Templesinindiainfo

Best Spiritual Website

Nitishatak by Bhartrihari Lyrics in English | Hindu Shataka

Nitishatak Lyrics in English:

॥ nitisatakam bhartrharikrta ॥

dikkaladyanavacchinnanantacinmatramurtaye ।
svanubhutyekanamaya namah santaya tejase ॥ 1 ॥

yam cintayami satatam mayi sa virakta
sapyanyamicchati janam sa jano’nyasaktah ।
asmatkrte ca parisusyati kacidanya
dhik tam ca tam ca madanam ca imam ca mam ca ॥ 2 ॥

ajnah sukhamaradhyah sukhataramaradhyate visesajnah ।
jnanalavadurvigdham brahmapi naram na ranjayati ॥ 3 ॥

prayah kandukapatenotpatatyaryah patannapi ।
tatha patatyanaryastu mrtpindapatanam tatha ॥ 4 ॥

labheta sikatasu tailamapi yatnatah pidayan
pibecca mrgatrsnikasu salilam pipasarditah ।
kadacidapi paryatansasavisanamasadayen
na tu pratinivistamurkhajanacittamaradhayet ॥ 5 ॥

vyalam balamrnalatantubhirasau roddhum samujjrmbhate
chettum vajramanim sirisakusumaprantena sannahyati ।
madhuryam madhubinduna racayitum ksarambudherihate
netum vanchati yah khalanpathi satam suktaih sudhasyandibhih ॥ 6 ॥

svayattamekantagunam vidhatra
vinirmitam chadanamajnatayah ।
visesatah sarvavidam samaje
vibhusanam maunamapanditanam ॥ 7 ॥

yada kincijjno’ham gaja iva madandhah samabhavam
tada sarvajno’smityabhavadavaliptam mama manah ।
yada kincitkincidbudhajanasakasadavagatam
tada murkho’smiti jvara iva mado me vyapagatah ॥ 8 ॥

krmikulacitam lalaklinnam vigandhi jugupsitam
nirupamarasam pritya khadannarasthi niramisam ।
surapitamapi sva parsvastham vilokya na sankate
na hi ganayati ksudro jantuh parigrahaphalgutam ॥ 9 ॥

sirah sarvam svargatpasupatisirastah ksitidharam
mahidhraduttungadavanimavanescapi jaladhim ।
adho’dho gangeyam padamupagata stokamathava
vivekabhrastanam bhavati vinipatah satamukhah ॥ 10 ॥

sakyo varayitum jalena hutabhukchatrena suryatapto
nagendro nisitankusena samado dandena gogardabhau ।
vyadhirbhesajasangrahaisca vividhairmantraprayogairvisam
sarvasyausadhamasti sastravihitam murkhasya nastyausadham ॥ 11 ॥

sahityasangitakalavihinah saksatpasuh pucchavisanahinah ।
trnam na khadannapi jivamanah tadbhagadheyam paramam pasunam ॥ 12 ॥

yesam na vidya na tapo na danam
jnanam na silam na guno na dharmah ।
te martyaloke bhuvi bharabhutah
manusyarupena mrgascaranti ॥ 13 ॥

varam parvatadurgesu bhrantam vanacaraih saha ।
na murkhajanasamparkah surendrabhavanesvapi ॥ 14 ॥

sastropaskrtasabdasundaragirah sisyapradeyagama
vikhyatah kavayo vasanti visaye yasya prabhornirdhanah ।
tajjadyam vasudhadhipasya kavayastvartham vinapisvarah
kutsyah syuh kupariksaka na manayo yairarghatah patitah ॥ 15 ॥

harturyati na gocaram kimapi sam pusnati yat sarvada-
‘pyarthibhyah pratipadyamanamanisam prapnoti vrddhim param ।
kalpantesvapi na prayati nidhanam vidyakhyamantardhanam
yesam tan prati manamujjhata nrpah kastaih saha spardhate ॥ 16 ॥

adhigataparamarthan panditan mavamamsta-
strnamiva laghu laksmirnaiva tan samrunaddhi ।
abhinavamadalekhasyamagandasthalanam
na bhavati visatanturvaranam varananam ॥ 17 ॥

ambhojinivanaviharavilasameva
hamsasya hanti nitaram kupito vidhata ।
na tvasya dugdhajalabhedavidhau prasiddham
vaidagdhyakirtimapahartumasau samarthah ॥ 18 ॥

