Templesinindiainfo

Best Spiritual Website

Brahma Gita of Yoga Vasishtha Lyrics in English

Brahma Gita of Yoga Vasishtha in English:

॥ brahmageetaa yogavaasisht’haantargataa ॥
Yoga Vasishtha – mokSha-Nirvana Uttarardha Brahmagita – Chs. 173-186
॥ yogavaasisht’haantargataa brahmageetaa ॥

sarga-kramaanka naama shlokasankhyaa

1 – 173 paramaarthopadeshah’ 34
2 – 174 nirvaanopadeshah’ 30
3 – 175 advaitayuktih’ 79
4 – 176 brahmaand’opaakhyaanam 25
5 – 177 satyavarnanam 44
6 – 178 aindavopaakhyaanam 64
7 – 179 brahmamayatvapratipaadanam 22
8 – 180 taapasopaakhyaanam 41
9 – 181 gauryaashramavarnanam 39
10 – 182 saptadeepeshvara 53
11 – 183 dveepasapkaasht’akavarnanam 70
13 – 185 kundadantaprabodhah’ 27
14 – 186 sarvam khalvidam brahmeti- 90
pratipaadanayogopadeshah’
618

॥ atha praarabhyate yogavaasisht’haantargataa brahmageetaa ॥

shreeraama uvaacha ।
sarvaanubhavaroopasya tathaa sarvaatmano’pyayam ।
anantasyaatmatattvasya dehe’pi kimahangrahah’ ॥ 1 ॥

chitah’ paashaanakaasht’hatvam svapnaadishu katham bhavet ।
idam paashaanakaasht’haadi katham naastyasti vaa katham ॥ 2 ॥

vasisht’ha uvaacha ।
shareerino yathaa haste hastataayaam yathaagrahah’ ।
sarvaatmanastathaa dehe dehataayaam tathaagrahah’ ॥ 3 ॥

paadapastha yathaa patre patrataayaam yathaagrahah’ ।
sarvaatmanastathaa vri’kshe vri’kshataayaam tathaagrahah’ ॥ 4 ॥

aakaashasya yathaa shoonye shoonyataayaam yathaagrahah’ ।
sarvaatmanastathaa dravye dravyataayaam tathaagrahah’ ॥ 5 ॥

svapnochitah’ svapnapure roopataayaam yathaagrahah’ ।
sarvaatmanastathaa svapnajaagradaadau tathaagrahah’ ॥ 6 ॥

yathaagendre dri’shaddri’kshavaaryaadau sa tathaagrahah’ ।
tathaa sarvaatmano’gendrapurataayaam tathaagrahah’ ॥ 7 ॥

shareerasya yathaa keshanakhaadishu yathaagrahah’ ।
sarvaatmanastathaa kaasht’hadri’shadaadau tathaagrahah’ ॥ 8 ॥

chita eva yathaa svapne bhavetkaasht’hopalaaditaa ।
chidaakaashasya sargaadau tathaivaavayavaaditaa ॥ 9 ॥

chetanaachetanaatmaikam purushasya yathaa vapuh’ ।
nakhakeshajalaakaashadharmamaakaarabhaasuram ॥ 10 ॥

chetanaachetanaatmaikam tathaa sarvaatmano vapuh’ ।
yangamam sthaavaramayam kintu nityamanaakri’ti ॥ 11 ॥

yathaasthitam shaamyateedam samyagjnyaanavato jagat ।
svapne svapnaparijnyaaturyathaa dri’sht’aarthasambhramah’ ॥ 12 ॥

chinmaatraakaashamevedam na drasht’aasti na dri’shyataa ।
iti maunamalam svapnadrasht’uryatsaa prabuddhataa ॥ 13 ॥

kalpakot’isahasraani sargaa aayaanti yaanti cha ।
ta evaanye cha chidvyomni jalaavartaa ivaarnave ॥ 14 ॥

karotyabdhau yathormyaadau naanaa kachakacham vapuh’ ।
chitkaroti tathaa sanjnyaah’ sargaadyaashchetane nije ॥ 15 ॥

yathaasthitamidam vishvam brahmaivaanaamayam sadaa ।
tattvajnyam pratyatattvajnyajanataanishchayaadri’te ॥ 16 ॥

naaham tarangah’ salilamahamityeva yuktitah’ ।
buddham yena tarangena kutastasya tarangataa ॥ 17 ॥

brahmano’sya tarangatvamivaabhaanam yatastatah’ ।
tarangatvaatarangatve braahmyau shaktee sthitim gate ॥ 18 ॥

chidvyomno’tyajato roopam svapnavadvyastavedanam ।
tadidam hi mano raama brahmetyuktah’ pitaamahah’ ॥ 19 ॥

evamaadyah’ prajaanaatho niraakaaro niraamayah’ ।
chinmaatraroopasankalpapuravatkaaranojjhitah’ ॥ 20 ॥

yenaangadatvam naasteeti buddham hemaangadena vai ।
angadatvam kutastasya tasya shuddheva hemataa ॥ 21 ॥

aje sankalpamaatraatmachinmaatravyomadehini ।
aham tvam jagadityaadi yadvibhaatam tadeva tat ॥ 22 ॥

chichchamatkri’tayo bhaanti yaashchidvyomani shoonyataah’ ।
etaastaah’ sargasamhaarasthitisamrabhasamvidah’ ॥ 23 ॥

achchham chinmaatranabhasah’ kachanam svayameva tat ।
svapnaabham chittataamaatram sa esha prapitaamahah’ ॥ 24 ॥

yathaa tarangastenaiva roopenaanyena vaanisham ।
sphuratyevamanaadyantah’ sargapralayavibhramah’ ॥ 25 ॥

chidvyomnah’ kachanam kaantam yadviraad’iti shabditam ।
bhavetsankalpapuravattasya kuryaanmano’pi vai ॥ 26 ॥

sargah’ svapnah’ svapna eva jaagraddehah’ sa eva cha ।
ghanam sushuptam taimiryaadyathaa samvedanam bhavet ॥ 27 ॥

tasya kalpaantarajanee shiroruhatayoditaa ।
prakaashatamasee kaalakriyaakhyaah’ svaangasandhayah’ ॥ 28 ॥

tasyaagniraasyam dyaurmoordhaa kham naabhishcharanau kshitih’ ।
chandraarkau dri’gdishau shrotre kalpaneti vijri’mbhitaa ॥ 29 ॥

evam samyagdri’shyamaano vyomaatmaa vitataakri’tih’ ।
asmatsankalpashailaabho viraat’ svapnaakri’tisthitah’ ॥ 30 ॥

yachcha chetachchidaakaashe svayam kachakachaayate ।
tadetajjagadityevam tenaatmaivaanubhooyate ॥ 31 ॥

viraad’aatmaivamaakaasham bhaati chinmayamaatatam ।
svabhaavasvapnanagaram naganaagamayaatmakam ॥ 32 ॥

anubhavitaivaanubhavam satyam svaatmaanamapyasantamiva ।
anubhavateeyattvena svapnanat’ah’ svapnadeshamiva ॥ 33 ॥

vedaantaarhatasaankhyasaugatagurutryakshaadisooktaadri’sho
brahmaiva sphuritam tathaatmakalayaastaadaatmanityam yatah’ ।
teshaam chaatmavido’nuroopamakhilam svargam phalam tadbhava-
tyasya brahmana eedri’geva mahimaa sarvaatma yattadvapuh’ ॥ 34 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu paramaarthopadesho
naama trisaptatyadhikashatatamah’ sargah’ ॥ 173 ॥ -1-

॥ atha dviteeyo’dhyaah’ ॥

॥ nirvaanopadeshah’ ॥

vasisht’ha uvaacha ।
sargaadau svapnasamvityaa chidevaabhaati kevalaa ।
yagadityavabhaaseva brahmaivaato jagattrayam ॥ 1 ॥

sargaastarangaa brahmaabdhesteshu samvedanam dravah’ ।
sargaantaram sukhaadyaatma dvaityaikyaadeetaratkutah’ ॥ 2 ॥

yathaa svapnasushuptaatma nidraaroopakameva kham ।
dri’shyaadri’shyaamshamekaatma roopam chinnabhastathaa ॥ 3 ॥

yaagrati svapnanagaram yaadri’ktaadri’gidam jagat ।
parijnyaatam bhavedatra kathaamaasthaa vivekinah’ ॥ 4 ॥

sargaadau sargasamvitteryathaabhootaarthavedanaat ।
yaagrati svaapnanagaram yaadri’sham taadri’sham jagat ॥ 5 ॥

yaagrati svapnanagaravaasanaa vividhaa yathaa ।
satyaa api na satyaastaa jaagratyo vaasanaastathaa ॥ 6 ॥

anyathopaprapadyeha kalpyate yadi kaaranam ।
tatkim nedeeyasee naatra bhraantataa kalpyate tathaa ॥ 7 ॥

svaanubhooyata eveyam bhraantih’ svapnajagatsviva ।
kaaranam tvanumaasaadhyam kvaanumaanubhavaadhikaa ॥ 8 ॥

dri’sht’amapyasti yanneshe na chaatmani vichaaritam ।
anyathaanupapattyaantarbhraantyaatma svapnashailavat ॥ 9 ॥

nirvikalpam param jaad’yam savikalpam tu samsri’tih’ ।
dhyaanam tena samaadhaanam na sambhavati kinchana ॥ 10 ॥

sachetyam samsri’tirdhyaanamachetyam toopalasthiti ।
moksho nopalavadbhaanam na vikalpaatmakam tatah’ ॥ 11 ॥

na cha naamopalaabhena nirvikalpasamaadhinaa ।
anyadaasaadyate kinchillabhyate kim svanidrayaa ॥ 12 ॥

tasmaatsamyakparijnyaanaadbhraantimaatram vivekinah’ ।
sargaatyantaasambhavato yo jeevanmuktatodayah’ ॥ 13 ॥

nirvikalpam samaadhaanam tadanantamihochyate ।
yathaasthitamavikshubdhamaasanam sarvabhaasanam ॥ 14 ॥

tadanantasushuptaakhyam tattureeyamiti smri’tam ।
tannirvaanamiti proktam tanmoksha iti shabditam ॥ 15 ॥

samyagbodhaikaghanataa yaasau dhyaanamiti smri’tam ।
dri’shyaatyantaasambhavaatma bodhamaahuh’ param padam ॥ 16 ॥

tachcha nopalavajjaad’yam na sushuptopamam bhavet ।
na nirvikalpam na cha vaa savikalpam na vaapyasat ॥ 17 ॥

dri’shyaatyantaasambhavaatma tadevaadyam hi vedanam ।
tatsarvam tanna kinchichcha tadvadevaanga vetti tat ॥ 18 ॥

samyakprabodhaannirvaanam param tatsamudaahri’tam ।
yathaasthitamidam vishvam tatraalampralayam gatam ॥ 19 ॥

na tatra naanaanaanaa na na cha kinchinna kinchana ।
samastasada sadbhaavaseemaantah’ sa udaahri’tah’ ॥ 20 ॥

atyantaasambhavam dri’shyam yadvai nirvaanamaasitam ।
shuddhabodhodayam shaantam tadviddhi paramam padam ॥ 21 ॥

sa cha sampraapyate shuddho bodho dhyaanamanuttamam ।
shaastraatpadapadaarthajnyabodhinotpannabuddhinaa ॥ 22 ॥

mokshopaayaabhidham shaastramidam vaachayataanisham ।
buddhyupaayena shuddhena pumsaa naanyena kenachit ॥ 23 ॥

na teerthena na daanena na snaanena na vidyayaa ।
na dhyaanena na yogena na tapobhirna chaadhvaraih’ ॥ 24 ॥

bhraantimaatram kiledam sadasatsadiva lakshyate ।
vyomaiva jagadaakaaram svapno’nidre chidambare ॥ 25 ॥

na shaamyati tapasteerthairbhraantirnaama kadaachana ।
tapasteerthaadinaa svargaah’ praapyante na tu muktataa ॥ 26 ॥

bhraantih’ shaamyati shaastraarthaatsamyagbuddhyaavalokitaat ।
aatmajnyaanamayaanmokshopaayaadeveha naanyatah’ ॥ 27 ॥

aalokakaarinaatyartham shaastraarthenaiva shaamyati ।
amalenaakhilaa bhraantih’ prakaashenaiva taamasee ॥ 28 ॥

sargasamhaarasamsthaanaam bhaaso bhaanti chidambare ।
spandanaaneeva maruti dravatvaaneeva vaarini ॥ 29 ॥

dravyasya hri’dyeva chamatkri’tirnijaa
nabhasvatah’ spanda ivaanisham yathaa ।
yathaa sthitaa sri’sht’iriyam tathaastitaa
layam nabhasyantarananyaroopinee ॥ 30 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu nirvaanopadesho
naama chatuh’saptatyadhikashatatamah’ sargah’ ॥ 174 ॥ -2-

