Templesinindiainfo

Best Spiritual Website

Nitya Parayana Slokani Lyrics in English

Nitya Parayana Slokam in English:

prabhāta ślōkaḥ

karāgrē vasatē lakṣmīḥ karamadhyē sarasvatī |
karamūlē sthitā gaurī prabhātē karadarśanam ‖
[pāṭhabhēdaḥ – karamūlē tu gōvindaḥ prabhātē karadarśanam ‖]

prabhāta bhūmi ślōkaḥ

samudra vasanē dēvī parvata stana maṇḍalē |
viṣṇupatni namastubhyaṃ, pādasparśaṃ kṣamasvamē ‖

sūryōdaya ślōkaḥ

brahmasvarūpa mudayē madhyāhnētu mahēśvaram |
sāhaṃ dhyāyētsadā viṣṇuṃ trimūrtiṃ ca divākaram ‖

snāna ślōkaḥ

gaṅgē cha yamunē chaiva gōdāvarī sarasvatī
narmadē sindhu kāvērī jalēsmin sannidhiṃ kuru ‖

namaskāra ślōkaḥ

tvamēva mātā cha pitā tvamēva, tvamēva bandhuścha sakhā tvamēva |
tvamēva vidyā draviṇaṃ tvamēva, tvamēva sarvaṃ mama dēvadēva ‖

bhasma dhāraṇa ślōkaḥ

śrīkaraṃ cha pavitraṃ cha śōka nivāraṇam |
lōkē vaśīkaraṃ puṃsāṃ bhasmaṃ tryailōkya pāvanam ‖

bhōjana pūrva ślōkāḥ

brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam |
brahmaiva tēna gantavyaṃ brahma karma samādhinaḥ ‖

ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ |
prāṇāpāna samāyuktaḥ pachāmyannaṃ chaturvidham ‖

annapūrṇē sadā pūrṇē śaṅkaraprāṇavallabhē |
jJṇānavairāgya siddhyarthaṃ bhikṣāṃ dēhi ca pārvati ‖

tvadīyaṃ vastu gōvinda tubhyamēva samarpayē |
gṛhāṇa sumukhō bhūtvā prasīda paramēśvara ‖

bhōjanānantara ślōkaḥ

agastyaṃ vainatēyaṃ cha śamīṃ cha baḍabālanam |
āhāra pariṇāmārthaṃ smarāmi cha vṛkōdaram ‖

sandhyā dīpa darśana ślōkaḥ

dīpajyōtiḥ paraṃ brahma dīpajyōtirjanārdanaḥ |
dīpō haratu mē pāpaṃ dīpajyōtirnamō’stutē ‖

śubhaṃ karōti kaḻyāṇaṃ ārōgyaṃ dhanasampadaḥ |
śatru-buddhi-vināśāya dīpajyōtirnamō’stutē ‖

nidrā ślōkaḥ

rāmaṃ skandhaṃ hanumantaṃ vainatēyaṃ vṛkōdaraṃ |
śayanē yaḥ smarēnnityam dusvapna-stasyanaśyati ‖

aparādha kṣamāpaṇa stōtraṃ

aparādha sahasrāṇi, kriyantē’harniśaṃ mayā |
dāsō’yamiti māṃ matvā, kṣamasva paramēśvara ‖

karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihita mavihitaṃ vā sarvamētat kṣamasva
śiva śiva karuṇābdhē śrī mahādēva śambhō ‖

kāyēna vāchā manasēndriyairvā
buddhyātmanā vā prakṛtēḥ svabhāvāt |
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ‖

dēva stōtrāḥ

kārya prārambha stōtrāḥ

śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇam chaturbhujaṃ |
prasannavadanaṃ dhyāyēt sarva vighnōpaśāntayē ‖

yasyadvirada vaktrādyāḥ pāriṣadyāḥ paraśśataṃ |
vighnaṃ nighnantu satataṃ viṣvaksēnaṃ tamāśrayē ‖

