padarocisa ॥ 62॥

kotisastava prajyasaktyah ।
vidyudambike padapaṅktayah ॥ 63॥

tasu vikramadhayicestitam ।
tasu vistapajnanamadbhutam ॥ 64॥

sarvato’mba te padacestitam ।
vetti tatkrti no jadah krtam ॥ 65॥

vetti yah krti tatra tadbalam ।
veda yo nana tatra no phalam ॥ 66॥

arpayettanum yah savitri te ।
saktivaibhavam tatra pandite ॥ 67॥

puruso bhavannurmiracyute ।
mattanum straiyam sambhunaktu te ॥ 68॥

sarvato gatirbhamadamba te ।
madguhantare bhatu visrute ॥ 69॥

ugravaibhavasaktirantare ।
bhatu te padapreyasahpare ॥ 70॥

candi te punascetpracandata ।
kidrgambike sa mahograta ॥ 71॥

martyahastinam mastabhedini ।
saktiramba te patu pavani ॥ 72॥

uttamottama cittacintyatam ।
krttamastaka mattakasini ॥ 73॥

atmavairinam nasane vidhim ।
bruhi me jananyantaravadhim ॥ 74॥

cetaso’mba te jayatam hitam ।
saupratisthasadgitamadbhutam ॥ 75॥

caturtho naramanoramastabakah
amarapalini ditijanasini ।
bhuvanabhupaterjayati bhamini ॥ 76॥

atisubha nabhastalavisari bha ।
jagadadhisiturjayati vallabha ॥ 77॥

suramahipaterhrdayamohini ।
kapatakamini jayati mayini ॥ 78॥

jayati kundalipuraniketana ।
tatidadhisvari taralalocana ॥ 79॥

vimalamastakairhrdi vidharita ।
dalitamastaka jayati devata ॥ 80॥

jayati vidyuto yuvatibhumika ।
iha khalantakrjjayati renuka ॥ 81॥

amitavikrame jayajayambike ।
parasudharino janani renuke ॥ 82॥

vinatapalike dharanikalike ।
janapatidviso janani pahi mam ॥ 83॥

mama ktadambujam tava padambuje ।
bhajatu linatam kapatanaryaje ॥ 84॥

108
karunaya kriyadbhagavati subha ।
mama mudavaham madamudarabha ॥ 85॥

tava made vrsa jayati danavan ।
tava made haro natati modavan ॥ 86॥

tava made ravistapati tejasa ।
tava made svabhuravati caujasa ॥ 87॥

tava made sasi ramayate’khilam ।
tava made’nilah prathayate balam ॥ 88॥

tava made’nalo jagati rajate ।
tava made munirnigamamiksate ॥ 89॥

tava made dhara bhramati medini ।
tava made tanurmama ca modini ॥ 90॥

dahanakilavannirupamograta ।
sasimayukhavatparamasaumyata ॥ 91॥

gaganadesavatsthitiracancala ।
tapanarasmivadgatirapaṅkila ॥ 92॥

amrtavanmadah pavanavadbalam ।
tava taraṅgake kimiva no phalam ॥ 93॥

tava navamahamadavidhayika ।
aghaharisura jayati vicika ॥ 94॥

tava sucittika janani vicika ।
amrtavarsini jayati harsini ॥ 95॥

amararajnidevyasuravighnaha ।
asurupasakanavati te kala ॥ 96॥

anugrhitavaktava gabhastina ।
sakalasiddhirad bhavati devina ॥ 97॥

satatacintanattava guhantare ।
niyatacetaso jagadidam kare ॥ 98॥

janani me vidhim kathaya bhisane ।
visayasatravavrajavidarane ॥ 99॥

tava manorame surapaterimah ।
vidadhatam mudam naramanoramah ॥ 100॥

dvitiyam satakam
pancamo rathoddhatastabakah
krttamastamapisatakartarim panipadmayugalena bibhratim ।
samsmarami tarunarkarocisam yositam manasi candacandikam ॥ 101॥

candacandi tava panipaṅkaje yannijam lasati krttamastakam ।
devi sucayati cittanasanam tattavendrahrdayadhinayike ॥ 102॥

diptivigrahalatam mahabalam vahnikilanibharaktakuntalam ।
samsmarami ratimanmathasanam devatam tarunabhaskarananam ॥ 103॥