॥ atha tri’teeyo’dhyaayah’ ॥

॥ advaitayuktih’ ॥

vasisht’ha uvaacha ।
svapnaabhamaadyam chidvyoma kaaranam dehasamvidaam ।
dri’shyaanyataa sambhavatashchidvyomnastatkuto vapuh’ ॥ 1 ॥

sargaadau svapnasamvittiroopam sarvam vinaanagha ।
na sargo na paro loko dri’shyamaano’pi sidhyati ॥ 2 ॥

asadevaanubhooritthamevedam bhaasate jagat ।
svapnaanganaasanga iva shaantam chidvyoma kevalam ॥ 3 ॥

evam naamaasti chiddhaaturanaadinidhano’malah’ ।
shoonyaatmaivaachchharoopo’pi jagadityavabhaati yah’ ॥ 4 ॥

malastvesho’parijnyaatah’ parijnyaatah’ param bhavet ।
kutah’ kila pare vyomanyanaadinidhane malah’ ॥ 5 ॥

yadetadvedanam shuddham tadeva svapnapattanam ।
yagattadeva sargaadau pri’thvyaadeh’ sambhavah’ kutah’ ॥ 6 ॥

chidvyomaatmaavabhaasasya nabhasah’ sargaroopinee ।
kri’taa pri’thvyaadikalataa manobuddhyaaditaa tathaa ॥ 7 ॥

vaaryaavarta iavaabhaati pavanaspandavachcha yat ।
abuddhipoorvam chidvyomni jagadbhaanamabhittimat ॥ 8 ॥

pashchaattasyaiva tenaiva svayamaishvaryashamsinaa ।
kri’tam buddhyaadipri’thvyaadikalpanam sadasanmayam ॥ 9 ॥

svayameva kachatyachchhaachchhaayeyam svaa mahaachitih’ ।
sargaabhidhaanamasyaiva nabha eveha netarat ॥ 10 ॥

na cha kinchana naamaanga kachatyachchhaiva saa smri’taa ।
chinmaatraikaikakalanam tatamevaatmanaatmani ॥ 11 ॥

chidaakaashashchidaakaashe tadidam svamala vapuh’ ।
chittam dri’shyamivaabhaati svapne tathaa sthitam ॥ 12 ॥

anyathaanupapanyaarthakaaranaabhaavatah’ svatah’ ।
sargaadaaveva svaatmaiva dri’shyam chidvyoma pashyati ॥ 13 ॥

svapnavattachcha nirdharma manaagapi na bhidyate ।
tasmaachchidvyoma chidvyoma shoonyatvam gaganaadivat ॥ 14 ॥

yadeva tatparam brahma sarvaroopavivarjitam ।
tadevaikam tathaaroopamevam sarvatayaa sthitam ॥ 15 ॥

svapne’nubhooyate chaitatsvapno hyaatmaiva bhaasate ।
naanaabodhamanaanaiva brahmaivaamalameva tat ॥ 16 ॥

brahmaivaatmani chidbhaavaajjeevatvamiva kalpayat ।
roopamanyajadevaachchham manastaamiva gachchhati ॥ 17 ॥

idam sarvam tanoteeva tachcha khaatmakameva kham ।
bhavateeva jagadroopam vikaareevaavikaaryapi ॥ 18 ॥

mana eva svayam brahmaa sa sargamya hri’di sthitah’ ।
karotyaviratam sarvamajasram samharatyapi ॥ 19 ॥

pri’thvaadirahito yasminmanohri’dyangavarjite ।
anyadvaa trijagadbhaati yathaa svapne niraakri’ti ॥ 20 ॥

deharoopajagadroopairahamekamanaakri’ti ।
manastisht’haamyanantaatmabodhaabodham paraabhavam ॥ 21 ॥

neha pri’thvyaadi no deho na chaivaanyaasti dri’shyataa ।
yagatrayaa kevalam kham manah’ kachakachaayate ॥ 22 ॥

vichaaryadri’sht’yaitadapi na kinchidapi vidyate ।
kevalam bhaati chinmaatramaatmanaatmani nirdhanam ॥ 23 ॥

yato vaacho nivartante tooshneembhaavo’vashishyate ।
vyavahaaryapi khaatmaiva tadvattisht’hati mookavat ॥ 24 ॥

anantaapaaraparyantaa chinmaatraparamesht’akaa ।
tooshneembhootvaa bhavatyesha prabuddhah’ purushottamah’ ॥ 25 ॥

abuddhipoorvam dravato yathaavartaadayom’bhasi ।
kriyante brahmanaa tadvachchittabuddhyaadayo jad’aah’ ॥ 26 ॥

abuddhipoorvam vaatena kriyate spandanam yathaa ।
ananyadevam buddhyaadi kriyate paramaatmanaa ॥ 27 ॥

ananyadaatmano vaayoryathaa spandanamavyayam ।
ananyadaatmanastadvachchinmaatram paramaatmanah’ ॥ 28 ॥

chidvyoma brahmachinmaatramaatmaa chiti mahaaniti ।
paramaatmeti paryaayaa jnyeyaa jnyaanavataam vara ॥ 29 ॥

brahmonmeshanimeshaatma spandaaspandaatma vaatavat ।
nimesho yaadri’gevaasya samunmeshastathaa jagat ॥ 30 ॥

dri’shyamasya samunmesho dri’shyaabhaavo nimeshanam ।
ekametanniraakaaram taddvayorapyupakshayaat ॥ 31 ॥

nimeshonmeshayorekaroopameva param matam ।
ato’sti dri’shyam naasteeti sadasachcha sadaachitih’ ॥ 32 ॥

nimesho naanya unmeshaannonmesho’pi nimeshatah’ ।
brahmanah’ sargavapusho nimeshonmesharoopinah’ ॥ 33 ॥

tadyathaasthitamevedam viddhi shaantamasheshatah’ ।
ajaatamajaram vyoma saumyam samasamam jagat ॥ 34 ॥

chidachityaatmakam vyoma roopam kachakachaayate ।
chinnaama tadidam bhaati jagadityeva tadvapuh’ ॥ 35 ॥

na nashyati na chotpannam dri’shyam naapyanubhooyate ।
svayam chamatkarotyantah’ kevalam kevalaiva chit ॥ 36 ॥

mahaachidvyomamanibhaa dri’shyanaamnee nijaakaraat ।
ananyaanyeva bhaataapi bhaanubhaasa ivoshnataa ॥ 37 ॥

sushuptam svapnavadbhaati brahmaiva sargavat ।
sarvamekam shivam shaantam naanevaapi sthitam sphurat ॥ 38 ॥

yadyatsamvedyate yaadri’ksadvaasadvaa yathaa yadaa ।
tathaanubhooyate taadri’ktatsadastvasadastu vaa ॥ 39 ॥

anyathaanupapatyaa chetkaaranam parikalpyate ।
tatsvapnaabho jagadbhaavaadanyathaa nopapadyate ॥ 40 ॥

pramaateetaatparaadvishvamananyaduditam yatah’ ।
pramaateetamidam chaiva kinchinnaabhyuditam tatah’ ॥ 41 ॥

yasya yadrasikam chittam tattathaa tasya gachchhati ।
brahmaikarasikam tena manastattaam samashnute ॥ 42 ॥

yachchitto yadgatapraano jano bhavati sarvadaa ।
tattena vastviti jnyaatam jaanaati tadasau sphut’am ॥ 43 ॥

brahmaikarasikam yatsyaanmanastattadbhavetkshanaat ।
yasya yadrasikam cheto buddham tena tadeva sat ॥ 44 ॥

vishraantam yasya vai chittam jantostatparamaarthasat ।
vyavahri’tyai karotyanyatsadaachaaraadatadrasam ॥ 45 ॥

dvitvaikatvaadikalanaa neha kaachana vidyate ।
sattaamaatram cha dri’giyamitashchedalameekshyate ॥ 46 ॥

adri’shyadri’shyasadasanmoortaamoortadri’shaamiha ।
naivaasti na cha naastyeva kartaa bhoktaathavaa kvachit ॥ 47 ॥

idamitthamanaadyantam jagatparyaayamaatmani ।
brahmaikaghanamaashaantam sthitam sthaanurivaadhvani ॥ 48 ॥

yadeva brahmabuddhyaadi tadevaitanniranjanam ।
yadeva gaganam shaantam shoonyam viddhi tadeva tat ॥ 49 ॥

keshond’rakaadayo vyomni yathaa sadasadaatmakaah’ ।
dvitaamivaagataa bhaanti pare buddhyaadayastathaa ॥ 50 ॥

tathaa buddhyaadi dehaadi vedanaadi paraapare ।
anekaanyapyananyaani shoonyatvaani yathaambare ॥ 51 ॥

sushuptaadvishatah’ svapnamekanidraatmano yathaa ।
sargasthasyaapi na dvitvam naikatvam brahmanastathaa ॥ 52 ॥

evameva kachatyachchhaa chhaayeyam svaa mahaachiteh’ ।
na cha kinchana naamaanga kachatyachchhaivamaasthitaa ॥ 53 ॥

chidvyomni hi chidaakaashameva svamamalam vapuh’ ।
chetyam dri’shyamivaabhaati svapneshviva yathaasthitam ॥ 54 ॥

anyathaanupapattyaarthakaaranaabhaavatah’ svatah’ ।
chidvyomaatmaanamevaadau dri’shyamityeva pashyati ॥ 55 ॥

sargaadaaveva khaatmaiva dri’shyam bhaati niraakri’ti ।
sambhramah’ svapnasankalpamithyaajnyaaneshvivaabhitah’ ॥ 56 ॥

svapnavattachcha nirdharma manaagapi na bhidyate ।
vikaaryapi sadharmaapi chidvyomno vastuno malaat ॥ 57 ॥

tatsvapnanagaraakaaram sadharmaapyasadharmakam ।
shivaadananyamevettham sthitameva nirantaram ॥ 58 ॥

dri’shyam svapnaadrivatsvachchham manaagapi na bhidyate ।
tasmaachchidvyoma chidvyomnah’ shoonyatvam gaganaadiva ॥ 59 ॥

yadeva tatparam brahma sarvaroopavivarjitam ।
tadevedam tathaabhootameva sargatayaa sthitam ॥ 60 ।
svapne’nubhooyate chaitatsvapne hyaatmaiva bhaasate ।
puraaditvena na tu satpuraadirachitam tadaa ॥ 61 ॥

svapne cha pratyabhijnyaayaah’ samskaarasya smri’testathaa ।
na sattaa tadidam dri’sht’amityarthasyaatyasambhavaat ॥ 62 ॥

tasmaadetattrayam tyaktvaa yadbhaanam brahmasamvidah’ ।
tasya dri’sht’aarthasaadri’shyaanmood’haih’ smri’tyaaditohitaa ॥ 63 ॥

yathaa yatraiva laharee vaarinyeti punah’ punah’ ।
tatraiveti tathaa tadvadananyaa khe pare jagat ॥ 64 ॥

vidhayah’ pratishedhaashcha sarva eva sadaiva cha ।
vibhaktaashcha vimishraashcha pare santi na santi cha ॥ 65 ॥

tasmaatsadbrahma sarvaatma kimivaatra na vidyate ।
saiva sattaiva sarvaatma chaitadapyetadaatmakam ॥ 66 ॥

bhraantasya bhramanam bhoomerna bhoobhraantaiva vaa ganaih’ ।
na shaamyati jnyaaturapi tathaabhyaasam vinaatra dri’k ॥ 67 ॥

shaastrasyaasya tu yannaama vaadanam tadvinaaparah’ ।
abhyaaso dri’shyasamshaantyai na bhooto na bhavishyati ॥ 68 ॥

na jeevannamri’tam chittam rodhamaayaati samsri’teh’ ।
avinaabhaavidehatvaadbodhaattvetanna pashyati ॥ 69 ॥

sarvadaivaavinaabhaavi chittam dri’shyashareerayoh’ ।
iha chaamutra chaitasya bodhaante shaamyatah’ svayam ॥ 70 ॥

chittadri’shyashareeraani treeni shaamyanti bodhatah’ ।
pavanaspandasainyaani kaaranaabhaavato yathaa ॥ 71 ॥

kaaranam maurkhyamevaasya tachchaasmaadeva shaastratah’ ।
kinchitsamskri’tabuddheenaam vaachitaadeva shaamyati ॥ 72 ॥

abuddhamuttaragranthaatpoorvam poorvam hi budhyate ।
grantham padapadaarthajnyah’ khedavaanna nivartate ॥ 73 ॥

upaayamidamevaato viddhi shaastram bhramakshaye ।
ananyasaadhaaranataam gatamityanubhooyate ॥ 74 ॥

tasmaadasmaanmahaashaastraadyathaashakti vichaarayet ।
bhaagau dvau bhaagamekam vaa tena duh’khakshayo bhavet ॥ 75 ॥

aarusheyamidamiti pramaadaachchenna rochate ।
tadanyadaatmavijnyaanashaastram kinchidvichaarayet ॥ 76 ॥

anarthenaavichaarena vayah’ kuryaanna bhasmasaat ।
bodhena jnyaanasaarena dri’shyam kartavyamaatmasaat ॥ 77 ॥

aayushah’ kshana eko’pi sarvaratnairna labhyate ।
neeyate tadvri’thaa yena pramaadah’ sumahaanaho ॥ 78 ॥

anubhootamapi cha no sadri’shyamidam drasht’ri’sahitamapi ।
svapnanijamaranabaandhavarodanamiva sadiva kachitamapi ॥ 79 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu paramaarthageetaasu
advaitayuktirnaama panchasaptatyadhikashatatamah’ sargah’ ॥ 175 ॥ -3-

॥ atha panchamo’dhyaayah’ ॥

॥ satyavarnanam ॥

shreeraama uvaacha ।
akaaranakamevedam jagadbrahma paraatpadaat ।
yadi pravartate naama svapnasankalpanaadivat ॥ 1 ॥

tadakaaranatah’ siddheh’ sambhave’nyadakaaranam ।
katham na jaayate vastu kvachitkinchitkadaachana ॥ 2 ॥

vasisht’ha uvaacha ।
yadyathaa kalpitam yena sa sampashyati tattathaa ।
kalpanaivaanyathaa na syaattaadri’kkaaranavichyuteh’ ॥ 3 ॥

yathedam kalpitam dri’shyam manasaa yena tattathaa ।
vettyasau yaadri’ganyena kalpitam vettyasau tathaa ॥ 4 ॥

kalpanaakalpanaatmaikam tachcha brahma svabhaavatah’ ।
kalpanaatmedri’sham janturyathaa keshanakhaadimaan ॥ 5 ॥

akaaranapadaarthatvam sakaaranapadaarthataa ।
brahmani dvayamapyasti sarvashaktyaatma tadyatah’ ॥ 6 ॥

yatah’ syaadbrahmanastvanyatkvachitkinchitkadaachana ।
tatkaaranavikalpena samyogastasya yujyate ॥ 7 ॥

yatra sarvamanaadyantam naanaanaanaatma bhaasate ।
brahmaiva shaantamekaatma tatra kim kasya kaaranam ॥ 8 ॥

neha pravartate kinchinna cha naama nivartate ।
sthitamekamanaadyantam brahmaiva brahma khaatmakam ॥ 9 ॥

kim kasya kaaranam kena kimartham bhavatu kva vaa ।
kim kasya kaaranam kena kimartham maastu vaa kvachit ॥ 10 ॥

neha shoonyam na vaa shoonyam na sannaasanna madhyataa ।
vidyate na mahaashoonye na neti na na neti cha ॥ 11 ॥

idam na kinchitkinchidvaa yannaamaastyatha naasti vaa ।
sarvam brahmaiva tadviddhi yattathaivaatathaiva tat ॥ 12 ॥

shreeraama uvaacha ।
atajnyavishaye brahmankaarye kaaranasambhave ।
kimakaaranataatma syaatkatham veti vada prabho ॥ 13 ॥

vasisht’ha uvaacha ।
atajnyo naama naastyeva taavattajjnyajanam prati ।
asato vyomavri’kshasya vichaarah’ keedri’shastatah’ ॥ 14 ॥

ekabodhamayaah’ shaantavijnyaanaghanaroopinah’ ।
tajjnyaasteshaamasadroope kathamarthe vichaaranaa ॥ 15 ॥

atajjnyatvam cha bodhe’ntaravabhaati tadangataa ।
gate svapnasushupte’ntariva nidraatma kevalam ॥ 16 ॥