gaṇēśa stōtraṃ

vakratuṇḍa mahākāya sūryakōṭi samaprabhaḥ |
nirvighnaṃ kuru mē dēva sarva kāryēṣu sarvadā ‖

agajānana padmārkaṃ gajānana maharniśam |
anēkadantaṃ bhaktānā-mēkadanta-mupāsmahē ‖

viṣṇu stōtraṃ

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ
viśvādhāraṃ gagana sadṛśaṃ mēghavarṇaṃ śubhāṅgaṃ |
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanāthaṃ ‖

gāyatri mantraṃ

ōṃ bhūrbhuvassuvaḥ | tathsa’viturvarē”ṇyaṃ |
bhargō’ dēvasya’ dhīmahi | dhiyō yō naḥ’ prachōdayā”t ‖

śiva stōtraṃ

tryaṃ’bakaṃ yajāmahē sugandhiṃ pu’ṣṭivardha’naṃ |
urvārukami’va bandha’nān-mṛtyō’r-mukṣīya mā’mṛtā”t ‖

vandē śambhumumāpatiṃ suraguruṃ vandē jagatkāraṇaṃ
vandē pannagabhūṣaṇaṃ śaśidharaṃ vandē paśūnāṃ patim‌ |
vandē sūryaśaśāṅka vahninayanaṃ vandē mukundapriyaṃ
vandē bhaktajanāśrayaṃ cha varadaṃ vandē śivaṃ śaṅkaram‌ ‖

subrahmaṇya stōtraṃ

śaktihastaṃ virūpākṣaṃ śikhivāhaṃ ṣaḍānanaṃ
dāruṇaṃ ripurōgaghnaṃ bhāvayē kukkuṭa dhvajaṃ |
skandaṃ ṣaṇmukhaṃ dēvaṃ śivatējaṃ chaturbhujaṃ
kumāraṃ svāminādhaṃ taṃ kārtikēyaṃ namāmyahaṃ ‖
guru ślōkaḥ

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
guruḥ sākṣāt parabrahmā tasmai śrī guravē namaḥ ‖

hanuma stōtrāḥ

manōjavaṃ māruta tulyavēgaṃ jitēndriyaṃ buddhimatāṃ variṣṭaṃ |
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ‖

buddhirbalaṃ yaśodhairyaṃ nirbhayatva-marōgatā |
ajāḍyaṃ vākpaṭutvaṃ cha hanumat-smaraṇād-bhavēt ‖

jayatyati balō rāmō lakṣmaṇasya mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhi pālitaḥ ‖

dāsō’haṃ kōsalēndrasya rāmasyākliṣṭa karmaṇaḥ |
hanumān śatrusainyānāṃ nihantā mārutātmajaḥ ‖

śrīrāma stōtrāṃ

śrī rāma rāma rāmēti ramē rāmē manōramē
sahasranāma tattulyaṃ rāma nāma varānanē

śrī rāmachandraḥ śritapārijātaḥ samasta kaḻyāṇa guṇābhirāmaḥ |
sītāmukhāmbhōruhāchañcharīkō nirantaraṃ maṅgaḻamātanōtu ‖

śrīkṛṣṇa stōtraṃ

mandāramūlē madanābhirāmaṃ
bimbādharāpūrita vēṇunādaṃ |
gōgōpa gōpījana madhyasaṃsthaṃ
gōpaṃ bhajē gōkula pūrṇachandram ‖

garuḍa svāmi stōtraṃ

kuṅkumāṅkitavarṇāya kundēndu dhavaḻāya cha |
viṣṇu vāha namastubhyaṃ pakṣirājāya tē namaḥ ‖

dakṣiṇāmūrti stōtraṃ

guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ |
nidhayē sarva vidyānāṃ śrī dakṣiṇāmūrtayē nama ‖