rasmibhistava tanulatakrta rasmibhistava krtasca kuntalah ।
rasmibhistava krtam jvalanmukham rasmibhistava krte ca locane ॥ 104॥

devi rasmikrtasarvavigrahe drstipatakrtasadhvanugrahe ।
ambarodavasite saririnamamba pahi ravibimbacalike ॥ 105॥

yattavasanamasesamohanau vidyudaksiratisunasayakau ।
etadindrasakhi bhasate tvaya tavubhavapi baladadhah krtau ॥ 106॥

drstireva tava sastramahave satravastu tava na ksamah purah ।
vastramamba disa eva nirmalah preksitum bhavati na prabhuh parah ॥ 107॥

caksusam dasasatani te rucim patumeva paramasya vajrinah ।
bhasvatah karasahasramambike lalanaya tava padapadmayoh ॥ 108॥

sulamagnitilakasya dhurjateh cakramacchajalajatacaksusah ।
vajramamba marutam ca bhupateh tejasastava krtani bhagakaih ॥ 109॥

bhairavicaranabhaktbandhavi tarini ca surapaksadharini ।
kalika ca natapalika’parascandacandi tava bhimabhumikah ॥ 110॥

raksa me kulamatindriye tate raksasadini suraih samarcite ।
putrasisyasahito’hamamba te pavanam padasaroruham sraye ॥ 111॥

aindridevi bhavati mahabala chinnamastayuvatistu te kala ।
sarvalokabalavittasevadheh peraksita’sti tava ko balavadheh ॥ 112॥

yeyamamba rucirujjvalanane ya ca kacana vibha vibhavasau ।
taddvayam tava savitri tejaso bhuminakanilayasya vaibhavam ॥ 113॥

pranada tava rucirjagattraye pranahrcca bata karyabhedatah ।
vaibhavam bhuvanacakrapalike ko nu varnayitumisvarastava ॥ 114॥

udbhavastavavipakavaibhave nasanam ca jagadamba dehinam ।
yauvanam nayanaharinirmalam vardhakam ca vitatatulaprabhe ॥ 115॥

nirbalo bhavati bhutale yuva yacca devi jaratho bhavedbali ।
tadvayam tava vicitrapakatah pakasasanasakhi ksaretare ॥ 116॥

vardhakena balakantiharina darunena katukaryakarina ।
grastametamadhuna punah kuru tranade yuvakavatpadasritam ॥ 117॥

bhogalalasataya na nutanam devi vikramamaparamarthaye ।
atra me vapusi lasyamamba te sodhumeva mama seyamarthana ॥ 118॥

saktiramba mama kacidantare ya tvayaiva nihitalamalpaka ।
vrddhimetya sahatamiyam param bahyasaktimiha nirgalajjharam ॥ 119॥

amba te narasurasurastute divyasaktilaharivisodhitam ।
patakani jahativa mamimam kamayanta iva sarvasiddhayah ॥ 120॥

saktirindrasakhi cenna te mrsa bhaktirisvari na me mrsa yadi ।
ullasantu ratikantupithike sidhrameva mayi yogasiddhayah ॥ 121॥

astu bhaktirakhilamba me na va saktireva tava samprasodhya mam ।
devakaryakaranaksamam baladadadhatu vidadhatu camrtam ॥ 122॥

asyamamba tava yadyapiksitam lasyametadanubhuyate maya ।
padaghatataticurnitanyaje yatra yanti duritani saṅksayam ॥ 123॥

sviyasaktilaharivilasine kiṅkaraya padapadmalambine ।
bhasatam visayavairidarane bhaṅgavarjitamupayamambika ॥ 124॥

nirmale karunaya prapurite santatam vikasite mahamahe ।
ambikahrdi vitanvatamimah samprasadamatulam rathoddhatah ॥ 125॥

sasthah svagatastabakah
yogine balamalam vidadhana sevakaya kusalani dadana ।
astu me suradharapatisaktiscetasasca vapusasca sukhaya ॥ 126॥

karyamasti mama kincana satyam tajjayaya vilapami ca satyam ।
evamapyakapataiva ratirme vajrapanisakhi te padapadme ॥ 127॥

sraddhaya tava nutim vidadhami sraddhaya tava manum prajapami ।
sraddhaya tava vijrbhitamikse sraddhaya tava krpam ca nirikse ॥ 128॥