keyurani na bhusayanti purusam hara na candrojjvala
na snanam na vilepanam na kusumam nalankrta murdhajah ।
vanyeka samalankaroti purusam ya samskrta dharyate
ksiyante khalu bhusanani satatam vagbhusanam bhusanam ॥ 19 ॥

vidya nama narasya rupamadhikam pracchannaguptam dhanam
vidya bhogakari yasassukhakari vidya gurunam guruh ।
vidya bandhujano videsagamane vidya para devata
vidya rajasu pujita na tu dhanam vidyavihinah pasuh ॥ 20 ॥

ksantiscet kavacena kim kimaribhih krodho’sti ceddehinam
jnatiscedanalena kim yadi suhrd divyausadhaih kim phalam ।
kim sarpairyadi durjanah kimu dhanairvidya na vandya yadi
vrida cetkimu bhusanaih sukavita yadyasti rajyena kim ॥ 21 ॥

daksinyam svajane daya parajane sathyam sada durjane
pritih sadhujane nayo nrpajane vidvajjane carjavam ।
sauryam satrujane ksama gurujane kantajane dhrstata
ye caivam purusah kalasu kusalastesveva lokasthitih ॥ 22 ॥

jadyam dhiyo harati sincati vaci satyam
manonnatim disati papamapakaroti ।
cetah prasadayati diksu tanoti kirtim
satsangatih kathaya kim na karoti pumsam ॥ 23 ॥

jayanti te sukrtinah rasasiddhah kavisvarah ।
nasti yesam yasahkaye jaramaranajam bhayam ॥ 24 ॥

sunuh saccaritah sati priyatama svami prasadonmukhah
snigdham mitramavancakah parijano nisklesalesam manah ।
akaro rucirah sthirasca vibhavo vidyavadatam mukham
tuste vistapakastaharini harau samprapyate dehina ॥ 25 ॥

pranaghatannivrttih paradhanaharane samyamah satyavakyam
kale saktya pradanam yuvatijanakathamukabhavah paresam ।
trsnasrotovibhango gurusu ca vinayah sarvabhutanukampa
samanyah sarvasastresvanupahatavidhih sreyasamesa panthah ॥ 26 ॥

prarabhyate na khalu vighnabhayena nicaih
prarabhya vighnavihata viramanti madhyah ॥

vighnaih punah punarapi pratihanyamanah
prarabdhamuttamaguna na parityajanti ॥ 27 ॥

asanto nabhyarthyah suhrdapi na yacyah krsadhanah
priya nyayya vrttirmalinamasubhange’pyasukaram ।
vipadyuccaih stheyam padamanuvidheyam ca mahatam
satam kenoddistam visamamasidharavratamidam ॥ 28 ॥

ksutksamo’pi jarakrso’pi sithilaprayo’pi kastam dasam
apannopi vipannadidhitirapi pranesu gacchatsvapi ।
mattebhendravibhinnakumbhakavalagrasaikabaddhasprhah
kim jirnam trnamatti manamahatamagresarah kesarih ॥ 29 ॥

svalpasnayuvasavasesamalinam nirmamsamapyasthikam
sva labdhva paritosameti na tu tattasya ksudhasantaye ।
simho jambukamankamagatamapi tyaktva nihanti dvipam
sarvah krcchragato’pi vanchati janah satvanurupam phalam ॥ 30 ॥

langulacalanamadhascaranavapatam
bhumau nipatya vadanodaradarsanam ca ।
sva pindadasya kurute gajapungavastu
dhiram vilokayati catusataisca bhunkte ॥ 31 ॥

parivartini samsare mrtah ko va na jayate ॥

sa jato yena jatena yati vamsah samunnatim ॥ 32 ॥

kusumastabakasyeva dvayi vrttirmanasvinah ।
murdhni va sarvalokasya visiryeta vane’thava ॥ 33 ॥

santyanye’pi brhaspatiprabhrtayah sambhavitah pancasah
tan pratyesa visesavikramaruci rahurna vairayate ।
dvaveva grasate divakaranisapranesvarau bhasvarau
bhratah parvani pasya danavapatih sirsavasesakrtih ॥ 34 ॥

vahati bhuvanasrenim sesah phanaphalasthitam
kamathapatina madhye prstham sada ca dharyate ।
tamapi kurute krodhadhinam payodhiranadara-
dahaha mahatam nihsimanascaritravibhutayah ॥ 35 ॥

