Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 4 Sakradi Stuti Lyrics in English

Durga Saptasati Chapter 4 Sakradi Stuti in English:

॥ caturthō:’dhyāyaḥ (śakrādistuti) ॥
ōṁ r̥ṣiruvāca || 1 ||

śakrādayaḥ suragaṇā nihatē:’tivīryē
tasmindurātmani surāribalē ca dēvyā |
tāṁ tuṣṭuvuḥ praṇatinamraśirōdharāṁsā
vāgbhiḥ praharṣapulakōdgamacārudēhāḥ || 2 ||

dēvyā yayā tatamidaṁ jagadātmaśaktyā
niśśēṣadēvagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladēvamaharṣipūjyāṁ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ || 3 ||

yasyāḥ prabhāvamatulaṁ bhagavānanantō
brahmā haraśca na hi vaktumalaṁ balaṁ ca |
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṁ karōtu || 4 ||

yā śrīḥ svayaṁ sukr̥tināṁ bhavanēṣvalakṣmīḥ
pāpātmanāṁ kr̥tadhiyāṁ hr̥dayēṣu buddhiḥ |
śraddhā satāṁ kulajanaprabhavasya lajjā
tāṁ tvāṁ natāḥ sma paripālaya dēvi viśvam || 5 ||

kiṁ varṇayāma tava rūpamacintyamētat
kiñcātivīryamasurakṣayakāri bhūri |
kiṁ cāhavēṣu caritāni tavādbhutāni
sarvēṣu dēvyasuradēvagaṇādikēṣu || 6 ||

hētuḥ samastajagatāṁ triguṇāpi dōṣai-
-rna jñāyasē hariharādibhirapyapārā |
sarvāśrayākhilamidaṁ jagadaṁśabhūta-
-mavyākr̥tā hi paramā prakr̥tistvamādyā || 7 ||

yasyāḥ samastasuratā samudīraṇēna
tr̥ptiṁ prayāti sakalēṣu makhēṣu dēvi |
svāhāsi vai pitr̥gaṇasya ca tr̥ptihētu-
-ruccāryasē tvamata ēva janaiḥ svadhā ca || 8 ||

yā muktihēturavicintyamahāvratā tva-
-mabhyasyasē suniyatēndriyatattvasāraiḥ |
mōkṣārthibhirmunibhirastasamastadōṣai-
-rvidyāsi sā bhagavatī paramā hi dēvi || 9 ||

śabdātmikā suvimalargyajuṣāṁ nidhāna-
-mudgītharamyapadapāṭhavatāṁ ca sāmnām |
dēvi trayī bhagavatī bhavabhāvanāya
vārtā:’si sarvajagatāṁ paramārtihantrī || 10 ||

mēdhāsi dēvi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā |
śrīḥ kaiṭabhārihr̥dayaikakr̥tādhivāsā
gaurī tvamēva śaśimaulikr̥tapratiṣṭhā || 11 ||

īṣatsahāsamamalaṁ paripūrṇacandra-
bimbānukāri kanakōttamakāntikāntam |
atyadbhutaṁ prahr̥tamāttaruṣā tathāpi
vaktraṁ vilōkya sahasā mahiṣāsurēṇa || 12 ||

dr̥ṣṭvā tu dēvi kupitaṁ bhrukuṭīkarāla-
-mudyacchaśāṅkasadr̥śacchavi yanna sadyaḥ |
prāṇānmumōca mahiṣastadatīva citraṁ
kairjīvyatē hi kupitāntakadarśanēna || 13 ||

dēvi prasīda paramā bhavatī bhavāya
sadyō vināśayasi kōpavatī kulāni |
vijñātamētadadhunaiva yadastamēta-
-nnītaṁ balaṁ suvipulaṁ mahiṣāsurasya || 14 ||

tē sammatā janapadēṣu dhanāni tēṣāṁ
tēṣāṁ yaśāṁsi na ca sīdati bandhuvargaḥ |
dhanyāsta ēva nibhr̥tātmajabhr̥tyadārā
yēṣāṁ sadābhyudayadā bhavatī prasannā || 15 ||

dharmyāṇi dēvi sakalāni sadaiva karmā-
-ṇyatyādr̥taḥ pratidinaṁ sukr̥tī karōti |
svargaṁ prayāti ca tatō bhavatī prasādā-
-llōkatrayē:’pi phaladā nanu dēvi tēna || 16 ||

durgē smr̥tā harasi bhītimaśēṣajantōḥ
svasthaiḥ smr̥tā matimatīva śubhāṁ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadā:’:’rdracittā || 17 ||