vidyudeva bhavati ca marutvan vidyudeva giriso girija ca ।
vidyudeva ganapah saha siddhanya satkabheda iha karyavisesaih ॥ 129॥

purusasca vaniteti vibhedah saktasaktibhidaya vacanesu ।
teja eva khalu vidyuti saktam virya eva jagadisvari saktih ॥ 130॥

vidyudambarabhuvi jvalatise sabdamamba kuru te ca susuksmam ।
indrarudrayugalavyavahare karmayugmamidamisvari bijam ॥ 131॥

vaidyutasya bhavasi jvalato’gneramba saktirasatam damani tvam ।
tasya nadavata agamagita kalika bhavati saktirabhita ॥ 132॥

tejaso rucirabhimakalabhyam yadvadisvari saci bhavati ca ।
evamasritajanavani gauri kalika ca ninadasya kalabhyam ॥ 133॥

vaidyuto’gnirakhilesvari pinde mulatamarasapithanisannah ।
indriyam bhavati vagiti devam yam vido ganapatim kathayanti ॥ 134॥

granthibhedavikace sarasije jrmbhamanamiha vaidyutavahnih ।
yam rucim prakatayatyativiryam saiva siddhiriti kacana laksmih ॥ 135॥

vidyudeva bhavati nanu bhanti vidyudeva nagaja ninadanti ।
vidyudeva tapaso vilasanti vigrahesu paramesvari siddhih ॥ 136॥

naiva kevalamudaracaritre vidyudadbhutatama trivibhutih ।
vaibhavam bahu sahasravibhedam ko nu varnayatu pavani tasyah ॥ 137॥

vaidyutam jvalanamisvari hitva naiva daivatamabhistatamam nah ।
tadvibhutigunaganavilola bharati jayatu me bahulila ॥ 138॥

tejasasca sahasasca vibhedadya tanustava bhavatyubhayatma ।
tadvayam ca mayi citracaritre jrmbhatam narajagatkusalaya ॥ 139॥

prayaso nigamavaci pumakhya tantravaci varade vanitakhya ।
praninam janani te vibudhanam tatra heturajare rucibhedah ॥ 140॥

atra siddhirudita mama dehe bhumika bhuvanadhatri tavanya ।
ahvayatyadhikasaktikrte tvam tvam ca sampravisa dehaguham nah ॥ 141॥

jrmbhatamiyamitah kulakundadantariksatalato’vatara tvam ।
ullasantvavalasantu ca dehe vicayo’tra bhaginidvitayasya ॥ 142॥

kevalam na sahasa mahaniye tejasa ca varade’vatara tvam ।
atra siddhimapi kevalaviryollasinim janani yojaya bhasa ॥ 143॥

chinnamujjvalatatitprabhanetram kantharaktjalasimgrahapatram ।
mastakam tava sahesvari dhanyam mastakam mama karotu visunyam ॥ 144॥

mocitasritaguhantarabandhah pranavamstava savitri kabandhah ।
vasanakusumatalpakasuptam samprabodhayatu me matimaptam ॥ 145॥

devapujyacarana tava ceti nirvibandhakarunaparipati ।
vajrapanisakhi sokadaridram varnini bhanatu me bahubhadram ॥ 146॥

candacandi tava yuddhavayasya yogivedyanijaviryarahasya ।
cetasasca bhujayosca samagram dakini disatu me balamugram ॥ 147॥

manmathena saha ragarasardra purusayitarata ratiridya ।
asanam tava vasikurutanme sarvalokamapi vajrasarire ॥ 148॥

drpyatam visayavairigananam mardanaya ramaniyamupayam ।
amba sighramabhidhaya naya tvam mamimam caranapaṅkajabandhum ॥ 149॥

tejasa ca sahasa ca vibhanti puskare ca yaminam ca tanusu ।
sammadam bhajatu vasavasaktih svagatabhiramalabhirimabhih ॥ 150॥

saptama indravajrastabakah
jnanaya hanaya ca durgunanam bhanaya tattvasya parasya saksat ।
devim prapadye surapalasaktimekamanamsamabhito vibhantim ॥ 151॥

iso’sariro jagatam parastat devi khakaya parito jaganti ।
purvo visuddho gunagandhasunyah sthanam gunanamapara’khilanam ॥ 152॥

