Nitya Parayana Slokam in English:
prabhāta ślōkaḥ
karāgrē vasatē lakṣmīḥ karamadhyē sarasvatī |
karamūlē sthitā gaurī prabhātē karadarśanam ‖
[pāṭhabhēdaḥ – karamūlē tu gōvindaḥ prabhātē karadarśanam ‖]
prabhāta bhūmi ślōkaḥ
samudra vasanē dēvī parvata stana maṇḍalē |
viṣṇupatni namastubhyaṃ, pādasparśaṃ kṣamasvamē ‖
sūryōdaya ślōkaḥ
brahmasvarūpa mudayē madhyāhnētu mahēśvaram |
sāhaṃ dhyāyētsadā viṣṇuṃ trimūrtiṃ ca divākaram ‖
snāna ślōkaḥ
gaṅgē cha yamunē chaiva gōdāvarī sarasvatī
narmadē sindhu kāvērī jalēsmin sannidhiṃ kuru ‖
namaskāra ślōkaḥ
tvamēva mātā cha pitā tvamēva, tvamēva bandhuścha sakhā tvamēva |
tvamēva vidyā draviṇaṃ tvamēva, tvamēva sarvaṃ mama dēvadēva ‖
bhasma dhāraṇa ślōkaḥ
śrīkaraṃ cha pavitraṃ cha śōka nivāraṇam |
lōkē vaśīkaraṃ puṃsāṃ bhasmaṃ tryailōkya pāvanam ‖
bhōjana pūrva ślōkāḥ
brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam |
brahmaiva tēna gantavyaṃ brahma karma samādhinaḥ ‖
ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ |
prāṇāpāna samāyuktaḥ pachāmyannaṃ chaturvidham ‖
annapūrṇē sadā pūrṇē śaṅkaraprāṇavallabhē |
jJṇānavairāgya siddhyarthaṃ bhikṣāṃ dēhi ca pārvati ‖
tvadīyaṃ vastu gōvinda tubhyamēva samarpayē |
gṛhāṇa sumukhō bhūtvā prasīda paramēśvara ‖
bhōjanānantara ślōkaḥ
agastyaṃ vainatēyaṃ cha śamīṃ cha baḍabālanam |
āhāra pariṇāmārthaṃ smarāmi cha vṛkōdaram ‖
sandhyā dīpa darśana ślōkaḥ
dīpajyōtiḥ paraṃ brahma dīpajyōtirjanārdanaḥ |
dīpō haratu mē pāpaṃ dīpajyōtirnamō’stutē ‖
śubhaṃ karōti kaḻyāṇaṃ ārōgyaṃ dhanasampadaḥ |
śatru-buddhi-vināśāya dīpajyōtirnamō’stutē ‖
nidrā ślōkaḥ
rāmaṃ skandhaṃ hanumantaṃ vainatēyaṃ vṛkōdaraṃ |
śayanē yaḥ smarēnnityam dusvapna-stasyanaśyati ‖
aparādha kṣamāpaṇa stōtraṃ
aparādha sahasrāṇi, kriyantē’harniśaṃ mayā |
dāsō’yamiti māṃ matvā, kṣamasva paramēśvara ‖
karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihita mavihitaṃ vā sarvamētat kṣamasva
śiva śiva karuṇābdhē śrī mahādēva śambhō ‖
kāyēna vāchā manasēndriyairvā
buddhyātmanā vā prakṛtēḥ svabhāvāt |
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ‖
dēva stōtrāḥ
kārya prārambha stōtrāḥ
śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇam chaturbhujaṃ |
prasannavadanaṃ dhyāyēt sarva vighnōpaśāntayē ‖
yasyadvirada vaktrādyāḥ pāriṣadyāḥ paraśśataṃ |
vighnaṃ nighnantu satataṃ viṣvaksēnaṃ tamāśrayē ‖