varam paksacchedah samadamaghavanmuktakulisa-
praharairudgacchadbahuladahanodgaragurubhih ।
tusaradreh sunorahaha pitari klesavivase
na casau sampatah payasi payasam patyurucitah ॥ 36 ॥

yadacetano’pi padaih sprstah prajvalati saviturinakantah ।
tattejasvi purusah parakrtanikrtim katham sahate ॥ 37 ॥

simhahsisurapi nipatati madamalinakapolabhittisu gajesu ।
prakrtiriyam satvavatam na khalu vayasastejaso hetuh ॥ 38 ॥

jatiryatu rasatalam gunaganaistatrapyadho gamyatam
silam sailatatatpatatvabhijanah sandahyatam vahnina ।
saurye vairini vajramasu nipatatvartho’stu nah kevalam
yenaikena vina gunastrnalavaprayah samasta ime ॥ 39 ॥

tanindriyanyavikalani tadeva nama
sa buddhirapratihata vacanam tadeva ।
arthosmana virahitah purusah ksanena
so’pyanya eva bhavatiti vicitrametat ॥ 40 ॥

yasyasti vittam sa narah kulinah
sa panditah sa srutavan gunajnah ।
sa eva vakta sa ca darsaniyah
sarve gunah kancanamasrayanti ॥ 41 ॥

daurmantryannrpatirvinasyati yatih sangat suto lalanad
vipro’nadhyanat kulam kutanayacchilam khalopasanat ।
hrirmadyadanaveksanadapi krsih snehah pravasasra-
yanmaitri capranayat samrddhiranayat tyagah pramadaddhanam ॥ 42 ॥

danam bhogo nasastisro gatayo bhavanti vittasya ।
yo na dadati na bhunkte tasya trtiya gatirbhavati ॥ 43 ॥

manih sonallidhah samaravijayi hetidalito
madaksibo nagah saradi saritah syanapulinah ।
kalasesascandrah suratamrdita balavanita
tanimna sobhante galitavibhavascarthisu narah ॥ 44 ॥

pariksinah kascitsprhayati yavanam prasrtaye
sa pascat sampurnah kalayati dharitrim trnasamam ।
atascanaikantyadgurulaghutaya’rthesu dhanina-
mavastha vastuni prathayati ca sankocayati ca ॥ 45 ॥

rajan dudhuksasi yadi ksitidhenumetam
tenadya vatsamiva lokamamum pusana ।
tasmimsca samyaganisam pariposyamane
nanaphalaih phalati kalpalateva bhumih ॥ 46 ॥

satyanrta ca parusa priyavadini ca
himsra dayalurapi carthapara vadanya ।
nityavyaya pracuranityadhanagama ca
varanganeva nrpanitiranekarupa ॥ 47 ॥

ajna kirtih palanam brahmananam
danam bhogah mitrasamraksanam ca ।
yesamete sadguna na pravrtah
ko’rthastesam parthivopasrayena ॥ 48 ॥

yaddhatra nijabhalapattalikhitam stokam mahadva dhanam
tat prapnoti marusthale’pi nitaram merau tato nadhikam ।
taddhiro bhava vittavatsu krpanam vrttim vrtha ma krthah
kupe pasya payonidhavapi ghato grhnati tulyam jalam ॥ 49 ॥

tvameva catakadhara iti kesam na gocarah ।
kimambhoda vadasmakam karpanyoktim pratiksase ॥ 50 ॥

re re cataka savadhanamanasa mitra ksanam sruyatam
ambhoda bahavo vasanti gagane sarve’pi naikadrsah ।
kecidvrstibhirardrayanti dharanim garjanti kecidvrtha
yam yam pasyasi tasya tasya purato ma bruhi dinam vacah ॥ 51 ॥

akarunatvamakaranavigrahah paradhane parayositi ca sprha ।
sujanabandhujanesvasahisnuta prakrtisiddhamidam hi duratmanam ॥ 52 ॥

durjanah parihartavyo vidyayalankrto’pi san ।
manina bhusitah sarpah kimasau na bhayankarah ॥ 53 ॥

lobhascedagunena kim pisunata yadyasti kim patakaih
satyam cettapasa ca kim suci mano yadyasti tirthena kim ।
saujanyam yadi kim gunaih sumahima yadyasti kim mandanaih
sadvidya yadi kim dhanairapayaso yadyasti kim mrtyuna ॥ 55 ॥