akramya lokam sakalam vibhati no kevalam bhuri vibhutiramba ।
suddha parastadapi nathacitti rupa vipapa paritascakasti ॥ 153॥

traulokyabhujaniranoranisthastasyatmasaktirmahato mahistha ।
etadrahasyam bhuvi veda yo na tattvaprasaṅgaesu na tasya mohah ॥ 154॥

jnanam param dharmavadisatattvam dharmatmakam jnanamajasvarupam ।
saktisayorbhaktumasakyayorapyevam vibhago vacasa vyadhayi ॥ 155॥

drsyasya sarvasya ca bhogakale dharmi ca dharmasca vibhati bodhah ।
antah samadhavayamekarupah saktisabhedastadasavanityah ॥ 156॥

dharmah parastatparamesvari ya dharmitvamesa jagati prayati ।
yavajjagajjivitamapranasamakasamasritya mahacchariram ॥ 157॥

vyaktim khakayam prajaguh pumamsameke pare klibamudaharanti ।
asmakamesa paramatmasaktirmata samastasya ca ka’pi nari ॥ 158॥

cidrupamatyantasusuksmametat jyotiryadakasasariramagryam ।
pranah sa eva pranavah sa eva vahnih sa evambaradesavasi ॥ 159॥

vayusca rudrasca purandarasca tasyaiva visvam dadhatah pumakhyah ।
saktisca kali ca mahapracandacandi ca yositpravarahvayani ॥ 160॥

atrapi dharmi purusah paresam dharmastu nari vidusam matena ।
eso’pi vacaiva bhavedvibhagah sakyo vidhatum na tu vastubhedat ॥ 161॥

tvam devi hantri mahisasurasya sumbham sabandhum hatavatyasi tvam ।
tvam yoganidramadhusudanasya bhadrasi saktirbalavairinastvam ॥ 162॥

kalasya lilasahacarini tvam vamaṅgamasyandhakavairinastvam ।
siddhistvamasrantatapobhigamya buddhistvamaksudramanusyanamya ॥ 163॥

vidyuttvamakasapathe caranti suryaprabha tvam parito lasanti ।
jvala krsanorasi bhimalila velatiga tvam paramasya cittih ॥ 164॥

bhedah sahasram tava devi santu tvam mulasaktirmama matareka ।
stotrani te buddhimatam vibhutidvara bahuniva vibhanti loke ॥ 165॥

ugrani rupani sahasrasaste saumyani casesasavitri santi ।
vyaktitvamekam tava bhurisaktivyaktih prthak ca pradadati tebhyah ॥ 166॥

kurvanti tah pavani visvakaryam sarvam ca lokamba vibhutayaste ।
svarvairinam ca pratisandhikalam garvam haranti ksanadacaranam ॥ 167॥

candi pracanda tava ya vibhutih vajratmika saktiraparasara ।
sa sampradayatulamamba viryam devi kriyanmam krtadevakaryam ॥ 168॥

avisya ya mam vapuso guhayam citrani te saktiraje karoti ।
sa ka tava prajyavibhutimadhye saddhyeyarupe visadikurusva ॥ 169॥

samsodhanayaiva krtih kimasyah sancalanayapi kimu kriyanam ।
saktyai kimesa vidadhati cestamahosvidaccham ca matim pradatum ॥ 170॥

pranaprada bhimatama ca saktirya krttasirsam sahasavivesa ।
sa me kriyatpranabalam prasastam hastam ca me karyapatum karotu ॥ 171॥

sandehajalam pravidhuya tejah sandayini krttasirah karotu ।
vrndarakaradhitapadapadma vandarumandaralata subham nah ॥ 172॥

mamavisanti bhava va na va tvam sampadayestam mama va na va tvam ।
durjneyasare janani pracandacandi tvameka kuladaivatam nah ॥ 173॥

nasam vidhatum visayadvisam me pasatrayanmocayitum ca deham ।
sesahivarnye padakiṅkaraya bhasasva yogam janani pracande ॥ 174॥

sarvatmasakteh padabandhugitah kurvantu bhuyamsamiha pramodam ।
yuktsya devyastatitah samadhimattasya cittasya mamendravajrah ॥ 175॥

astamo bhayaharistabakah
ugrataranadam papaharapadam ।
naumi khalamarim vajradharanarim ॥ 176॥