tathaapyabhyupagamyaapi moorkhanishchaya uchyate ।
prayedamanu sarvaatma yasmaadbrahma niraamayam ॥ 17 ॥

santyakaaranakaa eva santi kaaranajaastathaa ।
bhaavaah’ samvidyathaa yasmaatkalpyate labhyate tathaa ॥ 18 ॥

sarvakaaranasamshaantau sarvaanubhavashaalinaam ।
sargasya kaaranam naasti tena sargastvakaaranah’ ॥ 19 ॥

hri’dayangamataatyaktameeshvaraadi prakalpyate ।
yadatra kinchiduh’svaadu vyartham vaagjaalameva tat ॥ 20 ॥

anyathaanupapattyaiva svapnaabhaakalanaadri’te ।
sthoolaakaaraatmikaa kaachinnaasti dri’shyasya dri’shyataa ॥ 21 ॥

svapnapri’thvyaadyanubhave kimabuddhasya kaaranam ।
chitsvabhaavaadri’te broohi svapnaartho naama keedri’shah’ ॥ 22 ॥

svapnaartho hyaparijnyaato mahaamohabharapradah’ ।
parijnyaato na mohaaya yathaa sargaastathaiva cha ॥ 23 ॥

shushkatarkahat’haaveshaadyadvaapyanubhavojjhitam ।
kalpyate kaaranam kinchitsaa maurkhyaabhiniveshitaa ॥ 24 ॥

agneraushnyamapaam shaityam praakaashyam sarvatejasaam ।
svabhaavo vaakhilaarthaanaam kimabuddhasya kaaranam ॥ 25 ॥

kim dhyaatri’shatalabdhasya dhyeyasyaikasya kaaranam ।
kim cha gandharvanagare pure bhittishu kaaranam ॥ 26 ॥

dharmaadyamutraamoortatvaanmoorte dehe na kaaranam ।
dehasya kaaranam kim syaattatra sargaadibhoginah’ ॥ 27 ॥

bhittyabhittyaadiroopaanaam jnyaanasya jnyaanavaadinah’ ।
kim kaaranamanantaanaamutpannadhvamsinaam muhuh’ ॥ 28 ॥

svabhaavasya svabhaavo’sau kila kaaranamityapi ।
yaduchyate svabhaavasya saa paryaayoktikalpataa ॥ 29 ॥

tasmaadakaaranaa bhraantirbhaavaa bhaanti cha kaaranam ।
ajnye jnye tvakhilam kaaryam kaaranaadbhavati sthitam ॥ 30 ॥

yadvatsvapnaparijnyaanaatsvapne dravyaapahaaribhih’ ।
na duh’khaakaranam tadvajjeevitam tattvadarshanaat ॥ 31 ॥

sargaadaaveva notpannam dri’shyam chidgaganam tvidam ।
svaroopam svapnavadbhaati naanyadatropapadyate ॥ 32 ॥

anyaa na kaachitkalanaa dri’shyate sopapattikaa ।
asmaannyaayaadri’te kasmaadbrahmaivaishaanubhootibhooh’ ॥ 33 ॥

oormyaavartadravatvaadi shuddhe jalaghane yathaa ।
tathedam sargaparyaayam brahmani brahma bhaasate ॥ 34 ॥

spandaavartavivartaadi nirmale pavane yathaa ।
tathaayam brahmapavane sargaspando’vabhaasate ॥ 35 ॥

yathaanantatvasaushiryashoonyatvaadi mahaambare ।
sa sannaasannabodhaatma tathaa sargah’ paraaparah’ ॥ 36 ॥

eshu nidraadikeshvete soopalabdhaa api sphut’am ।
bhaavaa asanmayaa evamete’nanyaatmakaa yatah’ ॥ 37 ॥

sargapralayasamsthaanaanyevamaatmani chidghane ।
saumye svapnasushuptaabhaa shuddhe nidraaghane yathaa ॥ 38 ॥

svapnaatsvapnaantaraanyaaste nidraayaam maanavo yathaa ।
sargaatsargaantaraanyaaste svasattaayaamajastathaa ॥ 39 ॥

pri’thvaadirahito’pyesha brahmaakaasho niraamayah’ ।
atadvaamstadvadaabhaati yathaa svapnaanubhootishu ॥ 40 ॥

sthitaa yathaasyaam pashyantaam shabdaa ghat’apat’aadayah’ ।
yaataajaataah’ sthitaah’ sargaastathaananye mahaachiti ॥ 41 ॥

pashyantaameva pashyantee yathaa bhaati tathaiva cha ।
yathaa shabdaastathaa sargaashchitaiva chitichinmayah’ ॥ 42 ॥

kim shaastrakam tatra kathaavichaarai-
rnirvaasanam jeevitameva mokshah’ ।
sarge tvasatyevaprakaaranatvaa-
tsatyeva naastyeva na naama kaachit ॥ 43 ॥

eshaa cha siddheha hi vaasaneti
saa bodhasattaiva nirantaraikaa ।
naanaatvanaanaarahitaiva bhaati
svapne chideveha puraadiroopaa ॥ 44 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu satyavarnanam
naama saptasaptatyadhikashatatamah’ sargah’ ॥ 177 ॥ -5-

॥ atha shasht’hah’ sargah’ ॥

॥ aindavopaakhyaanam ॥

shreeraama uvaacha ।
padaarthaa dvividhaah’ santi moortaamoortaa jagattraye ।
yatra sapratighaah’ kechitkechidapratighaa api ॥ 1 ॥

taanihaapratighaanaad’hurnaanyonyam vellayanti ye ।
taamshcha sapratighaanaahuranyonyam vellayanti ye ॥ 2 ॥

iha sapratighaanam tu dri’sht’amanyonyavellanam ।
natvapratigharoopaanaam keshaanchidapi kinchana ॥ 3 ॥

tatra samvedanam naama yadidam chandramand’ale ।
itah’ patatyapratigham tatsarvenaanubhooyate ॥ 4 ॥

ardhaprabuddhasankalpavikalpaadvaitakalpitam ।
vadaamyabhyupagamyedam na tu bodhadashaasthitam ॥ 5 ॥

kah’ praanamaarutah’ kshobham janayatyaashayasthitah’ ।
praveshanirgamabhayam katham vaa vada me prabho ॥ 6 ॥

kathamapratigham naama vedanam pratighaatmakam ।
imam deham chaalayati bhaaram bhaaraharo yathaa ॥ 7 ॥

yadi sapratigham vastu vellatyapratighaatmakam ।
katham samvittimaatrena pumsah’ shailo na valgati ॥ 8 ॥

vasisht’ha uvaacha ।
vikaasamatha sankochamatra naalee hri’di sthitaa ।
yadaa yaati tadaa praanashchchhedairaayaati yaati cha ॥ 9 ॥

baahyopaskarabhasraayaam yathaakaashaaspadaatmakah’ ।
vaayuryaatyapi chaayaati tathaatra spandanam hri’di ॥ 10 ॥

shreeraama uvaacha ।
bahirbhasraamayaskaarah’ sankochanavikaasanaih’ ।
yojayatyaantaram naad’eem kashchaalayati chaalakah’ ॥ 11 ॥

shatam katham bhavedekam kathamekam shatam bhavet ।
katham sachetanaa ete kaasht’halosht’oopalaadayah’ ॥ 12 ॥

kasmaanna sthaavaram vastu praspandyapi chamatkri’tam ।
vastu jangamameveha spandimaatreva kim vada ॥ 13 ॥

vasisht’ha uvaacha ।
antah’samvedanam naama chaalayatyaantravesht’anam ।
bahirbhasraamayaskaara iva loke’nuchesht’anam ॥ 14 ॥

shreeraama uvaacha ।
vaayvantraadishareerastham sarvam sapratigham mune ।
kathamapratighaa samvichchaalayediti me vada ॥ 15 ॥

samvidapratighaakaaraa yadi sapratighaatmakam ।
chaalayedachalipyattadadooramambho yadichchhayaa ॥ 16 ॥

sapratighaapratighayormitho yadi padaarthayoh’ ।
vellanam syaattadichchhaiva kartri’karmendriyaih’ kva kim ॥ 17 ॥

sapratighaapratighayoh’ shesho naasti bahiryathaa ।
tathaivaantaraham manye shesham kathaya me mune ॥ 18 ॥

antah’svayam yoginaa vaa yathaitadanubhooyate ।
amoortasyaiva moortena vellanam tadvadaashu me ॥ 19 ॥

vasisht’ha uvaacha ।
sarvasandehavri’kshaanaam moolakaashamidam vachah’ ।
sarvaikataanubhootyartham shri’nu shravanabhooshanam ॥ 20 ॥

neha kinchinna naamaasti vastu sapratigham kvachit ।
sarvadaa sarvamevedam shaantamapratigham tatam ॥ 21 ॥

shuddham samvinmayam sarvam shaantamapratighaatmakam ।
padaarthajaatam pri’thvyaadi svapnasankalpayoriva ॥ 22 ॥

aadaavante cha naasteedam kaaranaabhaavato’khilam ।
bhraantyaatmaa vartamaanaapi bhaati chitsvapnagaa yathaa ॥ 23 ॥

dyauh’ kshamaa vaayuraakaasham parvataah’ sarito dishah’ ।
mahataa kaaranaughena bodhamapratigham viduh’ ॥ 24 ॥

antah’karanabhootaadi mri’tkaasht’hadri’shadaadi vaa ।
sarvam shoonyamashoonyam cha chetanam viddhi netarat ॥ 25 ॥

tatraivamaindavaakhyaanam shri’nu shravanabhooshanam ।
mayaa cha poorvamuktam tatkinchaanyadabhivarnyate ॥ 26 ॥

tathaapi vartamaanoktaprashnabodhaaya tachchhri’nu ।
yathedam sarvamadryaadi chidityeva tu bhotsyate ॥ 27 ।
kasmimshchitpraaktanenaiva jagajjaale’bhavaddvijah’ ।
tapovedakriyaadhaaro brahmanninduriti smri’tah’ ॥ 28 ॥

dasha tasyaabhavanputraa jagato diktat’aa iva ।
mahaashayaa mahaatmaano mahataamaaspadaam sataam ॥ 29 ॥

sa teshaam kaalavashatah’ pitaantardhimupaayayau ।
dashaanaam bhagavaanrudra ekaadasha iva kshaye ॥ 30 ॥

tasyaanugamanam chakre bhaaryaa vaidhavyabheetibhih’ ।
anuraktaa dinasyeva sandhyaa taaraavilochanaa ॥ 31 ॥

tayoste tanayaa duh’khakalitaa vipinam gataah’ ।
kri’taurdhvadehikaastyaktvaa vyavahaaram samaadhaye ॥ 32 ॥

dhaaranaanaam samastaanaam kaa syaaduttamasiddhidaa ।
dhaaranaa yanmayaah’ santah’ syaamah’ sarveshvaraa vayam ॥ 33 ॥

iti te tatra sanchintya baddhapadmaasanaa dasha ।
idam sanchintayaamaasurnirvighne kandarodare ॥ 34 ॥

padmajaadhisht’hitaasheshajagaddhaaranayaa sthitaah’ ।
bhavaama padmajopetam jagadroopamavighnatah’ ॥ 35 ॥

iti sanchintya sabrahma jagaddhaaranayaa chiram ।
nimeelitadri’shastasthuste chitrarachitaa iva ॥ 36 ॥

athaitaddhaaranaabaddhachittaaste taavadachyutaah’ ।
aasanmaasaandashaasht’au cha yaavatte tatra dehakaah’ ॥ 37 ॥

shushkaah’ kankaalataam yaataah’ kravyaadaishcharvitaangakaah’ ।
naashamabhyaayayustatra chhaayaabhaagaa iavaatapaih’ ॥ 38 ॥

aham brahmaa jagachchedam sargo’yam bhuvanaanvitah’ ।
iti sampashyataam teshaam deerghakaalo’bhyavartata ॥ 39 ॥

taani chittaanyadehaani dashaikadhyaanatastatah’ ।
sampannaani jagantyeva dasha dehaani vai pri’thak ॥ 40 ॥

iti teshaam chidichchhaasaasampannaa sakalam jagat ।
atyantasvachchharoopaiva sthitaa chaakaaravarjitaa ॥ 41 ॥

samvinmayatvaajjagataam teshaam bhoomyachalaadi tat ।
sarvam chidaatmakam viddhi no chedanyatkimuchyataam ॥ 42 ॥

kilayattrijagajjaalam teshaam kimaatmatattathaa ।
samvidaakaashashoonyatvamaatramevetaranna tat ॥ 43 ॥

vidyate na yathaa kinchittarangah’ salilaadri’te ।
samvittatvaadri’te tadvadvidyate chalanaadikam ॥ 44 ॥

aindavaani yathaitaani chinmayaani jaganti khe ।
tathaa chinmayameteshu kaasht’halosht’opalaadyapi ॥ 45 ॥

yathaivaindavasankalpaaste jagattvamupaagataah’ ।
tathaivaabjajasankalpo jagattvamayamaagatah’ ॥ 46 ॥

tasmaadiheme girayo vasudhaapaadapaa ghanaah’ ।
mahaabhootaani sarvam cha chinmaatramayamaatatam ॥ 47 ॥

chidvri’kshaashchinmahee chiddyaushchidaakaasham chidadrayah’ ।
naachitkvachitsambhavati teshvaindavajagatsviva ॥ 48 ॥

chinmaatrakhakulaalena svadehachalachakrake ।
svashareeramri’daa sargah’ kuto’yam kriyate’nisham ॥ 49 ॥

sankalpanirmite sarge dri’shadashchennachetanaah’ ।
tadatra losht’ashailaadi kimetaditi kathyataam ॥ 50 ॥

kalanasmri’tisamskaaraa dadhatyartham cha nodare ।
praangmri’sht’am kalpanaadeenaamanyaivaarthakalaavataam ॥ 51 ॥

taddhaamasamvido naamni maniraashau maniryathaa ।
sarvaatmani tathaa chitte kashchidartha udetyalam ॥ 52 ॥

akaaryakaranasyaartho na bhinno brahmanah’ kvachit ।
svabhaava iti tenedam sarvam brahmeti nishchayah’ ॥ 53 ॥

yathaapravri’ttam chidvaari vahatyaavartateva nau ।
svayatnenaatiteevrena paraatmeeyaatmanaa vinaa ॥ 54 ॥

padmaleelaa jagadiva prakachanti jaganti yat ।
chinmaatraadbrahmanah’ svasmaadanyaani na manaagapi ॥ 55 ॥

ajaatmaaniruddham cha sanmaatram brahma khaatmakam ।
shaantam sadasatormadhyam chidbhaamaatramidam jagat ॥ 56 ॥

yatsamvinmayamadryaadisankalpam jagati sthitam ।
tadasamvinmayamiti vaktaa’jnyo jnyairvihasyate ॥ 57 ॥

yagantyaatmeva sankalpamayaanyetaani vetti khe ।
khaatmakaani tathedam cha brahma sankalpajam jagat ॥ 58 ॥

yaavadyaavadiyam dri’sht’ih’ sheeghram sheeghram vilokyate ।
taavattaavadidam duh’kham sheeghram sheeghram vileeyate ॥ 59 ॥

yaavadyaavadiyam dri’sht’ih’ prekshyate na chiraachchitaa ।
taavattaavadidam duh’kham bhavetpratighanam ghanam ॥ 60 ॥

deerghadushkri’tamood’haanaamimaam dri’sht’imapashyataam ।
samsri’tirvajrasaareyam na kadaachitprashaamyati ॥ 61 ॥

nehaakri’tirna cha bhavaabhavajanmanaashaah’
sattaa na chaiva na cha naama tathaastyasattaa ।
shaantam param kachati kevalamaatmaneettham
brahmaathavaa kachanamapyalamatra naasti ॥ 62 ॥

aadyantavarjitamalabhyalataagramoola-
nirmaanamoolapariveshamasheshamachchham ।
antasthanirgaganasargakaputrakaugham
nityam sthitam nanu ghanam gatajanmanaasham ॥ 63 ॥

sanmaatramantarahitaakhilahastajaatam
paryantaheenagananaangamamuktaroopam ।
aatmaambaraatmakamaham tvidameva sarvam
sustambharoopamajamaunamalam vikalpaih’ ॥ 64 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu aindavo
naamaasht’asaptatyadhikashatatamah’ sargah’ ॥ 178 ॥ -6-