ēbhirhatairjagadupaiti sukhaṁ tathaitē
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamr̥tyumadhigamya divaṁ prayāntu
matvēti nūnamahitānvinihaṁsi dēvi || 18 ||

dr̥ṣṭvaiva kiṁ na bhavatī prakarōti bhasma
sarvāsurānariṣu yatprahiṇōṣi śastram |
lōkānprayāntu ripavō:’pi hi śastrapūtā
itthaṁ matirbhavati tēṣvahitēṣusādhvī || 19 ||

khaḍgaprabhānikaravisphuraṇaistathōgraiḥ
śūlāgrakāntinivahēna dr̥śō:’surāṇām |
yannāgatā vilayamaṁśumadindukhaṇḍa-
yōgyānanaṁ tava vilōkayatāṁ tadētat || 20 ||

durvr̥ttavr̥ttaśamanaṁ tava dēvi śīlaṁ
rūpaṁ tathaitadavicintyamatulyamanyaiḥ |
vīryaṁ ca hantr̥ hr̥tadēvaparākramāṇāṁ
vairiṣvapi prakaṭitaiva dayā tvayēttham || 21 ||

kēnōpamā bhavatu tē:’sya parākramasya
rūpaṁ ca śatrubhayakāryatihāri kutra |
cittē kr̥pā samaraniṣṭhuratā ca dr̥ṣṭā
tvayyēva dēvi varadē bhuvanatrayē:’pi || 22 ||

trailōkyamētadakhilaṁ ripunāśanēna
trātaṁ tvayā samaramūrdhani tē:’pi hatvā |
nītā divaṁ ripugaṇā bhayamapyapāsta-
-masmākamunmadasurāribhavaṁ namastē || 23 ||

śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca || 24 ||

prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari || 25 ||

saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam || 26 ||

khaḍgaśūlagadādīni yāni cāstrāni tē:’mbikē |
karapallavasaṅgīni tairasmānrakṣa sarvataḥ || 27 ||

r̥ṣiruvāca || 28 ||

ēvaṁ stutā surairdivyaiḥ kusumairnandanōdbhavaiḥ |
arcitā jagatāṁ dhātrī tathā gandhānulēpanaiḥ || 29 ||

bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān || 30 ||

dēvyuvāca || 31 ||

vriyatāṁ tridaśāḥ sarvē yadasmattō:’bhivāñchitam || 32 ||

dēvā ūcuḥ || 33 ||

bhagavatyā kr̥taṁ sarvaṁ na kiñcidavaśiṣyatē || 34 ||

yadayaṁ nihataḥ śatrurasmākaṁ mahiṣāsuraḥ |
yadi cāpi varō dēyastvayāsmākaṁ mahēśvari || 35 ||

saṁsmr̥tā saṁsmr̥tā tvaṁ nō hiṁsēthāḥ paramāpadaḥ |
yaśca martyaḥ stavairēbhistvāṁ stōṣyatyamalānanē || 36 ||

tasya vittar̆ddhivibhavairdhanadārādisampadām |
vr̥ddhayē:’smatprasannā tvaṁ bhavēthāḥ sarvadāmbikē || 37 ||

r̥ṣiruvāca || 38 ||

iti prasāditā dēvairjagatō:’rthē tathā:’:’tmanaḥ |
tathētyuktvā bhadrakālī babhūvāntarhitā nr̥pa || 39 ||

ityētatkathitaṁ bhūpa sambhūtā sā yathā purā |
dēvī dēvaśarīrēbhyō jagattrayahitaiṣiṇī || 40 ||

punaśca gaurīdēhātsā samudbhūtā yathābhavat |
vadhāya duṣṭadaityānāṁ tathā śumbhaniśumbhayōḥ || 41 ||

rakṣaṇāya ca lōkānāṁ dēvānāmupakāriṇī |
tacchr̥ṇuṣva mayā:’:’khyātaṁ yathāvatkathayāmi tē || 42 ||

| hrīṁ ōṁ |

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē śakrādistutirnāma caturthō:’dhyāyaḥ || 4 ||

Also Read:

Durga Saptasati Chapter 4 Sakradi Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 4 Sakradi Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top