saktakarananam guptabharananam ।
dhvantaharavidyudvicikirananam ॥ 177॥

nityakarunanam vyomasarananam ।
asmi gunavandi matrcarananam ॥ 178॥

kacana sabaryam devi muninaryam ।
punyavadadhite mohanakala te ॥ 179॥

kacidapi tasyam maunijanagite ।
krttasirasise bhisanakala te ॥ 180॥

manjutaragunjaharanikarayai ।
capasarayuktprojjvalakarayai ॥ 181॥

sarvajanacaksustarpanavibhayai ।
jaṅgamavicitrasvarnalatikayai ॥ 182॥

abhracikurayai subhrahasitayai ।
madakamanojnasvaduvacanayai ॥ 183॥

induvadanayai kundaradanayai ।
mandarakucayai mandagamanayai ॥ 184॥

anjalirayam me kanjanayanayai ।
maunikulanaryai pavanasabaryai ॥ 185॥

pavanacaritram maramanaputram ।
chinnasirasam tam naumi munikantam ॥ 186॥

matarayi viryatratavaradharme ।
ma’stu hrdi mohah sanntiripurme ॥ 187॥

devi municeto raṅgalasadurme ।
ma’stu hrdi kamah susthitiripurme ॥ 188॥

devajanabhartuh pranasakhi rame ।
ma’stu hrdi bhitirviryadamani me ॥ 189॥

vyomacari matarbhamayi visime ।
ma’stu hrdi kopo buddhidamano me ॥ 190॥

sadhvavanalole devi bahulile ।
astu mama dhairyam cetasi suviryam ॥ 191॥

sarvatanupakadhayi tava bhavyam ।
astu varatejo netr mama divyam ॥ 192॥

icchati savitri yat priyasutaya ।
tadvitara sarvam devi bhajakaya ॥ 193॥

icchati manusyo yadripujanaya ।
mattadayi dure palaya vidhaya ॥ 194॥

vardhayatu tejo vardhayatu saktim ।
vardhayatu me’mba vajrabhrtibhaktim ॥ 195॥

vajramayi matarvajradharabhakth ।
astu tava viryadatra bhuvi sakth ॥ 196॥

nasyatu samasto vajradharavairi ।
etu jayamantarvajradharanari ॥ 197॥

hastadhrtamundah kascana kabandhah ।
astu mama bhinnagranthicayabandhah ॥ 198॥

sadhaya madistam yogamabhidhaya ।
devi visayarivratadamanaya ॥ 199॥

sammadayatanme svamsakrtasambam ।
carubhayaharicchanda idamambam ॥ 200॥

trtiyam satakam
navamo madalekhastabakah
vande vasavasakteh padabjam priyabhaktm ।
pratarbhaskararaktam papadhvamsanasaktm ॥ 201॥

huṅkaranalakiladagdharatisamuham ।
vidyudbhasuraviksanirdhutasritamoham ॥ 202॥

devastrinitalendujyotsnalalitapadam ।
meghasrenyupajivyasrotrakarsakanadam ॥ 203॥

diptam bhaskarakoticchayayamiva magnam ।
gatralambivinaivaksaumam kincidinagnam ॥ 204॥

kanthe kalpitaharam mundanam satakena ।
jneyamulyarahasyam nivryajam bhajakena ॥ 205॥

svargasya ksitipalam pasyantim pranayena ।
dhunvanam vibudhanam bhitim saktasayena ॥ 206॥

saktinamadhirajnim mayanamadhinatham ।
candam kamapicandim gayamyadbhutagatham ॥ 207॥

bhittva mastakametat padaghatabalena ।
avisyakhilakayam khelatpavanalilam ॥ 208॥

vegenavataratte tejonasitapasam ।
cande candi samastam gopyam bhasayatanme ॥ 209॥

antah kinca bahiste matardaritamaste ।
mamavrtya samantattejah karma karotu ॥ 210॥

indranikalaya yatkrttamavisadugra ।
sakyam varnayitum taddrsyam kena budhena ॥ 211॥

pranapetasariranyavestum prabhavantah ।
bhetalastava bhrtyascande candi carantah ॥ 212॥

chinnam sampravisantivajresvaryatisakta ।
nihsesairatibhimairbhetalairabhisikta ॥ 213॥

bhetalah paramugrastvam tesvapyadhikogra ।
tasmadahurayi tvam candamisvari candim ॥ 214॥

