Templesinindiainfo

Best Spiritual Website

About Bhakteshvara Vratham Told in Bhavishyottara Puranam

This has been transliterated from a thamil script. So very likely that this would have misspell words. It would be a great service if you could mail, the corrections.

Do the sa.nkalpaM as prescribed below:

शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्ते श्वेत वराहकल्पे
वैवस्वत मन्वंतरे कलियुगे प्रतमपादे जंबू द्वीपे भारतवर्षे
भरतखण्टे अस्मिन् वर्तमाने व्यवहारिक चान्द्रमानेन सम्वत्सरे
—- अयने —- रुथौ —– मासे —— पक्षे अस्याम् पूर्णिमायाम् वासरौ
सुभनक्षत्र शुभयोग शुभकरण एवंगुण विशेषण विशिष्टायां
शुभतितौ श्री परमेश्वर प्रीत्यर्तम् मम भर्तासह क्षेमस्धैर्य
विजयायुरारोग्यैस्वर्यापि वृत्त्यर्तम् धर्मार्थ काममोक्ष चतुर्वित
फलपुरुषार्थ सिध्ध्यर्तम् इष्ट काम्यार्थ सिध्ध्यर्तम् मम समस्त
दुरितोप शन्त्यर्तं समस्त मङ्गळा वाप्त्यर्तं पुत्र पौत्रापि
वृत्त्यर्तं सुवासिनीत्व सिध्ध्यर्तम् हस्थि अश्वररथांदोलिकाच्
चत्रवाहनादि प्राप्त्यर्तं वंध्यात्व निविर्त्यर्तं अकण्डित
स्क्ष्मीप्रसाद सिध्ध्यर्तम् श्री भक्तेश्वर देवतामुक्तिस्य
श्री भक्तेश्वर देवता प्रीत्यर्तं संभविता नियमेन
संभविता प्रकारेण संभवत्भि द्रव्यैः संभवत्भि
रुपचारैश्च कल्पोक्त प्रकरणे यावच्चक्त्य
ध्यानावाहनादि षोडचोपचार पूजां करिष्ये
नमः

Now do the kalasa puja, ganapati puja.
Do the prana pratishta of bhakteshvara swami

Meditate on Lord Bhakteshvara with this sloka:

सद्यो जातंभवम् शैव वामदेवम् भवोद्भवम्
ज्येष्ट श्रेष्टम् ततोरुद्रं कालकण्ठम् विकर्नकम्
बलम् बलप्रमथनम् भूतग् गिनञ्च मनोन्मनम्
सद्योजातम् त्रिनेत्रम् सकल सुरनुतम् कोटिसूर्यप्रकाशम्
विक्क्यातम् वामदेवम् ह्युतिधर व्निपम् सज्जनानाम् अघोरम्
शतॄणाम् घोररूपम् ह्यनलच्तनिपम् तत्वपूर्षम् चितापम्
ईशानम् शान्तरूपम् स्पटिकमणिनिपम् चिंतयेत् पञ्च वक्त्रम् ॥

भक्तेश्वर स्वामिने नमः । ध्यायामि ॥

भवोत्भवम् शिवातीतम् भानुकोटि प्रभुम् विभुम् ।
आवाहयामि भूतेशम् भवानीपति मुत्तमम् ॥

भक्तेश्वराय नमः । आवाहयामि ॥

वामदेव विरूपाक्ष व्यास सन्नुतवै शिव ।
वेदरूपस्य वरत आसनम् प्रति गृह्यताम् ॥

भक्तेश्वर स्वामिने नमः । आसनम् समर्पयामि ॥

ज्येष्टरूप नमस्तुभ्यम् भस्मोद्धूलित विग्रह ।
जयजैत्र विभूतेत्वम् गृहणार्घ्यम् मयार्पितम् ॥