sasi divasadhusaro galitayauvana kamini
saro vigatavarijam mukhamanaksaram svakrteh ।
prabhurdhanaparayanah satatadurgatah sajjano
nrpanganagatah khalo manasi sapta salyani me ॥ 56 ॥

na kasciccandakopanamatmiyo nama bhubhujam ।
hotaramapi juhvanam sprsto dahati pavakah ॥ 57 ॥

maunanmukah pravacanapaturvatulo jalpako va
dhrstah parsve vasati ca sada duratascapragalbhah ।
ksantya bhiruryadi na sahate prayaso nabhijatah
sevadharmah paramagahano yoginamapyagamyah ॥ 58 ॥

udbhasitakhilakhalasya visrunkhalasya
pragjatavistrtanijadhamakarmavrtteh ।
daivadavaptavibhavasya gunadviso’sya
nicasya gocaragataih sukhamapyate kaih ॥ 59 ॥

arambhagurvi ksayini kramena
laghvi pura vrddhimati ca pascat ।
dinasya purvardhaparardhabhinna
chayeva maitri khalasajjananam ॥ 60 ॥

mrgaminasajjananam trnajalasantosavihitavrttinam ।
lubdhakadhivarapisuna niskaranavairino jagati ॥ 61 ॥

vancha sajjanasangame paragune pritirgurau namrata
vidyayam vyasanam svayositi ratirlokapavadadbhayam ।
bhaktih sulini saktiratmadamane samsargamuktih khale
yesvete nivasanti nirmalagunastebhyo narebhyo namah ॥ 62 ॥

vipadi dhairyamathabhyudaye ksama sadasi vakpatuta yudhi vikramah ।
yasasi cabhirucirvyasanam srutau prakrtisiddhamidam hi mahatmanam ॥ 63 ॥

pradanam pracchannam grhamupagate sambhramavidhih
priyam krtva maunam sadasi kathanam capyupakrte ।
anutseko laksmyamanabhibhavagandhah parakathah
satam kenoddistam visamamasidharavratamidam ॥ 64 ॥

kare slaghyastyagah sirasi gurupadapranayita
mukhe satya vani vijayibhujayorviryamatulam ।
hrdi svaccha vrttih srutamadhigatam ca sravanayo-
rvinapyaisvaryena prakrtimahatam mandanamidam ॥ 65 ॥

sampatsu mahatam cittam bhavatyutpalakomalam ।
apatsu ca mahasailasilasanghatakarkasam ॥ 66 ॥

santaptayasi samsthitasya payaso namapi na jnayate
muktakarataya tadeva nalinipatrasthitam rajate ।
svatyam sagarasuktimadhyapatitam tanmauktikam jayate
prayenadhamamadhyamottamagunah samsargato jayate ॥ 67 ॥

prinati yah sucaritah pitaram sa putro
yadbhartureva hitamicchati tat kalatram ।
tanmitramapadi sukhe ca samakriyam yad
etat trayam jagati punyakrto labhante ॥ 68 ॥

eko devah kesavo va sivo va
hyekam mitram bhupatirva yatirva ।
eko vasah pattane va vane va
hyeka bharya sundari va dari va ॥ 69 ॥

namratvenonnamantah paragunakathanaih svan gunan khyapayantah
svarthan sampadayanto vitataprthutararambhayatnah pararthe ।
ksantyaivakseparuksaksaramukharamukhan durjanan dusayantah
santah sascaryacarya jagati bahumatah kasya nabhyarcaniyah ॥ 70 ॥

bhavanti namrastaravah phalodgamai-
rnavambubhirduravilambino ghanah ।
anuddhatah satpurusah samrddhibhih
svabhava evaisa paropakarinam ॥ 71 ॥

srotram srutenaiva na kundalena
danena panirna tu kankanena ।
vibhati kayah karunaparanam (vibhati kayah khalu sajjananam)
paropakarairna tu candanena ॥ 72 ॥

papannivarayati yojayate hitaya
guhyam niguhati gunan prakatikaroti ।
apadgatam ca na jahati dadati kale
sanmitralaksanamidam nigadanti santah ॥ 73 ॥

padmakaram dinakaro vikacikaroti
candro vikasayati kairavacakravalam ।
nabhyarthito jaladharo’pi jalam dadati
santah svayam parahite vihitabhiyogah ॥ 74 ॥