asidghatayitum tvam sadhordhirjamadagneh ।
bhetalaprabhusargayollaṅghyaiva nisargam ॥ 215॥

adestasamavitto hantasattvikamaulih ।
vadhya niscalasadhvi socyetasca katha ka ॥ 216॥

niryadraktakanebhyah kanthatte bhuvi jatah ।
maryadyamayavijibhutastambavisesah ॥ 217॥

karagaranivasatmahismapatyadhipasya ।
jata bhargavasaṅka hatyayastava mulam ॥ 218॥

satyam te’mba caritram bhadmah ko’pi niguhya ।
tratum yadavakitim mithyahetumavadit ॥ 219॥

anyagaranivase hatya tyaga utaho ।
strinam cetparusam dhigbhavam purusajateh ॥ 220॥

svatantryam vanitanam tratum mataradhise ।
durikartumaparam dainyam pancamajateh ॥ 221॥

dharmam vyajamadharmam bhuloke parihartum ।
vedarthe ca gabhire sandehanapi hartum ॥ 222॥

ghoram varnavibhedam kartum ca smrtisesam ।
ullasam matisaktyormahyam dehi mahantam ॥ 223॥

yogam me visayarin nirmulam parimarstum ।
srimatah kuru cittam karunyena nidestum ॥ 224॥

candyadhndatamayah cittam samyamamattam ।
bhuyah sammadayantam hairambyo madalekhah ॥ 225॥

dasamah pathyavaktrastabakah
indranyah paramam saktim sarvabhutadhinayikam ।
pracandacandikam devim chinnamastam namamyaham ॥ 226॥

indranyah saktisarena pradurbhute paratpare ।
pracandacandi vajratman vairocani namo’stu te ॥ 227॥

tvam visvadhatri vrtrareh ayudhasyadhidevata ।
sarvapracandabhavanam madhye prakrtitah para ॥ 228॥

sarvasminnapi visvasya sarge’nargalavikrame ।
tvattascandatamo bhavo na bhuto na bhavisyati ॥ 229॥

tatitah saktisarena vajram nirmitamayudham ।
abhuttadvinayaddevam tatideva nijamsatah ॥ 230॥

parvatasca puloma ca sajalo’yam ghanaghanah ।
parvatiti tatiddevim paulomiti ca tadviduh ॥ 231॥

saivanam bhasaya devi tvam tatiddevi parvati ।
aindranam bhasaya matah paulomi tvamanamaye ॥ 232॥

purvesam dayitah sabdo durgeti duritapahe ।
pracandacandikasabda uttaresamatipriyah ॥ 233॥

vaisnavanam gira devi yogamaya tvamadbhuta ।
vaca hairanyagarbhanam savitri tvam sarasvati ॥ 234॥

dadhana bhuvanam sarvam vyapikapadvivarjita ।
taticchabdayate vyomni pranityapi virajate ॥ 235॥

pracandacandika seyam tatitsuksmena tejasa ।
visvasminnakhilanbhavanmata’nubhavati svayam ॥ 236॥

bhavanamanubhutanam vakyatvenavabhasanam ।
bhavatyavyaktasabde’syah sarvamvijnanasevadhau ॥ 237॥

yadi sa sarvajagatam pranascetasca semusi ।
pranacetomanisanam tasyah ko nama samsayah ॥ 238॥

prananti cintayanti sa rajanti ca vihayasi ।
taticchabdayamana ca devi vijayatetaram ॥ 239॥

secchaya dadhati rupam mohanam kirtyate saci ।
pracandacandika gita bibhrana bhisanam vapuh ॥ 240॥

pinde kundalinisaktih saiva brahnandacalika ।
nidrati jadadehesu yogidehesu khelati ॥ 241॥

esa vairocani durga jvalanti tapasa para ।
samullasati yasyantah sa jivanneva mucyate ॥ 242॥

yogino bodhayanti mam yogena niyatavratah ।
sarvarpakasya dehe sa svayameva samullaset ॥ 243॥

sarirasaktimatrsya yogi sancalako bhavet ।
bahyasarirasaktyostu yogo nanugraham vina ॥ 244॥

candanarisvarupena tatidrupena cambare ।
pinde kundalinitanva caranti devi rajase ॥ 245॥

mastakasthanamanaso mahadevi vinasanat ।
renukayamutavesat krttamasteti te padam ॥ 246॥