॥ atha saptamah’ sargah’ ॥

॥ brahmamayatvapratipaadanam ॥

vasisht’ha uvaacha ।
evam chinmaatramevaikam shuddham sattvam jagattrayam ।
sambhavanteeha bhootaani naajnyabuddhaani kaanichit ॥ 1 ॥

tasmaatkutah’ shareeraadi vastu sapratigham kutah’ ।
yadidam dri’shyate kinchittadapratighamaatatam ॥ 2 ॥

sthitam chidvyoma chidvyomni shaante shaantam samam sthitam ।
sthitamaakaashamaakaashe jnyaptirjnyaptau vijri’mbhate ॥ 3 ॥

sarvam samvinmayam shaantam satsvapnam iva jaagrati ।
sthitamapratighaakaaram kvaasau sapratighaam sthitih’ ॥ 4 ॥

kva deha avayavaah’ kvaantravesht’anee kvaasthipanjaram ।
vyomevaapratigham viddhi deham sapratighoshamam ॥ 5 ॥

samvitkarau shirah’ samvitsamvidindriyavri’ndakam ।
shaantamapratigham sarvam na sapratighamasti hi ॥ 6 ॥

brahmavyomnah’ svapnaroopasvabhaavatvaajjagatsthiteh’ ।
idam sarvam sambhavati sahetukamahetukam ॥ 7 ॥

na kaaranam vinaa kaaryam bhavateetyupapadyate ।
yadyathaa yena nirneetam tattathaa tena lakshyate ॥ 8 ॥

kaaranena vinaa kaaryam sadvadityupapadyate ।
yathaa bhaavitamevaartham samvidaapnotyasamshayam ॥ 9 ॥

yathaa sambhavati svapne sarvam sarvatra sarvathaa ।
chinmayatvaattathaa jaagratyasti sarvaatmaroopataa ॥ 10 ॥

sarvaatmani brahmapade naanaanaatmani sthitaa ।
astyakaaranakaaryaanaam sattaa kaaranajaapi cha ॥ 11 ॥

ekah’ sahasram bhavati yathaa hyete kilaindavaah’ ।
prayaataa bhootalakshatvam sankalpajagataam ganaih’ ॥ 12 ॥

sahasramekam bhavati samvidaam cha tathaa hi yat ।
saayujye chakrapaanyaadeh’ sargairekam bhavedvapuh’ ॥ 13 ॥

eka eka bhavatyabdhih’ sravanteenaam shatairapi ।
eka eka bhavetkaala ri’tusamvatsarotkaraih’ ॥ 14 ॥

samvidaakaasha evaayam dehah’ svapna ivoditah’ ।
svapnaadrivanniraakaarah’ svaanubhootisphut’o’pi cha ॥ 15 ॥

samvittirevaanubhavaatsaivaananubhavaatmikaa ।
drasht’ri’dri’shyadri’shaa bhaati chidvyomaikamato jagat ॥ 16 ॥

vedanaavedanaatmaikam nidraasvapnasushuptavat ।
vaataspandaavivaabhinnau chidvyomaikamato jagat ॥ 17 ॥

drasht’aa dri’shyam darshanam cha chidbhaana paramaarthakham ।
shoonyasvapna ivaabhaati chidvyomaikamato jagat ॥ 18 ॥

yagattvamasadeveshe bhraantyaa prathamasargatah’ ।
svapne bhayamivaashesham parijnyaata prashaamyati ॥ 19 ॥

ekasyaah’ samvidah’ svapne yathaa bhaanamanekadhaa ।
naanaapadaartharoopena sargaadau gagane tathaa ॥ 20 ॥

bahudeepe gri’he chchhaayaa bahvyo bhaantyekavadyathaa ।
sarvashaktestathaivaikaa bhaati shaktiranekadhaa ॥ 21 ॥

yatseekarasphuranamambunidhau shivaakhya
vyomneeva vri’kshanikarasphuranam sa sargah’ ।
vyomnesha vri’kshanikaro vyatiriktaroopo
brahmaambudhau na tu manaagapi sargabinduh’ ॥ 22 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu
brahmamayatvapratipaadanam naamaikonaasheetyadhikashatatamah’
sargah’ ॥ 179 ॥ -7-

॥ atha asht’amo’dhyaayah’ ॥

॥ taapasopaakhyaanam ॥

shreeraama uvaacha ।
imam me samshayam chhindhi bhagavanbhaaskaram tamah’ ।
bhuvanasyeva bhaavaanaam samyagroopaanubhootaye ॥ 1 ॥

kadaachidahamekaagro vidyaagehe vipashchitaam ।
samsadi sthitavaanyaavattaapasah’ kashchidaagatah’ ॥ 2 ॥

vidvaan dvijavarah’ shreemaanvidehajanamand’alaat ।
mahaatapaah’ kaantiyuto durvaasaa iva duh’sahah’ ॥ 3 ॥

sa pravishyaabhivaadyaashu sabhaamaabhaasvaradyutim ।
upavishyaasane tisht’hannasmaabhirabhivaaditah’ ॥ 4 ॥

vedaantasaankhyasiddhaantavaadaansamhri’tya sattamam ।
sukhopavisht’am vishraantam tamaham pri’sht’avaanidam ॥ 5 ॥

deerghaadhvanaa parishraantah’ sayatna iva lakshyase ।
vadaadya vadataam shresht’ha kuta aagamanam kri’tam ॥ 6 ॥

braahmana uvaacha ।
evametanmahaabhaaga sumahaayatnavaanaham ।
yadarthamaagato’smeeha tasyaakarnaya nirnayam ॥ 7 ॥

vaideho naama desho’sti sarvasaubhaagyasamyutah’ ।
svargasyaasvarasamsthasya pratibimbamivaavanau ॥ 8 ॥

tatraaham braahmano jaatah’ praaptavidyashcha samsthitah’ ।
kundaavadaadantatvaatkundadanta iti shrutah’ ॥ 9 ॥

athaaham jaatavairaagyah’ pravihartum pravri’ttavaan ।
devadvijamuneendraanaam sambhramaachchhamashaantaye ॥ 10 ॥

shreeparvatamakhand’e’ham kadaachitpraaptavaanaham ।
tatraavasam chiram kaalam mri’du deergham tapashcharan ॥ 11 ॥

tatraastyaranyam viditam muktam tri’navanaadibhih’ ।
tyaktatejastamobhraadibhoomaaviva nabhastalam ॥ 12 ॥

tatraasti madhye vit’api laghuh’ pelavapallavah’ ।
sthita esho’mbare shoonye mandarashmirivaamshumaan ॥ 13 ॥

lambate tasya shaakhaayaam purushah’ paavanaakri’tih’ ।
bhaanurbhaanaaviva rashmigri’heeto grathitaakri’tih’ ॥ 14 ॥

maunjadaamani baddhordhvapaado nityamavaakshiraah’ ।
asht’heelatvam dadhadiva mahaasht’heelasya shaalmaleh’ ॥ 15 ॥

dri’sht’ah’ praaptena tam desham sa kadaachinmayaa pumaan ।
vichaarito nikat’ato vakshah’sthaanjalisamput’ah’ ॥ 16 ॥

yaavajjeevatyasau vipro nih’shvasityahataakri’tih’ ।
sheetavaataatapasparshaansarvaanvetti cha kaalajaan ॥ 17 ॥

anantaramasaaveko nopacharyamayaa bahoon ।
divasaatapakhedena vishrambhe paatitah’ shanaih’ ॥ 18 ॥

pri’sht’ashcha ko’si bhagavankimartham daarunam tapah’ ।
karosheedam vishaalaaksha lakshyaalakshyaatmajeevitah’ ॥ 19 ॥

atha tenoktamarthaste ka ivaanena taapasa ।
arthe naativichitraa hi bhavanteechchhaah’ shareerinaam ॥ 20 ॥

ityuktavaanprayatnena so’nubandhena vai mayaa ।
yadaa pri’sht’astadaa tena mamoktamidamuttaram ॥ 21 ॥

mathuraayaamaham jaato vri’ddhim yaatah’ piturgri’he ।
baalyayauvanayormadhye sthitah’ padapadaarthavit ॥ 22 ॥

samagrasukhasambhaarakosho bhavati bhoomipah’ ।
ityaham shrutavaamstatra bhogaarthee navayauvanah’ ॥ 23 ॥

atha saptamahaadveepavisteernaayaa bhuvah’ patih’ ।
syaamityahamudaaraatmaa paribimbitavaamshchiram ॥ 24 ॥

ityarthena samaagatya deshamitthamaham sthitah’ ।
atra dvaadashavarshaani samateetaani maanada ॥ 25 ॥

tadakaaranamitratvam gachchhesht’am deshamaashugah’ ।
aham chaabhimatapraapteritthameva dri’d’hasthitih’ ॥ 26 ॥

iti tenehamuktah’ samstamichchham proktavaanchhri’nu ।
aashcharyashravane chetah’ khedameti na dheematah’ ॥ 27 ॥

saadho yaavattayaa praapto na naamaabhimato varah’ ।
tvadrakshaaparicharyaarthamiha taavadaham sthitah’ ॥ 28 ॥

mayetyukte sa paashaana maunavaanabhamachchhamee ।
nimeelitekshanah’ ksheenaroopastvakalano bahih’ ॥ 29 ॥

tathaaham puratastasya kaasht’hamaunavato’vasam ।
shanmaasaanvigatodvegam vegaankaalakri’taansahan ॥ 30 ॥

arkabimbaadvinishkramya tatpradeshaantare sthitam ।
ekadaa dri’sht’avaanasmi purusham bhaanubhaasvaram ॥ 31 ॥

sa tena poojyate yaavanmanasaa karmanaa mayaa ।
uvaacha taavadvachanamamri’tasyandasundaram ॥ 32 ॥

shaakhaapralambanapara he brahmandeerghataapasa ।
tapah’ samhara samhaaree gri’haanaabhimatam varam ॥ 33 ॥

saptaabdhidveepavalayaam paalayishyasi medineem ।
saptavarshasahasraani dehenaanena dharmatah’ ॥ 34 ॥

evam sameehitam datvaa sa dviteeyo divaakarah’ ।
gantumastamathaarkaabdhimavishatprodito yatah’ ॥ 35 ॥

tasminyaate mayaa proktam tasya shaakhaatapasvinah’ ।
shrutadri’sht’aanubhootaagryavaradasya vivekinah’ ॥ 36 ॥

sampraaptaabhimatam brahmamstarushaakhaavalambanam ।
tapastyaktvaa yathaa praaptam vyavahaaram samaachara ॥ 37 ॥

evamangeekri’tavatah’ paadau tasya mayaa tatah’ ।
muktau vit’apinastasmaadaalaanaatkaalabhaaviva ॥ 38 ॥

svaatah’ pavitrahasto’sau chakre japtvaaghamarshanam ।
phalena punyalabdhena vit’apaadvratapaaranam ॥ 39 ॥

tatpunyavashatah’ praaptaih’ svaadubhistaistaroh’ phalaih’ ।
samaashvastaavasankshubdhaavaavaam tatra dinatrayam ॥ 40 ॥

saptadveepasamudramudritadisham bhoktum samagraam maheem
viprah’ paadapalambitena vapushaa taptvordhvapaadastapah’ ।
sampraapyaabhimatam varam dinakri’to vishvasya chaahnaam trayam
saardham matsuhri’daa svameva sadanam gantum pravri’tto’bhavat ॥ 41 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu taapsopaakhyaanam
naamaasheetyadhikashatatamah’ sargah’ ॥ 180 ॥ -8-