भक्तेश्वर स्वामिने नमः । अर्घ्यम् समर्पयामि ॥

सुरश्रेष्ट जगश्रेष्ट श्रवणानन्द वैभव ।
पाद्यम् गृहाण हे शंभो देवेश वृषभध्वज ॥

भक्तेश्वर स्वामिने नमः । पाद्यम् समर्पयामि ॥

रुद्र रौद्र रणोच्चाह राजराज प्रसन्नुत ।
पञ्चामृत स्नानमितम् कुरु कल्याण दायक ॥

भक्तेश्वर स्वामिने नमः ॥ पञ्चामृत स्नानम् समर्पयामि ॥

कलविकरण विभो कमलासन वन्दित ।
कार्तिकेयस्य जनक स्नानम् कुरु दयानिते ॥

भक्तेश्वर स्वामिने नमः । शुद्दोतक स्नानम् समर्पयामि ॥

बलविकरणबल भानुकोटिप्रभाकर ।
भृंधार कार्चितपद वस्त्रमाच्छादनम् कुरु ॥

भक्तेश्वर स्वामिने नमः । वस्त्र युग्मम् समर्पयामि ॥

बलप्रबल सुबल बाणासुरवरप्रद ।
भीजरूप भृहत्ताम उपवीतम् गृहाणभो ॥

भक्तेश्वर स्वामिने नमः । यज्ञोपवीतम् समर्पयामि ॥

बलप्रमथनबल बुद्दिरूप बुदप्रिय ।
भिल्वपत्रप्रियफल भूष्णानि गृहाणभो ॥

भक्तेश्वर स्वामिने नमः । आभरणानि समर्पयामि ॥

सर्वभूत प्रमदन सर्वज्ञ सकलोद्भव ।
सर्वात्मान् सर्वभूतेश सुगंधम् संगृहाणभो ॥

भक्तेश्वर स्वामिने नमः । गंधम् समर्पयामि ॥

मनोन्मन महाभागा मायातीत महेश्वर ।
मंजुमंजीरचरण संगृहाणाक्षतान्विभो ॥

भक्तेश्वर स्वामिने नमः |अक्षतान् समर्पयामि ॥

अघोर परमप्रक्य अचिंत्या व्यक्तलक्षण ।
आनन्दादित्य संकाश पुष्पाणि प्रतिगृह्यताम् ॥

भक्तेश्वर स्वामिने नमः । पुष्पाणि समर्पयामि ॥

अथआङ्ग पुज ॥
सद्योजाताय नमः पदौ पूजयामि
भवोद्भवाय नमः कुल्पौ पूजयामि
भवाय नमः जङ्घे पूजयामि
वामदेवाय नमः जानुनी पूजयामि
ज्येष्टाय नमः ऊरू पूजयामि
श्रेष्टय नमः कटिम् पूजयामि
रुद्राय नमः गुह्यम् पूजयामि
कालाय नमः नाभिम् पूजयामि
कलविकरणाय नमः उदरम् पूजयामि
बलविकरणय नमः हृदयम् पूजयामि
बलाय नमः स्तनौ पूजयामि
बलप्रमथनाय नमः भुजौ पूजयामि
सर्वभूतदमनाय नमः वामहस्तम् पूजयामि
मनोन्मनाय नमः वामाङ्गुलीन् पूजयामि
अघोराय नमः दक्षिणहस्तम् पूजयामि
घोराय नमः दक्षिणाङ्गुलीन् पूजयामि
घोरघोरतराय नमः कण्ठम् पूजयामि
सर्वाय नमः स्कन्धौ पूजयामि
शर्वाय नमः चुबुकम् पूजयामि
रुद्ररूपाय नमः मुखम् पूजयामि
तत्पुरुषाय नमः जिह्वाम् पूजयामि
महादेवाय नमः नासिकाम् पूजयामि
रुद्राय नमः वामश्रोत्रम् पूजयामि
ईशानाय नमः दक्षिणश्रोत्रम् पूजयामि
सर्वविद्यादिपदये नमः वामनेत्रम् पूजयामि
ईश्वराय नमः दक्षिणनेत्रम् पूजयामि
सर्वभूतादिपदये नमः ललाटम् पूजयामि
ब्रह्मादिपतये नमः शिरः पूजयामि
शिवाय नमः जटाजूटाम् पूजयामि
सर्वेश्वराय नमः सर्वाण्यङ्गानि पूजयामि

Perform the शिवाष्टोत्तर सत ओर् सहस्र नामावळि पूज.(1)

धूप दीप नैवेद्यानि ।

घोररूप नमस्तुभ्यम् सर्व कामार्थदायक ।
धर्म स्वरूपतनत धूपोयम् प्रतिगृह्यताम् ॥

भक्तेश्वर स्वामिने नमः । धूपमाग्रापयामि ॥

घोरघोर नमस्तुभ्यम् कड्गकेडधराव्यय ।
कण्टेन्दु मौळीशिकर दीपोयम् प्रति गृह्यताम् ॥

भक्तेश्वर स्वामिने नमः । दीपम् दर्शयामि ॥

नमः शर्वायशर्वेश सर्वावासा सनादन ।
सदानन्द सुरश्रेश्ट नैवेद्यम् प्रति गृह्यताम् ॥