yadavisastvamugre’mba renukamugratejasa ।
tada prthaṅmahasaktih sa vyaktih samapadyata ॥ 247॥

vyaktinam durjanaghninam tvattejobhagajanmanam ।
bahutvepi tvamekaiva mulasaktih sanatani ॥ 248॥

upayamabhidhayamba visayarividarane ।
pracandacandika devi vinayatvaṅghrisevinam ॥ 249॥

ramayantamupaslokayanti yanti ktadantaram ।
pathyavaktrani papaghnimetani cchinnastakam ॥ 250॥

ekadasa upajatistabakah
merupamanastanabharatantam sakrasya lilasahacarinim tam ।
hartum samulam hrdayasya moham pracandacandimabhivadaye’ham ॥ 251॥

vedadibijam jalajaksajaya pranapriya sitamayukhamauleh ।
kanturvidhaturhrdayadhinatha jalam jakaro dahanena yukth ॥ 252॥

toyam punardvadasavarnayuktam trayodasenatha yutah krsanuh ।
talavyavargaprathamo nakarah tatadhturthasvarasamprayukth ॥ 253॥

ekadasenatha yutah samirah sa sasthabinduh saranih suranam ।
tadeva bijam punarastramante krpitayonermanaso’dhinatha ॥ 254॥

vidya tviyam sardisaksaradhya svayam mahakalamukhopadista ।
gopyasu gopya sukrtairavapya sasthivinutya paramesthinapi ॥ 255॥

sthane sahasracchadasayakasya punaryadisanamanodhinatha ।
sarvarthadah sardisaksaro’nyah pracandacandi manuruttamah syat ॥ 256॥

vedadibijena vihinamadyam punarbhavaniviyutam dvitiyam ।
mantravubhau sodasavarnayuktau pracandacandyah pavinayikayah ॥ 257॥

mantre trtiye yadi kurcabijam sthane raterjivitavallabhsya ।
mantro’parah sodasavarnayukth pracandacandyah patusaktirukth ॥ 258॥

ayam harervallabhya vihino mantro’parah pancadasaksarah syat ।
krodhasca sambodhanamastramagneh simantini ceti dharenduvarnah ॥ 259॥

dhenuh krsanohrdayesvari ca pracandacandi manuragnivarnah ।
ekaiva dhenuh surarajasakteh ekaksarah kascana mantrarajah ॥ 260॥

etesu tantrapranutesu bhakto mantram navasvanyatamam grhitva ।
yah samsrayetasritakamadhenum pracandacandim sa bhavet krtarthah ॥ 261॥

vedadirambhoruhanetrajaya mayaṅkusabrahnamanodhinathah ।
itiyamavyajaratim japantam pancaksari raksati renukayah ॥ 262॥

rsyadisaṅkirtanamesu ma’stu karaṅgavinyasavidhisca ma’stu ।
murtim yathoktamuta divyatattvam dhyatva japet siddhirasamsayam syat ॥ 263॥

nabhisthasuklabjagasuryabimbe samsaktaratyambujabanapithe ।
sthitam padenanyatarena samyagutksiptadiptanyataraṅghripadmam ॥ 264॥

digambaramarkasahasrabhasamacchaditam didhitipanjarena ।
kanthasthalibhasuramundamalam lilasakhim devajanadhipasya ॥ 265॥

chinnam sirah kirnakacam dadhanam karena kanthodgataraktdharam ।
dharatraye tatra ca madyadharam karasthavaktrena muda pibantim ॥ 266॥

parsve sakhim bhasuravarninim ca parsvantare bhisanadakinim ca ।
anye pibantyavasrgambudhare niriksamanamatisammadena ॥ 267॥

bhayaṅkarahisvarabaddhamaulim jvaladyugantanalakilakesim ।
sphuratprabhabhasuravidyudaksim candim pracandam vidadhita citte ॥ 268॥

gunjaphalakalpitacaruhara sirse sikhandam sikhino vahanti ।
dhanusca banandadhati karabhyam sa renuka valkalabhrtvicintya ॥ 269॥

tatijjharim kamapi samprasyan akasatah sarvatanau patantim ।
maunena tisthedyaminam varistho yadyetadambasmaranam prasastam ॥ 270॥

drsyanasesanapi varjayitva drstim nijam suksmamahahsvarupam ।
nibhalayedyanmanasa variyananyo’yamambasmaranasya margah ॥ 271॥