॥ atha navamo’dhyaayah’ ॥

॥ gauryaashramavarnanam ॥

kundadanta uvaacha ।
aavaasamantare gantum pravri’ttau muditaakri’tee ।
mathuraanagareem chandrasooryaavindrapureemiva ॥ 1 ॥

praapya rodhaabhidham graamam vishramyaamravanaachale ।
ushitau dve dine tasminsaaleese nagare sukham ॥ 2 ॥

adhvaananditachittaabhyaamaavaabhyaamativaahitah’ ।
dviteeye’hani sheetaambusnigdhachchhaayaavanadrumaah’ ॥ 3 ॥

nadeeteeralatonmuktapushpaprakarapaand’uraah’ ।
tarattarangajhaankaaragaayanaananditaadhvagaah’ ॥ 4 ॥

snigdhadrumavanachchhaayarananmri’gavihangamaah’ ।
sthoolashaadvalashaakhaagraprotaavashyaayamauktikaah’ ॥ 5 ।
yangalaadripuragraamashvabhraabhoopasthalaavaneeh’ ।
samullanghya dine tasminsaritsrotah’ saraamsi cha ॥ 6 ॥

neetavantau nishaamaavaam kadaleekaanane ghane ।
tushaarashishire shraantau kadaleedalatalpake ॥ 7 ॥

praaptaavaavaam tri’teeye’hni shand’ashand’akamand’itam ।
yangalam janavichchhedavibhaktam khamivaakri’tam ॥ 8 ॥

tatra sa prakri’tam maargam parityajya vanaantaram ।
pravishansamuvaachedamakaaryakaranam vachah’ ॥ 9 ॥

gachchhaavo’traashrame gauryaa munimand’alamand’ite ।
bhraataro me sthitaah’ sapta vaneshvevamivaarthinah’ ॥ 10 ॥

bhraatarosht’au vayamime jaataanekatayaa tayaa ।
ekasamvinmayaa jaataa ekasankalpanishchayaah’ ॥ 11 ॥

tena te’pyatra tapase svanishchayasamaashrayaah’ ।
sthitaa aagatya vividhaistapobhih’ kshapitainasah’ ॥ 12 ॥

taih’ saardham bhraatri’bhih’ poorvamaagatyaahamihaavasam ।
shanmaasaanaashrame gauryaastena dri’sht’o mayaisha sah’ ॥ 13 ॥

pushpakhand’a taruchchhaayaa suptamugdhamri’gaarbhakah’ ।
parnot’ajaagravishraantashukodgraahitashaastradri’k ॥ 14 ॥

tadbrahmalokasankaashamehi munyaashramam shriye ।
gachchhaavo’chchhataram tatra chetah’ punyairbhavishyati ॥ 15 ॥

vidushaamapi dheeraanaamapi tattvavidaamapi ।
tvarate hi manah’ pumsaamalambuddhivilokane ॥ 16 ॥

tenetyukte cha taavaavaam praaptau munyaashramam cha tam ।
yaavattatra mahaaranye pashyaavashchaantaroopinam ॥ 17 ॥

na vri’ksham not’ajam kinchinna gulmam na cha maanavam ।
na munim naarbhakam naanyanna vedim na cha vaa dvijam ॥ 18 ॥

kevalam shoonyamevaati tadaranyamanantakam ।
taapopataptamabhito bhoomau sthitamivaambaram ॥ 19 ॥

haa kasht’am kimidam jaatamiti tasminvadatyatha ।
aavaabhyaam suchiram bhraantvaa dri’sht’a ekatra vri’kshakah’ ॥ 20 ॥

snigdhachchhavirghanachchhaayah’ sheetalo’mbudharopamah’ ।
tale tasya samaadhaane samsthito vri’ddhataapasah’ ॥ 21 ॥

aavaamagre munestasya chchhaayaayaam shaadvalasthale ।
upavisht’au chiram yaavannaasau dhyaanaannivartate ॥ 22 ॥

tatashchirena kaalena mayodvegena chaapalaat ।
uktam mune prabudhyasva dhyaanaadityuchchakairvachah’ ॥ 23 ॥

shabdenochchairmadeeyena samprabuddho’bhavanmunih’ ।
simho’mbudaraveneva jri’mbhaam kri’tvaabhyuvaacha cha ॥ 24 ॥

kau bhavantaavimau saadhoo kvaasau gauryaashramo gatah’ ।
kena vaahamihaaneetah’ kaalo’yam kashcha vartate ॥ 25 ॥

tenetyukte mayaapyuktam bhagavanviddhi eedri’sham ।
na kinchidaavaam buddho’pi kasmaajjaanaasi na svayam ॥ 26 ॥

iti shrutvaa sa bhagavaanpunardhyaanamayo’bhavat ।
dadarshodantamakhilamasmaakam svaatmanastathaa ॥ 27 ॥

muhoortamaatrenovaacha prabudhya dhyaanato munih’ ।
shrooyataamidamaashcharyamaaryau hi kaaryavedinau ॥ 28 ॥

yamimam pashyathah’ saadhoo kadambataruputrakam ।
madaaspadamaranyaanyaadhammillamiva pushpitam ॥ 29 ॥

kenaapi kaaranenaasminsatee vaageeshvaree satee ।
avasaddashavarshaani samastartunishevitaa ॥ 30 ॥

tadaa tenehavisteernamabhavadghanakaananam ।
gaurivanamiti khyaatam bhooshitam kusumartubhih’ ॥ 31 ॥

bhri’ngaanganaajanamanoharahaarigeeta-
leelaavilolakalakant’havihangamanga ।
pushpaambuvaahashatachandranabhovitaanam
raajeevarenukanakeernadigantaraalam ॥ 32 ॥

mandaarakundamakarandasugandhitaasham
samsoochchhvasatkusumaraashishashaankanisht’ham ।
santaanakastabakahaasavikaasakaanta-
maamodimaarutasamastalataanganaugham ॥ 33 ॥

pushkaakarasya nagaram navageetabhri’ngam
bhri’ngaanganaakusumakhand’akamand’apaad’hyam ।
chandraamshujaalaparikomalapushpadolaa-
dolaayamaanasurasiddhavadhoosamooham ॥ 34 ॥

haareetahamsashukakokilakokakaaka-
chakraahvabhaasakalavinkakulaakulaangam ।
merund’akukkut’akapinjalahemachood’a-
raad’haamayoorabakakalpitakeliramyam ॥ 35 ॥

gandharvayakshasurasiddhakireet’aghri’sht’a-
paadaabjakarnikakadambasarasvateekam ।
vaataayanam kanakakomalachampakaugha-
taaraambaraambudharapooragri’heetagandham ॥ 36 ॥

mandaanilaskhalitapallavabaalavallee-
vinyaasaguptadivasaadhiparashmisheetam ।
peetam kadambakaraveerakanaalikera-
taaleetamaalakulapushpaparaagapooraih’ ॥ 37 ॥

kahvaarakeernakumudotpalapadmakhand’a-
valgachchakorabakakokakadambahamsam ।
taaleesaguggulakachandanapaaribhadra-
bhadradrumodavihaarivichitrashakti ॥ 38 ॥

tasminvane chiramuvaasa haraardhadehaa
kenaapi kaaranavashena chiraaya gauree ।
bhootvaa prasannashashibimbamukhee kadamba-
vaageeshvaree shashikaleva shivasya moordhni ॥ 39 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu taapasopaakhyaane
gauryaashramavarnanam naamaikaasheetyadhikashatatamah’
sargah’ ॥ 181 ॥ -9-

॥ atha dashamo’dhyaayah’ ॥

॥ saptadeepeshvara ॥

vri’ddhataapasa uvaacha ।
tasminneva kadambe’sminvarshaani svechchhayaa dasha ।
sthitvaa gauree jagaamaatha haravaamaardhamandiram ॥ 1 ॥

tatsparshaamri’tasikto’yam kadambataruputrakah’ ।
utsanga iva chaaseeno na yaatyeva puraanataam ॥ 2 ॥

tato gauryaa prayaataayaam tadvanam taadri’sham mahat ।
saamaanyavanataam yaatam janavri’ndopajeevitam ॥ 3 ॥

maalavo naama desho’sti tatraaham pri’thiveepatih’ ।
kadaachittyaktaraajya shreermuneenaamaashramaanbhraman ॥ 4 ॥

imam deshamanupraapta iha chaashramavaasibhih’ ।
poojito’sya kadambasya dhyaananisht’hastale sthitah’ ॥ 5 ॥

kenachittvatha kaalena bhraatri’bhih’ saptabhih’ saha ।
bhavaanabhyaagatah’ poorvam taporthamimamaashramam ॥ 6 ॥

tapasvino’sht’aaviha te tathaa naama tadaavasan ।
yathaa tapasvino’nye te teshaam maanyaastapasvinah’ ॥ 7 ॥

kaalenaantaramasaavekah’ shreeparvatam gatah’ ।
svaaminam kaartikeyam cha dviteeyastapase gatah’ ॥ 8 ॥

vaaraanaseem tri’teeyastu chaturtho’gaaddhimaachalam ।
ihaiva te pare dheeraashchatvaaro’nye param tapan ॥ 9 ॥

sarveshaameva chaiteshaam pratyekam tvetadeepsitam ।
yathaa samastadveepaayaa bhuvo’syaah’ syaam maheepatih’ ॥ 10 ॥

atha sampaaditam teshaam sarveshaametadeepsitam ।
tapastusht’aabhirisht’abhirdevataabhirvaraih’ ॥ 11 ॥

tapataste tato yaataa bhraatarah’ sadanam nijam ।
bhoomau dharmayugam bhuktvaa vedhaa brahmapureemiva ॥ 12 ॥

tadbhavadbhraatri’bhirbhavya varadaanavidhau tadaa ।
idam varodyataa yatnaatpraarthitaah’ svesht’adevataah’ ॥ 13 ॥

devyasmaakamime sarve saptadveepeshvarau sthitau ।
satyaah’ prakri’tayah’ santu sarva aashramavaasinah’ ॥ 14 ॥

tamisht’adevataasaarthamurareekri’tya saadaram ।
teshaamastvevamityuktvaa jagaamaantarddhimeeshvaree ॥ 15 ॥

te tatah’ sadanam yaataasteshaamaashramavaasinah’ ।
sarva eva gataah’ pashchaadeka evaasmi no gatah’ ॥ 16 ॥

aham kevalamekaante dhyaanaikagatamaanasah’ ।
vaageeshvareekadambasya tale tisht’haami shailavat ॥ 17 ॥

atha kaale vahatyasminnri’tusamvatsaraatmani ।
iadam sarvam vanam chhinnam janaih’ paryantavaasibhih’ ॥ 18 ॥

idam kadambamamlaanam janataah’ poojayantyalam ।
vaageeshvareegri’hamiti maam chaivaikasamaadhigam ॥ 19 ॥

athainam deshamaayaatau bhavantau deerghataapasau ।
etattvatkathitam sarvam dhyaanadri’sht’am mayaakhilam ॥ 20 ॥

tasmaadutthaaya he saadhoo gachchhatam gri’hamaagatau ।
tatra te bhraatarah’ sarve sangataa daarabandhubhih’ ॥ 21 ॥

asht’aanaam bhavataam bhavyam sadane sve bhavishyati ।
mahaatmanaam brahmaloke vasoonaamiva sangamah’ ॥ 22 ॥

ityukte tena sa mayaa pri’sht’ah’ paramataapasah’ ।
sandehaadidamaashcharyamaaryaastadvarnayaamyaham ॥ 23 ॥

ekaiva saptadveepaasti bhagavanbhooriyam kila ।
tulyakaalam bhavantyasht’au saptadveepeshvaraah’ katham ॥ 24 ॥

kadambataapasa uvaacha ।
asamanjasametaavadeva no yaavaduchyate ।
idamanyadasambaddhataram samshrooyataam mama ॥ 25 ॥

ete’sht’au bhraatarastatra taapasaa dehasankshaye ।
saptadveepeshvaraah’ sarve bhavishyanti gri’hodare ॥ 26 ॥

asht’au hyete maheepeet’heshveteshveteshu sadmasu ।
saptadveepeshvaraa bhoopaa bhavishyanteeha me shri’nu ॥ 27 ॥

astyeteshaam kilaasht’aanaam bhaaryaasht’akamaninditam ।
digantaraanaam niyatam taaraasht’akamivojjvalam ॥ 28 ॥

tadbhaaryaasht’akameteshu yaateshu tapase chiram ।
babhoova duh’khitam streenaam yadviyogo’hiduh’sahah’ ॥ 29 ॥

duh’khitaah’ pratyaye teshaam chakrustaa daarunam tapah’ ।
shatachaandraayanam taasaam tusht’aabhoottena paarvatee ॥ 30 ॥

adri’shyovaacha saa taasaam vacho’ntah’puramandire ।
devee saparyaavasare pratyekam pri’thageeshvaree ॥ 31 ॥

devyuvaacha ।
bhartrarthamatha chaatmaartham gri’hyataam baalike varah’ ।
chiram klisht’aasi tapasaa nidaaghenaiva manjaree ॥ 32 ॥

ityaakarnya vacho devyaa dattapushpaa chirant’ikaa ।
svavaasanaanusaarena kurvaanaiveshvareestavam ॥ 33 ॥

aanandamantharovaacha vachanam mri’dubhaashinee ।
aakaashasamsthitaam deveem mayooreevaabhramaalikaam ॥ 34 ॥

chirant’ikovaacha ।
devi devaadhidevena yatha te premashambhunaa ।
bhartraa mama tathaa prema sa bhartaastu mamaamarah’ ॥ 35 ॥

devyuvaacha ।
aasri’sht’erniyaterdaard’hyaadamaratvam na labhyate ।
tapodaanairato’nyatvam varam varaya suvrate ॥ 36 ॥

chirant’ikovaacha ।
alabhyametanme devi tanmadbhartri’rgri’haantaraat ।
mri’tasya maa viniryaatu jeevo baahyamapi kshanaat ॥ 37 ॥

dehapaatashcha me bharturyadaa syaadaatmamandire ।
tadetadastviti varoo deeyataamambike mama ॥ 38 ॥

devyuvaacha ।
evamastu sute tvam cha patyau lokaantaraasthite ।
bhavishyasi priyaa bhaaryaa dehaante naatra samshayah’ ॥ 39 ॥

ityuktvaa viraraamaasau gauryaa geergaganodare ।
meghamaalaadhvaniriva niravadyasamudyataa ॥ 40 ॥

devyaam gataayaam bhartaarastaasaam kaalena kenachit ।
te kakubbhyah’ samaajagmuh’ sarve praaptamahaavaraah’ ॥ 41 ॥

adyaayamapi samyaatu bhaaryaayaa nikat’am patih’ ।
bhraatri’naam baandhavaanaam cha bhavatvanyonyasangamah’ ॥ 42 ॥

idamanyadathaiteshaamasamanjasamaakulam ।
shri’nu kimvri’ttamaashcharyamaaryakaaryoparodhakam ॥ 43 ॥

tapyataam tapa eteshaam pitarau tau vadhoo yutau ।
teerthamunyaashramashreneem drasht’um duh’khaanvitau gatau ॥ 44 ॥

shareeranairapekshyena putraanaam hitakaamyayaa ।
gantum kalaapagraamam tam yatnavantau babhoovatuh’ ॥ 45 ॥

tau prayaatau munigraama maarge dadri’shatuh’ sitam ।
purusham kapilam hrasvam bhasmaangam chordhvamoordhajam ॥ 46 ॥

dhooleelavamanaadri’tya tam jaratpaanthashankayaa ।
yadaa tau jagmatustena sa uvaachaanvitah’ krudhaa ॥ 47 ॥

savadhooka mahaamoorkha teerthaarthee daarasamyutah’ ।
maam durvaasasamullanghya gachchhasyavihitaanatih’ ॥ 48 ॥

vadhoonaam te sutaanaam cha gachchhatastapasaarjitaah’ ।
vipareetaa bhavishyanti labdhaa api mahaavaraah’ ॥ 49 ॥

ityuktavantam tam yaavatsadaaro’tha vadhooyutah’ ।
sanmaanam kurute taavanmunirantardhimaayayau ॥ 50 ॥

atha tau pitarau teshaam savadhookau suduh’khitau ।
kri’sheebhootau deenamukhau niraashau gri’hamaagatau ॥ 51 ॥

ato vadaamyaham teshaam naikam naamaasamanjasam ।
asamanjasalakshaani gand’e sphot’aah’ sphut’aa iva ॥ 52 ॥

chidvyomasankalpamahaapueresmi-
nnittham vichitraanyasamanjasaani ।
nih’shoonyaroope’pi hi sambhavanti
dri’shye yathaa vyomani dri’shyajri’mbhaah’ ॥ 53 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu
taapasopaakhyaanaantargatasaptadveepeshvaro saptadveepeshvara
naama vyasheetyadhikashatatamah’ sargah’ ॥ 182 ॥ -10-