sarasvatī ślōkaḥ

sarasvatī namastubhyaṃ varadē kāmarūpiṇī |
vidyārambhaṃ kariṣyāmi siddhirbhavatu mē sadā ‖

yā kundēndu tuṣāra hāra dhavaḻā, yā śubhra vastrāvṛtā |
yā vīṇā varadaṇḍa maṇḍita karā, yā śvēta padmāsanā |
yā brahmāchyuta śaṅkara prabhṛtibhir-dēvaiḥ sadā pūjitā |
sā mām pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā |

lakṣmī ślōkaḥ

lakṣmīṃ kṣīrasamudra rāja tanayāṃ śrīraṅga dhāmēśvarīṃ |
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām |
śrīmanmandha kaṭākṣa labdha vibhava brahmēndra gaṅgādharāṃ |
tvāṃ trailōkyakuṭumbinīṃ sarasijāṃ vandē mukundapriyām ‖

sarasvatī stōtraṃ

sarasvati namastubhyaṃ varadē kāmarūpiṇīm |
vidyārambhaṃ kariṣyāmi sidhdhirbhavatu mē sadā ‖

durgā dēvī stōtraṃ

sarva svarūpē sarvēśē sarva śakti samanvitē |
bhayēbhyastāhi nō dēvi durgādēvi namōstutē ‖

yā kundēndu tuṣārahāradhavaḻā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmāchyuta śaṅkaraprabhṛtibhirdēvaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā |

tripurasundarī stōtraṃ

ōṅkāra pañjara śukīṃ upaniṣadudyāna kēḻi kalakaṇṭhīm |
āgama vipina mayūrīṃ āryāṃ antarvibhāvayēdgaurīm ‖

dēvī ślōkaḥ

sarva maṅgala māṅgalyē śivē sarvārtha sādhikē |
śaraṇyē tryambakē dēvi nārāyaṇi namōstutē ‖

vēṅkaṭēśvara ślōkaḥ

śriyaḥ kāntāya kaḻyāṇanidhayē nidhayē’rthinām |
śrī vēṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖

dakṣiṇāmūrti ślōkaḥ

guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ |
nidhayē sarvavidyānāṃ dakṣiṇāmūrtayē namaḥ ‖

bauddha prārthana

buddhaṃ śaraṇaṃ gacChāmi
dharmaṃ śaraṇaṃ gacChāmi
saṅghaṃ śaraṇaṃ gacChāmi

śānti mantraṃ

asatōmā sadgamayā |
tamasōmā jyōtirgamayā |
mṛtyōrmā amṛtaṅgamayā |
ōṃ śāntiḥ śāntiḥ śāntiḥ

sarvē bhavantu sukhinaḥ sarvē santu nirāmayāḥ |
sarvē bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavēt ‖

ōṃ saha nā’vavatu | sa nau’ bhunaktu | saha vīryaṃ’ karavāvahai |
tējasvināvadhī’tamastu mā vi’dviṣāvahai” ‖
ōṃ śāntiḥ śāntiḥ śāntiḥ’ ‖

svasti mantrāḥ

svasti prajābhyaḥ paripālayantāṃ
nyāyēna mārgēṇa mahīṃ mahīśāḥ |
gōbrāhmaṇēbhya-śśubhamastu nityaṃ
lōkā-ssamastā-ssukhinō bhavantu ‖

kālē varṣatu parjanyaḥ pṛthivī sasyaśālinī |
dēśōyaṃ kṣōbharahitō brāhmaṇāssantu nirbhayāḥ ‖

viśēṣa mantrāḥ

pañchākṣarī mantraṃ – ōṃ namaśśivāya
aṣṭākṣarī mantraṃ – ōṃ namō nārāyaṇāya
dvādaśākṣarī mantraṃ – ōṃ namō bhagavatē vāsudēvāya

Also Read:

Nitya Parayana Slokani Lyrics in English | Hindi | Kannada | Telugu | Tamil

Nitya Parayana Slokani Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top