ete satpurusah pararthaghatakah svartham parityajya ye
samanyastu pararthamudyamabhrtah svarthavirodhena ye ।
te’mi manavaraksasah parahitam svarthaya vighnanti ye
ye vighnanti nirarthakam parahitam te ke na janimahe ॥ 75 ॥

ksirenatmagatodakaya hi guna dattah pura te’khilah
ksirottapamaveksya tena payasa svatma krsanau hutah ।
gantum pavakamunmanastadabhavad drstva tu mitrapadam
yuktam tena jalena samyati satam maitri punastvidrsi ॥ 76 ॥

itah svapiti kesavah kulamitastadiyadvisa-
mitasca saranarthinam sikharinam ganah serate ।
ito’pi vadavanalah saha samastasamvartakai-
raho vitatamurjitam bharasaham ca sindhorvapuh ॥ 77 ॥

trsnam chindhi bhaja ksamam jahi madam pape ratim ma krthah
satyam bruhyanuyahi sadhupadavim sevasva vidvajjanam ।
manyan manaya vidviso’pyanunaya prakhyapaya prasrayam
kirtim palaya duhkhite kuru dayametat satam cestitam ॥ 78 ॥

manasi vacasi kaye punyapiyusapurnah
tribhuvanamupakarasrenibhih prinayantah ।
paragunaparamanun parvatikrtya nityam
nijahrdi vikasantah santi santah kiyantah ॥ 79 ॥

kim tena hemagirina rajatadrina va
yatrasritasca taravastaravanta eva ।
manyamahe malayameva yadasrayena
kankolanimbakutaja api candanah syuh ॥ 80 ॥

ratnairmaharhaistutusurna deva
na bhejire bhimavisena bhitim ।
sudham vina na prayayurviramam
na niscitarthadviramanti dhirah ॥ 81 ॥

kvacit prthvisayyah kvacidapi ca paryankasayanah
kvacicchakaharah kvacidapi ca salyodanarucih ।
kvacit kanthadhari kvacidapi ca divyambaradharo
manasvi karyarthi na ganayati ca duhkham na ca sukham ॥ 82 ॥

aisvaryasya vibhusanam sujanata sauryasya vaksamyamo
jnanasyopasamah srutasya vinayo vittasya patre vyayah ।
akrodhastapasah ksama prabhaviturdharmasya nirvyajata
sarvesamapi sarvakaranamidam silam param bhusanam ॥ 83 ॥

nindantu nitinipuna yadi va stuvantu
laksmih samavisatu gacchatu va yathestam ।
adyaiva va maranamastu yugantare va
nyayyatpathah pravicalanti padam na dhirah ॥ 84 ॥

patito’pi karaghatairutpatatyeva kandukah ।
prayena sadhuvrttanamasthayinyo vipattayah ॥ 85 ॥

alasyam hi manusyanam sarirastho maharipuh ।
nastyudyamasamo bandhuh kurvano navasidati ॥ 86 ॥

chinno’pi rohati taruscandrah ksino’pi vardhate loke ।
iti vimrsantah santah santapyante na loke’smin ॥ 87 ॥

neta yasya brhaspatih praharanam vajram surah sainikah
svargo durgamanugrahah khalu harerairavato varanah ।
ityaisvaryabalanvito’pi balabhidbhagnah paraih sangare
tadvyaktam nanu daivameva saranam dhigdhigvrtha paurusam ॥ 88 ॥

bhagnasasya karandapinditatanormlanendriyasya ksudha
krtvakhurvivaram svayam nipatito naktam mukhe bhoginah ।
trptastatpisitena satvaramasau tenaiva yatah patha
lokah pasyata daivameva hi nrnam vrddhau ksaye karanam ॥ 89 ॥

karmayattam phalam pumsam buddhih karmanusarini ।
tathapi sudhiya bhavyam suvicaryaiva kurvata ॥ 90 ॥

khalvato divasesvarasya kiranaih santapito mastake
vanchandesamanatapam vidhivasattalasya mulam gatah ।
tatroccairmahata phalena patata bhagnam sasabdam sirah
prayo gacchati yatra bhagyarahitastatrapadam bhajanam ॥ 91 ॥

ravinisakarayorgrahapidanam gajabhujangamayorapi bandhanam ।
matimatam ca vilokya daridratam vidhiraho balavaniti me matih ॥ 92 ॥

srjati tavadasesagunakaram purusaratnamalankaranam bhuvah ।
tadapi tatksanabhangi karoti cedahaha kastamapanditata vidheh ॥ 93 ॥