॥ atha ekaadasho’dhyaayah’ ॥

॥dveepasaptakaasht’akavarnanam ॥

kundadanta uvaacha ।
tatah’ pri’sht’o mayaa tatra sa gauryaashramataapasah’ ।
taapasamshushkadarbhaagrajaraajarjaramoordhajah’ ॥ 1 ॥

ekaiva saptadveepaasti vasudhaa yatra tatra te ।
saptadveepeshvaraa asht’au bhavanti kathamuttamaah’ ॥ 2 ॥

yasya jeevasya sadanaannaasti nirgamanam bahih’ ।
sa karoti katham saptadveepeshatvena digjayam ॥ 3 ॥

yairvaraa varadairdattaah’ shaapaiste tadviruddhataam ।
katham gachchhanti gachchhanti katham chhaayaa hi taapataam ॥ 4 ॥

mitho’shakyaam katham dharmau sthitimekatra gachchhatah’ ।
aadhaara evaadheyatvam karoti kathamaatmani ॥ 5 ॥

gauryaashramataapasa uvaacha ।
sampashyasi kimeteshaam bho saadho shri’nvanantaram ।
asht’ame’sminsusampraapte tam pradesham sabaandhavam ॥ 6 ॥

ito bhavantau tam deshamaasaadya sukhasamsthitau ।
svabandhusukhasamsthaanau kanchitkaalam bhavishyatah’ ॥ 7 ॥

tataste’sht’au marishyanti bhraatarah’ kramasho gri’he ।
baandhavo’tha karishyanti teshaam dehaamstadagnisaat ॥ 8 ॥

teshaam te samvidaakaashah’ pri’thakpri’thagavasthitaah’ ।
muhoortamaatram sthaasyanti sushuptasthaa jad’aa iva ॥ 9 ॥

etasminnantare teshaam taani karmaani dharmatah’ ।
ekatra sanghat’ishyanti varashaapaatmakaani khe ॥ 10 ॥

karmaani taanyadhisht’haatri’devaroopaani pet’akam ।
varashaapashareeraani karishyanti pri’thak pri’thak ॥ 11 ॥

varaaste’tra gamishyanti subhagaah’ padmapaanayah’ ।
brahmadand’aayudhaashchandradhavalaangaashchaturbhujaah’ ॥ 12 ॥

shaapaastatra bhavishyanti trinetraah’ shoolapaanayah’ ।
bheeshanaah’ kri’shnameghaabhaa dvibhujaa bhrukut’eemukhaah’ ॥ 13 ॥

varaa vadishyanti
sudooram gamyataam shaapaah’ kaalo’smaakamupaagatah’ ।
ri’toonaamiva tannaama kah’ samartho’tivartitum ॥ 14 ॥

shaapaa vadishyanti
gamyataam he varaa dooram kaalo’smaakamupaagatah’ ।
ri’toonaamiva tannaama kah’ samartho’tivartitum ॥ 15 ॥

varaa vadishyanti
kri’taa bhavanto muninaa vayam dinakri’taa kri’taah’ ।
muneenaam chaadhiko devo bhagavantam puraa yatah’ ॥ 16 ॥

pravadatsu vareshvevam shaapaah’ kruddhadhiyo varaan ।
vivasvataa kri’taa yooyam vayam rudraamshatah’ kri’taah’ ॥ 17 ॥

devaanaamadhiko rudro rudraamshaprabhavo munih’ ।
ityuktvaa prodyataa teshaam chakruh’shrungaanyagaa iva ॥ 18 ॥

ashaapeshoodyatashri’ngeshu varaa idamaraatishu ।
vihasantah’ pravakshyanti prameyeekri’tanishchayam ॥ 19 ॥

he shaapaah’ paapataam tyaktvaa kaaryasyaanto vichaaryataam ।
yatkaaryam kalahasyaante tadevaadau vichaaryataam ॥ 20 ॥

pitaamahapureem gatvaa kalahaante vinirnayah’ ।
kartavyo’smaabhiretatatkimaadau neha vidheeyate ॥ 21 ॥

shaapairvaroktamaakarnya baad’hamityurareekri’tam ।
ko na gri’hnaati mood’ho’pi vaakyam yuktisamanvitam ॥ 22 ॥

tatah’ shaapaa varaih’ saardham yaasyanti brahmanah’ puram ।
mahaanubhaavaa hi gatih’ sadaa sandehanashane ॥ 23 ॥

pranaamapoorvam tatsarvam yathaavri’ttam parasparam ।
brahmane kathayishyanti shrutvaa teshaam sa vakshyati ॥ 24 ॥

brahmovaacha ।
varashaapaadhipaa bhobho ye’ntah’ saaraa jayanti te ।
ke’ntah’saaraa iti mitho noonamanvishyataam svayam ॥ 25 ॥

iti shrutvaa pravisht’aaste saarataam samavekshitum ।
varaanaam hri’dayam shaapaah’ shaapaanaam hri’dayam varaah’ ॥ 26 ॥

te parasparamanvishya svayam hri’dayasaarataam ।
nyaatvaa cha samavaayena pravakshyanti pitaamaham ॥ 27 ॥

shaapaa vakshyanti
yitaah’ prajaanaatha vayam naantah’saaraa vayam yatah’ ।
antah’saaraa varaa eva vajrastambhaa ivaachalaah’ ॥ 28 ॥

vayam kileme bhagavanvaraah’ shaapaashcha sarvadaa ।
nanu samvinmayaa eva deho’nyo’smaakamasti no ॥ 29 ॥

varadasya hi yaa samvidvaro datta iti sthitaa ।
saivaarthini mayaa labdho varo’yamiti tisht’hati ॥ 30 ॥

vijnyaptimaatravachanam deham saiva phalam tatah’ ।
pashyatyanubhavatyatti deshakaalashatabhramaih’ ॥ 31 ॥

varadaatmaa gri’heetatvaachchitkaalaantarasambhri’taa ।
yadaa tadaantah’saaraasau durjayaa na tu shaapajaa ॥ 32 ॥

varapradaanam varadairvaradaanaam varaarthibhih’ ।
yadaa suchiramabhyastam varaanaam saarataa tadaa ॥ 33 ॥

yadeva suchiram samvidabhyasyati tadeva saa ।
saaramevaashu bhavati bhavatyaashu cha tanmayee ॥ 34 ॥

shuddhaanaamatishuddhaiva samvijjayati samvidaam ।
ashuddhaanaam tvashuddhaiva kaalaatsaamyam na vidyate ॥ 35 ॥

kshanaamshenaapi yo jyesht’ho nyaayastenaavapooryate ।
naarthe nyaayaantaram kinchitkartumutsahate madam ॥ 36 ॥

samenobhayakot’istham mishram vastu bhavetsamam ।
varashaapavilaasena ksheeramishram yathaa payah’ ॥ 37 ॥

samaabhyaam varashaapaabhyaamathavaa chiddviroopataam ।
svayamevaanubhavati svapneshviva puraatmikaa ॥ 38 ॥

shikshitam tvatta eveti yattadeva tava prabho ।
punah’ prateepam pat’hitam sheeghram yaamo namo’stu te ॥ 39 ॥

ityuktvaa sa svayamshaapah’ kvaapi shaapagano yayau ।
prashaante timire dri’sht’e vyomni keshond’rakam yathaa ॥ 40 ॥

athaanyo varapoogo’tra gri’hanirgamarodhakah’ ।
sthaanisthaanamivaadeshah’ samaanaartho’bhyapoorayat ॥ 41 ॥

shaapasthaanakaa vadishyanti
saptadveepeshajeevaanaam niryaanam shavasadmanah’ ।
devesha vidmo na vayamandhakoopaadivaambhasaam ॥ 42 ॥

saptadveepeshvaraanetaanime dveepeshu sadmasu ।
kaarayanti varaa varyaa veeraa digvijayam rane ॥ 43 ॥

tadevamanivaarye’sminvirodhe vibudheshvara ।
yadanusht’heyamasmaabhistadaadisha shivaaya nah’ ॥ 44 ॥

brahmovaacha ।
saptadveepeshvaravaraa gri’harodhavaraashcha he ।
kaamah’ sampanna eveha bhavataam bhavataamapi ॥ 45 ॥

vrajataitadapekshatvam yaavannesht’aavapi kshanaat ।
chiram chiraaya sadane saptadveepeshvaraah’ sthitaah’ ॥ 46 ॥

samanantaramevaite dehapaataatsvasadmasu ।
saptadveepeshvaraah’ sarve sampannaah’ paramam varaah’ ॥ 47 ॥

sarve varaa vadishyanti
kuto bhoomand’alaanyasht’au saptadveepaani bhootayah’ ।
ekameveha bhoopeet’ham shrutam dri’sht’am cha netarat ॥ 48 ॥

katham chaitaani tisht’hanti kasmimshchidgri’hakoshake ।
padmaakshakoshake sookshme katham bhaanti matangajaah’ ॥ 49 ॥

brahmovaacha ।
yuktam yushmaabhirasmaabhih’ sarvam vyomaatmakam jagat ।
sthitam chitparamaanvantarantah’svapno’nubhooyate ॥ 50 ॥

bhaati yatparamasyaanorantasthasvagri’hodare ।
sphuritam tatkimaashcharyam kah’ smayah’ prakri’teh’ krame ॥ 51 ॥

mri’teranantaram bhaati yathaasthitamidam jagat ।
shoonyaatmaiva ghanaakaaram tasminnaiva kshane chitah’ ॥ 52 ॥

anaavapi jaganmaati yatra tatra gri’hodare ।
saptadveepaa vasumatee kachateeti kimadbhutam ॥ 53 ॥

yadbhaateedam cha chittatvam jagatvam jagatkvachit ।
chinmaatrameva tadbhaati shoonyatvena yathaambaram ॥ 54 ॥

iti te brahmanaa proktaa varadena varaastatah’ ।
taanaadhibhautikabhraantimayaansantyajya dehakaan ॥ 55 ॥

pranamyaajam samam jagmuraativaahikadehinah’ ।
saptadveepe cha devaanaam gri’hakoshaankachajjanaan ॥ 56 ॥

yaavatte tatra sampannaa saptadveepaadhinaayakaah’ ।
asht’aavapeesht’aapusht’aanaam dinaasht’akamaheebhujaam ॥ 57 ॥.

te parasparamajnyaataa ajnyaashchaanyonyabandhavah’ ।
anyonyabhoomand’alagaa anyonyaabhimate hitaah’ ॥ 58 ॥

teshaam kashchidgri’hasyaantareva taarunyasundarah’ ।
ujjayinyaam mahaapuryaam raajadhaanyaam sukhe sthitah’ ॥ 59 ॥

shaakadveepaaspadah’ kashchinnaagalokajigeeshayaa ।
vicharatyabdhijat’hare sarvadigvijayodyatah’ ॥ 60 ॥

kushadveeparaajadhaanyaam niraadhih’ sakalaprajaah’ ।
kri’tadigvijayah’ kashchitsuptah’ kaantaavalambitah’ ॥ 61 ॥

shaalmalidveepashailendrashirah’puryaah’ sarovare ।
yalaleelaaratah’ kashchitsahavidyaadhareeganaih’ ॥ 62 ॥

kraunchadveepe hemapure saptadveepavivardhite ।
pravri’tto vaajimedhena kashchidyasht’um dinaasht’akam ॥ 63 ॥

udyatah’ shaalmalidveepe kashchiddveepaantachaarinaa ।
yoddhumuddhri’tadigdantidantaakri’sht’akulaachalah’ ॥ 64 ॥

gomedadveepakah’ kashchitpushkaradveeparaat’ sutaam ।
samaanetum vashaadyaati kashatseno’sht’amo’bhavat ॥ 65 ॥

pushkaradveepakah’ kashchillokaalokaadribhoobhujah’ ।
dootena saha niryaato dhanabhoomididri’kshayaa ॥ 66 ॥

pratyekamitthameteshaam dveepadveepaadhinaathataam ।
kurvataam svagri’haakaashe dri’sht’vaa svapratibhochitaam ॥ 67 ॥

tyaktaabhimaanikaakaaraa dvividhaaste varaastatah’ ।
tatsamvidbhirgri’heshvantarekataam khaani khairiva ॥ 68 ॥

yaasyanti te bhavishyanti sampraaptaabhimataashchiram ।
saptadveepeshvaraastusht’aa nanvasht’aavapi tusht’imat ॥ 69 ॥

ityete pravikasitoditakriyaarthaah’
praapsyanti pravitatabuddhayastapobhih’ ।
antaryatsphurati vidastadeva baahye
naaptam kaistaduchitakarmabhih’ kileti ॥ 70 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu
taapasopaakhyaanaantargata dveepasaptakaasht’akavarnanam
naama trisaptatyadhikashatatamah’ sargah’ ॥ 183 ॥ -11-