vina prapattim prathamo na sidhyet margo’nayoh kevalabhavanatah ।
hrdisthale yogabalena citternistham vina sidhyati na dvitiyah ॥ 272॥

arambha evatra pathorvibhedah phale na bhedo ramano yathaha ।
sthitau dhiyo hastagataprapattih prapattisiddhau sulabhaiva nistha ॥ 273॥

upayamekam visayarinasavidhau vidhayavagatam mamamba ।
krtva samartham ca nijanukampam pracandacandi prathayatvaparam ॥ 274॥

sadhyanamargam varamantrakalpam pracandacandyah parikirtayantyah ।
bhavantu modatisayaya sakterupasakanamupajatayo nah ॥ 275॥

dvadaso naracikastabakah
virye jave ca pauruse yosa’pi visvato’dhika ।
mam patu visvacalika mata pracandacandika ॥ 276॥

suddha citih satah pura pascannabhah sariraka ।
yosatanustatah param mata pracandacandika ॥ 277॥

pare paratmanah prama khe saktiruttamottama ।
pindesu kundalinyaja mata pracandacandika ॥ 278॥

nake vilasasevadhirnalikalocana saci ।
pranaprakrstavistape mata pracandacandika ॥ 279॥

ekasya sa mahendira devi parasya kalika ।
asmakamujjvalanana mata pracandacandika ॥ 280॥

rajivabandhavo divi hradinyaparapuskare ।
agnirmanusyavistape mata pracandacandika ॥ 281॥

tejah samastapacakam caksuh samastalokakam ।
cittam samastacintakam mata pracandacandika ॥ 282॥

dyaustejasam mahanidhih bhumisca bhutadharini ।
apasca suksmavicayo mata pracandacandika ॥ 283॥

nirbahukasya sa karo nirmastakasya sa mukham ।
andhasya sa vilocanam mata pracandacandika ॥ 284॥

panim vina karoti sa janati manasam vina ।
caksurvina ca viksate mata pracandacandika ॥ 285॥

hastasya hasta uttamah cittasya cittamadbhutam ।
netrasya netramayatam mata pracandacandika ॥ 286॥

sa bharati manisinam sa manasam mahatmanam ।
sa locanam prajanatam mata pracandacandika ॥ 287॥

saktih samastabadhika yuktih samastasadhika ।
saktih samastacalika mata pracandacandika ॥ 288॥

chinna’pi jivadharini bhima’pi santidayini ।
yosa’pi viryavardhani mata pracandacandika ॥ 289॥

mahendrasaktiruttama suksma’pi bharavattama ।
satapi tejasa tata mata pracandacandika ॥ 290॥

putrena krttamastakamavisya renukatanum ।
sa khelati ksamatale mata pracandacandika ॥ 291॥

mamugrapapaharini sarvaprapancadharini ।
payadapayato’khilan mata pracandacandika ॥ 292॥

indresurarihartari trailokyabhumibhartari ।
bhaktim tanotu me param mata pracandacandika ॥ 293॥

nisthamananyacalitam srestham dhiyam ca sarvagam ।
gita surairdadatu me mata pracandacandika ॥ 294॥

satyam giram dadatu me nityam karotu ca sthitim ।
dhutakhila’ghasantatih mata pracandacandika ॥ 295॥

sarvam ca me krtakrtam karmagryamalpameva va ।
sampurayatvanamaya mata pracandacandika ॥ 296॥

tejojharasvarupaya bhuyadrtasya dharaya ।
visvavabhasikeha me mata pracandacandika ॥ 297॥

sa me’lpamartyatasritam hatva’dhamamahaṅkrtim ।
akramya bhatu me tanum mata pracandacandika ॥ 298॥

atmarinasane vidhim sa me’bhidhayavatsala ।
sarvam dhunotu samsayam mata pracandacandika ॥ 299॥

etabhiruttamamsubhih naracikabhirisvari ।
santosametu vardhatam mata pracandacandika ॥ 300॥

॥ iti sribhagavanmaharsiramanantevasino vasisthasya
narasimhasunorganapateh krtih pracandacanditrisati samapta ॥

Also Read Prachandachandi Trishati:

300 Names of Prachanda Chandi Trishati Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

300 Names of Prachanda Chandi Trishati Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top