भक्तेश्वर स्वामिने नमः । नैवेद्यम् समर्पयामि ॥

शर्वायच नमस्तुभ्यम् रजनीकरभूष्ण ।
शंभो शङ्करगौरीश थांबूलं प्रतिगृह्यताम् ॥

भक्तेश्वर स्वामिने नमः । तांबूलम् समर्पयामि ॥

रुद्ररूपनमस्तुभ्यम् भक्तप्रियसदाशिव ।
गजचर्मपरीतान नीराञ्जमिदम्तव ॥

भक्तेश्वर स्वामिने नमः । कर्पूर नीराञ्जनम् समर्पयामि ॥

तत्पुरुषाय नमस्तुभ्यम् त्रयीमयत्रिलोचन
त्रिस्वराकारतत्वज्ञ मत्रपुष्पम् गृहाणभो ॥

भक्तेश्वर स्वामिने नमः । मन्त्रपुष्पम् समर्पयामि ॥

शान्तम् पद्मासनस्तम् शशिधरमकुटम् पञ्चवक्त्रम् त्रिनेत्रम् ।
शूलम् वज्रञ्चखड्गम् परशुमभयतम् दक्षबागेवहंतम् ।
नागम् पाशञ्चकण्डण् डमरुक सहितम् चाङ्गुशम् वामभागे
नानालंकार दीप्तम् स्पठिक मणिनिपम् पार्वतीशम् नमामि ॥

महादेव नमस्तुभ्यम् मायादीत महामते ।
प्रदक्षिणम् करोमित्वाम् पापम् नाशयमेप्रभो ॥

भक्तेश्वर स्वामिने नमः । प्रदक्षिणम् समर्पयामि ॥

ईशानाय नमस्तुभ्यम् पार्वतीपतये नमः ।
सर्वेश्वर नमस्तुभ्यम् पञ्चशक्तिर् नमो नमः ॥

सद्योजात नमस्तुभ्यम् वामदेवायते नमः ।
अघोराय नमसतुभ्यम् तत्पुरुषायते नमः ॥

भक्तेश्वर स्वामिने नमः । नमस्कारान् समर्पयामि ॥

कुभेर मित्र देवेशभूतेश त्रिपुरान्तक ।
पार्वती हॄदयानन्द गृहणार्घ्यम् नमोस्तुते ॥

भक्तेश्वर स्वामिने नमः । इदमर्घ्यम् समर्पयामि ॥

कैलाशवासिन् देवेश भुवनत्रयपालक ।
हिमवत्पुत्रिकांत गृहाणार्घ्यम् नमोस्तुते ॥

भक्तेश्वर स्वामिने नमः । इदमर्घ्यम् समर्पयामि ॥

चन्द्रमौळेत्रयीनाथ जटमकुटशोभित ।
उमाकांतनमस्तुभ्यम् गॄहाणार्घ्यम् नमोस्तुते ॥

भक्तेश्वर स्वामिने नमः । इदमर्घ्यम् समर्पयामि ॥

ऋण पातक दौर्भाग्य दारिद्र्य विनिवृत्तये ।
अशेषाक्क विनाशाय प्रसीत ममशङ्कर ॥

गुःखशोकादिसंदप्तम् संसारभयपीडितम् ।
बहु जन्माकुलम् दीनम् त्राहिमाम् वृषवाहन ॥

भक्तेश्वर स्वामिने नमः । प्रार्तनाम् समर्पयामि ॥

एसयमृत्याच नामोक्तिया तपः पूजाक्रियादिषु
नूनम्सम् पूरताम्याति सत्योवन्दे सशङ्करम् ॥

मन्त्रहीनम् क्रियाहीनम् भक्तिहीनमुमापते ।
यत्पूजितम् मयादेव परिपूर्णम् तदस्तुते ॥

अनेन पूजाविदानेन भक्तेश्वराय नमः
सुप्रीत सुप्रसन्नो वरदो भवतु ॥

| इति पूजाविधानम् सम्पूर्णम् ।

About Bhakteshvara Vratham Told in Bhavishyottara Puranam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top