॥ atha dvaadasho’dhyaayah’ ॥

॥ kundadantopadeshah’ ॥

kundadanta uvaacha ।
ityuktavaanasau pri’sht’ah’ kadambatalataapasah’ ।
saptadveepaa bhuvo’sht’au taah’ katham bhraataa gri’heshviti ॥ 1 ॥

kadambataapasa uvaacha ।
chiddhaatureedri’gevaayam yadesha vyomaroopyapi ।
sarvago yatra yatraaste tatra tatraatmani svayam ॥ 2 ॥

aatmaanamittham trailokyaroopenaanyena vaa nijam ।
paripashyati roopam svamatyajanneva khaatmakam ॥ 3 ॥

kundadanta uvaacha ।
ekasminvimale shaante shive paramakaarane ।
katham svabhaavasamsiddhaa naanaataa vaastavee sthitaa ॥ 4 ॥

kadambataapasa uvaacha ।
sarvam shaantam chidaakaasham naanaasteeha na kinchana ।
dri’shyamaanamapi sphaaramaavartaatmaa yathaambhasi ॥ 5 ॥

asatsveshu padaartheshu padaarthaa iti bhaanti yat ।
chitkham svapnasushuptaatma tattasyaachchham nijam vapuh’ ॥ 6 ॥

saspando’pi hi nih’spandah’ parvato’pi na parvatah’ ।
yathaa svapneshu chidbhaavah’svabho’rthagatastathaa ॥ 7 ॥

na svabhaavaa na chaivaarthaah’ santi sarvaatmakochite ।
sargaadau kachitam roopam yadyathaa tattathaa sthitam ॥ 8 ॥

na cha naama param roopam kachanaakachanaatmakam ।
dravyaatmaa chichcha chidvyoma sthitamittham hi kevalam ॥ 9 ॥

ekaiva chidyathaa svapne senaayaam janalakshataam ।
gatevaachchhaiva kachati tathaivaasyaah’ padaarthataa ॥ 10 ॥

yatsvatah’ svaatmani svachchhe chitkham kachakachaayate ।
tattenaiva tadaakaaram jagadityanubhooyate ॥ 11 ॥

asatyapi yathaa vahnaavushnasamviddhi bhaasate ।
samvinmaatraatmake vyomni tathaarthah’ svasvabhaasakah’ ॥ 12 ॥

asatyapi yathaa stambhe svapne khe stambhataa vidah’ ।
tathedamasyaa naanaatvamananyadapi chaanyavat ॥ 13 ॥

aadisarge padaarthatvam tatsvabhaavaachchhameva cha ।
chidvyomnaa yadyathaa buddham tattathaadyaapi vindate ॥ 14 ॥

pushpe patre phale stambhe tarureva yathaa tatah’ ।
sarva sarvatra sarvaatma parameva tathaa’param ॥ 15 ॥

paramaarthaambaraambhodhaavaapah’ sarga paramparaa ।
paramaartha mahaakaashe shoonyataa sargasamvidah’ ॥ 16 ॥

paramaarthashcha sargashcha paryaayau taruvri’kshavat ।
bodhaadetadabodhaattu dvaitam duh’khaaya kevalam ॥ 17 ॥

paramaartho jagachchedakamityeva nishchayah’ ।
adhyaatmashaastrabodhena bhavetsaishaa hi muktataa ॥ 18 ॥

sankalpasya vapurbrahma sankalpakachidaakri’teh’ ।
tadeva jagato roopam tasmaadbrahmaatmakam jagat ॥ 19 ॥

yato vaacho nivartante na nivartanta eva vaa ।
vidhayah’ pratishedhaashcha bhaavaabhaavadri’shastathaa ॥ 20 ॥

amaunamaunam jeevaatma yatpaashaanavadaasanam ।
yatsadevaasadaabhaasaam tadbrahmaabhidhamuchyate ॥ 21 ॥

sarvasminnekasughane brahmanyeva niraamaye ।
kaa pravri’ttirnivri’ttih’ kaa bhaavaabhaavaadivastunah’ ॥ 22 ॥

ekasyaameva nidraayaam sushuptasvapnavibhramaah’ ।
yadaa bhaantyavichitraayaam chitraa iva nirantaraah’ ॥ 23 ॥

etasyaam chitkhasattaayaam tathaa moolakasargakaah’ ।
bahavo bhaantyachitraayaam chitraa iva nirantaraah’ ॥ 24 ॥

dravye dravyaantarashlisht’am yatkaaryaantaramaakshipet ।
tadvadantastathaabhootachitsaaram sphuranam mithah’ ॥ 25 ॥

sarve padaarthaashchitsaaramaatramapratighaah’ sadaa ।
yathaa bhaanti tathaa bhaanti chinmaatraikaatmataavashaat ॥ 26 ।
chinmaatraikaatmasaaratvaadyathaasamvedanam sthitaah’ ।
nih’spandaa nirmanaskaaraah’ sphuranti dravyashaktayah’ ॥ 27 ॥

avidyamaanamevedam dri’shyate’thaanubhooyate ।
yagatsvapna ivaashesham sarudropendrapadmajam ॥ 28 ॥

vichitraah’ khalu dri’shyante chijjale spandareetayah’ ।
harshaamarshavishaadotthajangamasthaavaraatmani ॥ 29 ॥

svabhaavavaataadhootasya jagajjaalachamatkri’teh’ ।
haa chinmareechipaamshvabhraneehaarasya visaaritaa ॥ 30 ॥

yathaa keshond’rakam vyomni bhaati vyaamalachakshushah’ ।
tathaiveyam jagadbhaantirbhaatyanaatmavido’mbare ॥ 31 ॥

yaavatsankalpitam taavadyathaa sankalpitam tathaa ।
yathaa sankalpanagaram kachateedam jagattathaa ॥ 32 ॥

sankalpanagare yaavatsankalpasakalaa sthitih’ ।
bhavatyevaapyasadroopaa sateevaanubhave sthitaa ॥ 33 ॥

pravahatyeva niyatirniyataarthapradaayinee ।
sthaavaram jangamam chaiva tisht’hatyeva yathaakramam ॥ 34 ॥

yaayate jangamam jeevaatsthaavaram sthaavaraadapi ।
niyatyaadho vahatyambu gachchhatyoordhvamathaanalah’ ॥ 35 ॥

vahanti dehayantraani jyoteemshi pratapanti cha ।
vaayavo nityagatayah’ sthitaah’ shailaadayah’ sthiraah’ ॥ 36 ॥

jyotirmayam nivri’ttam tu dhaaraasaaraambareekri’tam ।
yugasamvatsaraadyaatma kaalachakram pravartate ॥ 37 ॥

bhootalaikaantaraabdhyadrisamniveshah’ sthitaayate ।
bhaavaabhaavograhotsargadravyashaktishcha tisht’hati ॥ 38 ॥

kundadanta uvaacha ।
praagdri’sht’am smri’timaayaati tatsvasankalpanaanyatah’ ।
bhaati prathamasarge tu kasya praagdri’sht’abhaasanam ॥ 39 ॥

taapasa uvaacha ।
apoorvam dri’shyate sarvam svapne svamaranam yathaa ।
praagdri’sht’am dri’sht’amityeva tatraivaabhyaasatah’ smri’tih’ ॥ 40 ॥

chittvaachchidvyomni kachati jagatsankalpapattanam ।
na sannaasadidam tasmaadbhaataabhaatam yatah’ svatah’ ॥ 41 ॥

chitprasaadena sankalpasvapnaadyadyaanubhooyate ।
shuddham chidvyoma sankalpapuram maa smaryataam katham ॥ 42 ॥

harshaamarshavinirmuktairduh’khena cha sukhena cha ।
prakri’tenaiva maargena jnyashchakrairiva gamyate ॥ 43 ॥

nidraavyapagame svapnanagare yaadri’sham smri’tau ।
chidvyomaatma param viddhi taadri’sham trijagadbhramam ॥ 44 ॥

samvidaabhaasamaatram yajjagadityabhishabditam ।
tatsamvidvyoma samshaantam kevalam viddhi netarat ॥ 45 ॥

yasminsarvam yatah’ sarvam yatsarvam sarvatashcha yat ।
sarvam sarvatayaa sarvam tatsarvam sarvadaa sthitam ॥ 46 ॥

yatheyam samsri’tirbraahmee bhavato yadbhavishyati ।
yathaa bhaanam cha dri’shyasya tadetatkathitam mayaa ॥ 47 ॥

uttisht’hatam vrajatamaaspadamahni padmam
bhri’ngaavivaabhimatamaashu vidheeyataam svam ।
tisht’haami duh’khamalamastasamaadhisamstham
bhooyah’ samaadhimahamanga chiram vishaami ॥ 48 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu
taapasopaakhyaanaantargata kundadantopadesho naama
chatuh’sheetyadhikashatatamah’ sargah’ ॥ 184 ॥ -12-

॥ atha trayodasho’dhyaayah’ ॥

॥ kundadantaprabodhah’ ॥

kundadanta uvaacha ।
yaranmunirapeetyuktvaa dhyaanameelitalochanah’ ।
aaseedaspanditapraanamanaashchitra ivaarpitah’ ॥ 1 ॥

aavaabhyaam pranayodaaraih’ praarthito’pi punah’punah’ ।
vaakyaih’ samsaaramavidanna vacho dattavaanpunah’ ॥ 2 ॥

aavaam pradeshatastasmaachchalitvaa mandamutsukau ।
dinaih’ katipayaih’ praaptau gri’ham muditabaandhavam ॥ 3 ॥

atha tatrotsavam kri’tvaa kathaah’ prochya chirantaneeh’ ।
sthitaastaavadvayam yaavatsaptaapi bhraataro’tha te ॥ 4 ॥

kramena vilayam praaptaah’ pralayeshvarnavaa iva ।
mukto’sau me sakhaivaika ekaarnava ivaasht’akah’ ॥ 5 ॥

tatah’ kaalena so’pyastam dinaante’rka ivaagatah’ ।
aham duh’khapreetaatmaa param vaidhuryamaagatah’ ॥ 6 ॥

tato’ham duh’khito bhooyah’ kadambatarutaapasam ।
gato duh’khopaghaataaya tajjnyaanam prasht’umaadri’tah’ ॥ 7 ॥

tatra maasatrayenaasau samaadhivirato’bhavat ।
pranatena mayaa pri’sht’ah’ sannidam proktavaanatha ॥ 8 ॥

kadambataapasa uvaacha ।
aham samaadhiviratah’ sthaatum shaknomi na kshanam ।
samaadhimeva pravishyaamyahamaashu kri’tatvarah’ ॥ 9 ॥

paramaarthopadeshaste naabhyaasena vinaanagha ।
lagatyatra paraam yuktimimaam shri’nu tatah’ kuru ॥ 10 ॥

ayodhyaanaama poorasti tatraasti vasudhaadhipah’ ।
naamnaa dasharathastasya putro raama iti shrutah’ ॥ 11 ॥

sakaasham tatra gachchha tvam tasmai kulaguruh’ kila ।
vasisht’haakhyo munishresht’hah’ kathayishyati samsadi ॥ 12 ॥

mokshopaayakathaam divyaam taam shrutvaa suchiram dvija ।
vishraantimeshyasi pare pade’hamiva paavane ॥ 13 ॥

ityuktvaa sa samaadhaanarasaayanamahaarnavam ।
vimvashaahamimam desham tvatsakaashamupaagatah’ ॥ 14 ॥

esho’hametadvri’ttam me sarvam kathitavaanaham ।
yathaavri’ttam yathaadri’sht’am yathaashrutamakhand’itam ॥ 15 ॥

shreeraama uvaacha ।
sakundadanta ityaadikathaakathanakovidah’ ।
sthitastatah’ prabhri’tyeva matsameepagatah’ sadaa ॥ 16 ॥

sa esha kundadantaakhyo dvijah’ paarshve samaasthitah’ ।
shrutavaansamhitaametaam mokshopaayaabhidhaamiha ॥ 17 ॥

sa esha kundadantaakhyo mama paarshvagato dvijah’ ।
adya nih’samshayo jaato na veti paripri’chchhyataam ॥ 18 ॥

shreevaalmeekiruvaacha ।
ityukte raaghavenaatha provaacha vadataamvarah’ ।
sa vasisht’ho munishresht’hah’ kundadantam vilokayan ॥ 19 ॥

shreevasisht’ha uvaacha ।
kundadanta dvijavara kathyataam kim tvayaanagha ।
buddham shrutavataa jnyeyam maduktam mokshadam param ॥ 20 ॥

kundadanta uvaacha ।
sarvasamshayavichchhedi cheta eva jayaaya me ।
sarvasamshayavichchhedo jnyaatam jnyeyamakhand’itam ॥ 21 ॥

nyaatam jnyaatavyamamalam dri’sht’am drasht’avyamakshatam ।
praaptam praaptavyamakhilam vishraanto’smi pare pade ॥ 22 ॥

buddheyam tvadidam sarvam paramaarthaghanam ghanam ।
ananyenaatmano vyomni jagadroopena jri’mbhitam ॥ 23 ॥

sarvaatmakatayaa sarvaroopinah’ sarvagaatmanah’ ।
sarvam sarvena sarvatra sarvadaa sambhavatyalam ॥ 24 ॥

sambhavanti jagatyantah’ siddhaarthakanakot’are ।
na sambhavanti cha yathaa jnyaanametadasheshatah’ ॥ 25 ॥

gri’he’ntah’ sambhavatyeva saptadveepaa vasundharaa ।
geham cha shoonyamevaaste satyametadasamshayam ॥ 26 ॥

yadyadyadaa vastu yathoditaatma
bhaateeha bhootairanubhooyate cha ।
tattattadaa sarvaghanastathaaste
brahmetthamaadyantavimuktamasti ॥ 27 ॥

ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu
taapasopaakhyaanaantargata kundadantaprabodho saptadveepeshvara
naama panchaasheetyadhikashatatamah’ sargah’ ॥ 185 ॥ -13-