patram naiva yada kariravitape doso vasantasya kim
noluko’pyavalokate yadi diva suryasya kim dusanam ।
dhara naiva patanti catakamukhe meghasya kim dusanam
yatpurvam vidhina lalatalikhitam tanmarjitum kah ksamah ॥ 94 ॥

namasyamo devannanu hatavidheste’pi vasaga
vidhirvandyah so’pi pratiniyatakarmaikaphaladah ।
phalam karmayattam yadi kimamaraih kinca vidhina
namastatkarmabhyo vidhirapi na yebhyah prabhavati ॥ 95 ॥

brahma yena kulalavanniyamito brahmandabhandodare
visnuryena dasavataragahane ksipto mahasankate ।
rudro yena kapalapaniputake bhiksatanam karitah
suryo bhramyati nityameva gagane tasmai namah karmane ॥ 96 ॥

naivakrtih phalati naiva kulam na silam
vidyapi naiva na ca yatnakrtapi seva ।
bhagyani purvatapasa khalu sancitani
kale phalanti purusasya yathaiva vrksah ॥ 97 ॥

vane rane satrujalagnimadhye
maharnave parvatamastake va ।
suptam pramattam visamasthitam va
raksanti punyani pura krtani ॥ 98 ॥

ya sadhumsca khalan karoti viduso murkhan hitan dvesinah
pratyaksam kurute paroksamamrtam halahalam tatksanat ।
tamaradhaya satkriyam bhagavatim bhoktum phalam vanchitam
he sadho vyasanairgunesu vipulesvastham vrtha ma krthah ॥ 99 ॥

gunavadagunavadva kurvata karyajatam
parinatiravadharya yatnatah panditena ।
atirabhasakrtanam karmanamavipatte-
rbhavati hrdayadahi salyatulyo vipakah ॥ 100 ॥

sthalyam vaiduryamayyam pacati tilakanamscandanairindhanaughaih
sauvarnairlangalagrairvilikhati vasudhamarkamulasya hetoh ।
krtva karpurakhandan vrtimiha kurute ko dravanam samantat
prapyemam karmabhumim na carati manujo yastapo mandabhagyah ॥ 101 ॥

majjatvambhasi yatu merusikharam satrun jayatvavahe
vanijyam krsisevane ca sakala vidyah kalah siksatam ।
akasam vipulam prayatu khagavatkrtva prayatnam param
nabhavyam bhavatiha karmavasato bhavyasya nasah kutah ॥ 102 ॥

bhimam vanam bhavati tasya puram pradhanam
sarvo janah svajanatamupayati tasya ।
krtsna ca bhurbhavati sannidhiratnapurna
yasyasti purvasukrtam vipulam narasya ॥ 103 ॥

ko labho gunisangamah kimasukham prajnetaraih sangatih
ka hanih samayacyutirnipunata ka dharmatattve ratih ।
kah suro vijitendriyah priyatama kanuvrata kim dhanam
vidya kim sukhamapravasagamanam rajyam kimajnaphalam ॥ 104 ॥

apriyavacanadaridraih priyavacanadhyaih svadaraparitustaih ।
paraparivadanivrttaih kvacitkvacinmandita vasudha ॥ 105 ॥

kadarthitasyapi hi dhairyavrtterna sakyate dhairyagunah pramarstum ।
adhomukhasyapi krtasya vanhernadhah sikha yati kadacideva ॥ 106 ॥

kantakataksavisikha na lunanti yasya
cittam na nirdahati kopakrsanitapah ।
karsanti bhurivisayasca na lobhapasai-
rlokatrayam jayati krtsnamidam sa dhirah ॥ 107 ॥

ekenapi hi surena padakrantam mahitalam ।
kriyate bhaskareneva spharasphuritatejasa ॥ 108 ॥

vahnistasya jalayate jalanidhih kulyayate tatksanat
meruh svalpasilayate mrgapatih sadyah kurangayate ।
vyalo malyagunayate visarasah piyusavarsayate
yasyange’khilalokavallabhatamam silam samunmilati ॥ 109 ॥

lajjagunaughajananim jananimiva svam
atyantasuddhahrdayamanuvartamanam ।
tejasvinah sukhamasunapi santyajanti
satyavratavyasanino na punah pratijnam ॥ 110 ॥

Nitishatak by Bhartrihari Lyrics in English | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top