॥ atha chaturdasho’dhyaayah’ ॥

॥ sarvam khalvidam brahmetipratipaadanayogopadeshah’ ॥

shreevaalmeekiruvaacha ।
kundadante vadatyevam vasisht’ho bhagavaanmunih’ ।
uvaachedamanindyaatmaa paramaarthochitam vachah’ ॥ 1 ॥

shreevasisht’ha uvaacha ।
bata vijnyaanavishraantirasya jaataa mahaatmanah’ ।
karaamalakavadvishvam brahmeti paripashyati ॥ 2 ॥

kiledam bhraantimaatraatma vishvam brahmeti bhaatyajam ।
bhraantirbrahmaiva cha brahma shaantamekamanaamayam ॥ 3 ॥

yadyathaa yena yatraasti yaadri’gyaavadyadaa yatah’ ।
tattathaa tena tatraasti taadri’ktaavattadaa tatah’ ॥ 4 ॥

shivam shaantamajam maunamamaunamajaram tatam ।
sushoonyaashoonyamabhavamanaadinidhanam dhruvam ॥ 5 ॥

yasyaa yasyaastvavasthaayaah’ kriyate samvidaa bharah’ ।
saa saa sahasrashaakhatvameti sekairyathaa lataa ॥ 6 ॥

paro brahmaand’amevaanushchidvyomnontah’ sthito yatah’ ।
paramaanureva brahmaand’amantah’ sthitajagadyatah’ ॥ 7 ॥

tasmaachchidaakaashamanaadimadhya-
makhand’itam saumyamidam samastam ।
nirvaanamastam gatajaatibandho
yathaasthitam tisht’ha niraamayaatmaa ॥ 8 ॥

svayam dri’shyam svayam drasht’ri’ svayam chittvam svayam jad’am ।
svayam kinchinna kinchichcha brahmaatmanyeva samsthitam ॥ 9 ॥

yathaa yatra jagatyetatsvayam brahma khamaatmani ।
svaroopamajahachchhaantam yatra sampadyate tathaa ॥ 10 ॥

brahma dri’shyamiti dvaitam na kadaachidyathaasthitam ।
ekatvametayorviddhi shoonyatvaakaashayoriva ॥ 11 ॥

dri’shyameva param brahma param brahmaiva dri’shyataa ।
etanna shaantam naa’shaantam naanaakaaram na chaakri’tih’ ॥ 12 ॥

yaadri’kprabodhe svapnaadistaadri’gdeho niraakri’tih’ ।
samvinmaatraatmaa pratighah’ svaanubhooto’pyasanmyah’ ॥ 13 ॥

samvinmayo yathaa janturnidraatmaaste jad’o’bhavat ।
yad’eebhootaa tathaivaaste samvitsthaavaranaamikaa ॥ 14 ॥

sthaavaratvaajjad’aachchittvam jangamaatma prayaati chit ।
yeevah’ sushuptaatmaa svapnam jaagrachchaiva jagachchhataih’ ॥ 15 ॥

aamokshameshaa jeevasya bhuvyambhasyanile’nale ।
khe khaatmabhirjagallakshaih’ svapnaabhairbhaasate sthitih’ ॥ 16 ॥

chichchinoti tathaa jaad’yam naro nidraasthitiryathaa ।
chinoti jad’ataam chittvam na naama jad’ataavashaat ॥ 17 ॥

chitaa vedana vettaaram sthaavaram kriyate vapuh’ ।
chitaa vedana vettaaram jangamam kriyate vapuh’ ॥ 18 ॥

yathaa pumso nakhaah’ paadavekameva shareerakam ।
tathaikamevaapratigham chitah’ sthaavarajangamam ॥ 19 ॥

aadisarge svapna iva yatprathaamaagatam sthitam ।
chito roopam jagaditi tattathaivaanta uchyate ॥ 20 ॥

tachchaivaapratigham shaantam yathaasthitamavasthitam ।
na prathaamaagatam kinchinnaaseedaprathitam hitam ॥ 21 ॥

ayamaadirayam chaantah’ sargasyetyavabhaasate ।
chitah’ sughananidraayaah’ sushuptasvapnakosht’hatah’ ॥ 22 ॥

sthita eko hyanaadyantah’ paramaarthaghano yatah’ ।
pralayasthitisargaanaam na naamaapyasti maam prati ॥ 23 ॥

pralayasthitisargaadi dri’shyamaanam na vidyate ।
etanna chaatmanashchaanyachchitre chitravadhooryathaa ॥ 24 ॥

kartavyachitrasenaasmaadyathaa chitraanna bhidyate ।
naanaa’naanaiva pratighaa chittattve sargataa tathaa ॥ 25 ॥

vibhaagaheenayaapyesha bhaagashchiddhananidrayaa ।
sushuptaanmuchyate moksha iti svapnastu chittakam ॥ 26 ॥

pralayo’yamiyam sri’sht’irayam svapno ghanastvayam ।
bhaaso’pratigharoopasya chitsahasrarucheriti ॥ 27 ॥

chinnidraayaah’ svapnamayo bhaagashchittamudaahri’tam ।
tadeva muchyate bhootam jeevo devasasuraadidri’k ॥ 28 ॥

esha eva parijnyaatah’ sushuptirbhavati svayam ।
yadaa tadaa moksha iti prochyate mokshakaankshibhih’ ॥ 29 ॥

shreeraama uvaacha ।
chittam devaasuraadyaatma chinnidraa svaatmadarshanam ।
kiyatpramaanam bhagavankathamasyodare jagat ॥ 30 ॥

shreevasisht’ha uvaacha ।
viddhi chittam naram devamasuram sthaavaram striyam ।
naagam nagam pishaachaadi khagakeet’aadiraakshasam ॥ 31 ॥

pramaanam tasya chaanantam viddhi yadyatra renutaam ।
aabrahmastambaparyantam jagadyaati sahasrashah’ ॥ 32 ॥

yadetadaadityapathaadoordhvam samyaati vedanam ।
etachchitam bhootametadaparyantaamalaakri’ti ॥ 33 ॥

etadugram chito roopamasyaantarbhuvanarddhayah’ ।
yadaayaanti tadaa sargashchittaadaagata uchyate ॥ 34 ॥

chittameva vidurjeevam tadaadyantavivarjitam ।
kham ghat’eshviva deheshu chaaste naaste tadichchhayaa ॥ 35 ॥

nimnonnataanbhuvo bhaagaan gri’hnaati cha jahaati cha ।
saritpravaaho’nga yathaa shareeraani tathaa manah’ ॥ 36 ॥

asya tvaatmaparijnyaanaadesha dehaadisambhramah’ ।
shaamyatyaashvavabodhena maruvaah’pratyayo yathaa ॥ 37 ॥

yagatyantaranuryatra tatpramaanam hi chetasah’ ।
sadeva cha pumaamstasmaatpumsaamantah’ sthitam jagat ॥ 38 ॥

yaavatkinchididam dri’shyam tachchittam svapnabhooshviva ।
tadeva cha pumaamstasmaatko bhedo jagadaatmanoh’ ॥ 39 ॥

chidevaayam padaarthaugho naastyanyasminpadaarthataa ।
vyatiriktaa svapna iva hemneeva kat’akaaditaa ॥ 40 ॥

yathaikadeshe sarvatra sphurantyaapo’mbudhau pri’thak ।
brahmanyananyaa nityasthaashchito dri’shyaatmikaastathaa ॥ 41 ॥

yathaa dravatvamambhodhaavaapo jat’harakoshagaah’ ।
sphurantyevamvidaa’nanyaah’ padaarthaughaastathaapare ॥ 42 ॥

yathaa sthitajagachchhaalabhanjikaakaasharoopadhri’k ।
chitstambhoyamapaspandah’ sthita aadyantavarjitah’ ॥ 43 ॥

yathaasthitamidam vishvam samvidvyomni vyavasthitam ।
svaroopamatyajachchhaantam svapnabhoomaavivaakhilam ॥ 44 ॥

samataa satyataa sattaa chaikataa nirvikaaritaa ।
aadhaaraadheyataanyonyam chaitayorvishvasamvidoh’ ॥ 45 ॥

svapnasankalpasamsaaravarashaapadri’shaamiha ।
sarobdhisaridamboonaamiavaanyatvam na vaathavaa ॥ 46 ॥

shreeraama uvaacha ।
varashaapaarthasamvittau kaaryakaaranataa katham ।
upaadaanam vinaa kaaryam naastyeva kila kathyataam ॥ 47 ॥

shreevasisht’ha uvaacha ।
svavadaatachidaakaashakachanam jagaduchyate ।
sphurane payasaamabdhaavaavartachalanam yathaa ॥ 48 ॥

dhvananto’bdhijalaaneeva bhaanti bhaavaashchidaatmakaah’ ।
sankalpaadeeni naamaani teshaamaahurmaneeshinah’ ॥ 49 ॥

kaalenaabhyaasayogena vichaarena samena cha ।
yaatervaa saattvikatvena saattvikenaamalaatmanaa ॥ 50 ॥

samyagjnyaanavato jnyasya yathaa bhootaarthadarshinah’ ।
buddhirbhavati chinmaatraroopaa dvaitaikyavarjitaa ॥ 51 ॥

niraavaranavijnyaanamayee chidbrahmaroopinee ।
samvitprakaashamaatraikadehaadehavivarjitaa ॥ 52 ॥

so’yam pashyatyasheshena yaavatsankalpamaatrakam ।
svamaatmakachanam shaantamananyatparamaarthatah’ ॥ 53 ॥

asyaa idam hi sankalpamaatramevaakhilam jagat ।
yathaasankalpanagaram yathaa svapnamahaapuram ॥ 54 ॥

aatmaa svasankalpavarah’ svavadaato yathaa yathaa ।
yadyathaa sankalpayati tathaa bhavati tasya tat ॥ 55 ॥

sankalpanagare baalah’ shilaaprod’d’ayanam yathaa ।
satyam vettyanubhooyaashu svavidheyaniyantranam ॥ 56 ॥

svasankalpaatmabhoote’sminparamaatmaa jagattraye ।
varashaapaadikam satyam vettyananyattathaatmanah’ ॥ 57 ॥

svasankalpapure tailam yathaa siddhyati saikataat ।
kalpanaatsargasankalpairvaraadeeha tathaatmanah’ ॥ 58 ॥

aniraavaranajnyapteryatah’ shaantaa na bhedadheeh’ ।
tatah’ sankalpanaadvaitaadvaraadyasya na siddhyati ॥ 59 ॥

yaa yathaa kalanaa rood’haa taavatsaadyaapi samsthitaa ।
na paraavartitaa yaavadyatnaatkalpanayaanyayaa ॥ 60 ॥

brahmanyavayavonmukte dvitaikatve tathaa sthire ।
yathaa saavayave tattve vichitraavayavakramah’ ॥ 61 ॥

shreeraama uvaacha ।
aniraavaranaajnyaanaatkevalam dharmachaarinah’ ।
shaapaadeensamprayachchhanti yathaa brahmamstathaa vada ॥ 62 ॥

vasisht’ha uvaacha ।
sankalpayati yannaama sargaadau brahma brahmani ।
tattadevaanubhavati yasmaattattaasti netarat ॥ 63 ॥

brahma vetti yadaatmaanam sa brahmaayam prajaapatih’ ।
sa cha no brahmano bhinnam dravatvamiva vaarinah’ ॥ 64 ॥

sankalpayati yannaama prathamo’sau prajaapatih’ ।
tattadevaashu bhavati tasyedam kalpanam jagat ॥ 65 ॥

niraadhaaram niraalambam vyomaatma vyomni bhaasate ।
durdri’sht’eriva keshond’ram dri’sht’amuktaavaleeva cha ॥ 66 ॥

sankalpitaah’ prajaastena dharmo daanam tapo gunaah’ ।
vedaah’ shaastraani bhootaani pancha jnyaanopadeshanaah’ ॥ 67 ॥

tapasvino’tha vaadaishcha yaddhyuravilambitam ।
yadyadvedavidastatsyaaditi tenaatha kalpitam ॥ 68 ॥

idam chidbrahmachchhidram kham vaayushchesht’aagnirushnataa ।
dravo’mbhah’ kat’hinam bhoomiriti tenaatha kalpitaah’ ॥ 69 ॥

chiddhaatureedri’sho vaasau yadyatkhaatmaapi chetati ।
tattathaanubhavatyaashu tvamaham sa ivaakhilam ॥ 70 ॥

yadyathaa vetti chidvyoma tattathaa tadbhavatyalam ।
svapne tvamahamaadeeva sadaatmaapyasadaatmakam ॥ 71 ॥

shilaanri’tam yathaa satyam sankalpanagare tathaa ।
yagatsankalpanagare satyam brahmana eepsitam ॥ 72 ॥

chitsvabhaavena shuddhena yadbuddham yachcha yaadri’sham ।
tadashuddho’nyathaa kartum na shaktah’ keet’ako yathaa ॥ 73 ॥

abhyastam bahulam samvitpashyateetaradalpakam ।
svapne jaagratsvaroope cha vartamaane’khilam cha sat ॥ 74 ॥

sadaa chidvyoma chidvyomni kachadekamidam nijam ।
drasht’ri’dri’shyaatmakam roopam pashyadaabhaati netarat ॥ 75 ॥

ekam drasht’aa cha dri’shyam cha chinnabhah’ sarvagam yatah’ ।
tasmaadyathesht’am yadyatra dri’sht’am tattatra satsadaa ॥ 76 ॥

vaayvangagaspandanavajjalaangadravabhaavavat ।
yathaa brahmani brahmatvam tathaajasyaangagam jagat ॥ 77 ॥

brahmaivaaham viraad’aatmaa viraad’aatmavapurjagat ।
bhedo na brahmajagatoh’ shoonyatvaambarayoriva ॥ 78 ॥

yathaa prapaate payaso vichitraah’ kanapanktayah’ ।
vichitradeshakaalaantaa nipatantyutpatanti cha ॥ 79 ॥

nipattyaivaikayaa”kalpam manobuddhyaadivarjitaah’ ।
aatmanyevaatmano bhaanti tathaa yaa brahmasamvidah’ ॥ 80 ॥

taambhi svayam svadeheshu buddhyaadiparikalpanaah’ ।
kri’tvorareekri’taa sargashreeradbhirdravataa yathaa ॥ 81 ॥

tadevam jagadityasti durbodhena mama tvidam ।
akaaranakamadvaitamajaatam karma kevalam ॥ 82 ॥

astasthitih’ shareere’sminyaadri’groopaanubhooyateh’ ।
upalaadau jad’aa sattaa taadri’shee paramaatmanah’ ॥ 83 ॥

yathaikasyaam sunidraayaam sushuptasvapnakau sthitau ।
tathaite sargasamhaarabhaasau brahmani samsthite ॥ 84 ॥

sushuptasvapnayorbhaatah’ prakaashatamasee yathaa ।
ekasyaameva nidraayaam sargaasargo tathaa pare ॥ 85 ॥

yathaa naro’nubhavati nidraayaam dri’shadah’ sthitim ।
paramaatmaanubhavati tathaitajjad’asamsthitim ॥ 86 ॥

angasht’hasyaathavaangulyaa vaataadyasparshane sati ।
yo’nyachittasyaanubhavo dri’shadaadau sa aatmanah’ ॥ 87 ॥

vyomopalajalaadeenaam yathaa dehaanubhootayah’ ।
tathaasmaakamachittaanaamadya naanaanubhootayah’ ॥ 88 ॥

kaale kalpeshu bhaantyetaa yathaahoraatrasamvidah’ ।
tathaa’sankhyaah’ pare bhaanti sargasamhaarasamvidah’ ॥ 89 ॥

aalokaroopamananaanubhavaishanechchhaa
muktaatmani sphurati vaarighane svabhaavaat ।
aavartaveechivalayaadi yathaa tathaayam
shaante pare sphurati samhri’tisargapoogah’ ॥ 90 ।
ityaarshe shreevaasisht’hamahaaraamaayane vaalmikeeye
moksha-nirvaana uttaraardhe brahmageetaasu
sarvam khalvidam brahmetipratipaadanayogopadesho
naama shad’asheetyadhikashatatamah’ ॥ 186 ॥ -14-

Also Read:

Brahma Gita of Yoga Vasishtha Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Brahma Gita of Yoga Vasishtha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top