gaṇēśa stōtraṃ
vakratuṇḍa mahākāya sūryakōṭi samaprabhaḥ |
nirvighnaṃ kuru mē dēva sarva kāryēṣu sarvadā ‖
agajānana padmārkaṃ gajānana maharniśam |
anēkadantaṃ bhaktānā-mēkadanta-mupāsmahē ‖
viṣṇu stōtraṃ
śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ
viśvādhāraṃ gagana sadṛśaṃ mēghavarṇaṃ śubhāṅgaṃ |
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanāthaṃ ‖
gāyatri mantraṃ
ōṃ bhūrbhuvassuvaḥ | tathsa’viturvarē”ṇyaṃ |
bhargō’ dēvasya’ dhīmahi | dhiyō yō naḥ’ prachōdayā”t ‖
śiva stōtraṃ
tryaṃ’bakaṃ yajāmahē sugandhiṃ pu’ṣṭivardha’naṃ |
urvārukami’va bandha’nān-mṛtyō’r-mukṣīya mā’mṛtā”t ‖
vandē śambhumumāpatiṃ suraguruṃ vandē jagatkāraṇaṃ
vandē pannagabhūṣaṇaṃ śaśidharaṃ vandē paśūnāṃ patim |
vandē sūryaśaśāṅka vahninayanaṃ vandē mukundapriyaṃ
vandē bhaktajanāśrayaṃ cha varadaṃ vandē śivaṃ śaṅkaram ‖
subrahmaṇya stōtraṃ
śaktihastaṃ virūpākṣaṃ śikhivāhaṃ ṣaḍānanaṃ
dāruṇaṃ ripurōgaghnaṃ bhāvayē kukkuṭa dhvajaṃ |
skandaṃ ṣaṇmukhaṃ dēvaṃ śivatējaṃ chaturbhujaṃ
kumāraṃ svāminādhaṃ taṃ kārtikēyaṃ namāmyahaṃ ‖
guru ślōkaḥ
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
guruḥ sākṣāt parabrahmā tasmai śrī guravē namaḥ ‖
hanuma stōtrāḥ
manōjavaṃ māruta tulyavēgaṃ jitēndriyaṃ buddhimatāṃ variṣṭaṃ |
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ‖
buddhirbalaṃ yaśodhairyaṃ nirbhayatva-marōgatā |
ajāḍyaṃ vākpaṭutvaṃ cha hanumat-smaraṇād-bhavēt ‖
jayatyati balō rāmō lakṣmaṇasya mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhi pālitaḥ ‖
dāsō’haṃ kōsalēndrasya rāmasyākliṣṭa karmaṇaḥ |
hanumān śatrusainyānāṃ nihantā mārutātmajaḥ ‖
śrīrāma stōtrāṃ
śrī rāma rāma rāmēti ramē rāmē manōramē
sahasranāma tattulyaṃ rāma nāma varānanē
śrī rāmachandraḥ śritapārijātaḥ samasta kaḻyāṇa guṇābhirāmaḥ |
sītāmukhāmbhōruhāchañcharīkō nirantaraṃ maṅgaḻamātanōtu ‖
śrīkṛṣṇa stōtraṃ
mandāramūlē madanābhirāmaṃ
bimbādharāpūrita vēṇunādaṃ |
gōgōpa gōpījana madhyasaṃsthaṃ
gōpaṃ bhajē gōkula pūrṇachandram ‖
garuḍa svāmi stōtraṃ
kuṅkumāṅkitavarṇāya kundēndu dhavaḻāya cha |
viṣṇu vāha namastubhyaṃ pakṣirājāya tē namaḥ ‖
dakṣiṇāmūrti stōtraṃ
guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ |
nidhayē sarva vidyānāṃ śrī dakṣiṇāmūrtayē nama ‖
sarasvatī ślōkaḥ
sarasvatī namastubhyaṃ varadē kāmarūpiṇī |
vidyārambhaṃ kariṣyāmi siddhirbhavatu mē sadā ‖
yā kundēndu tuṣāra hāra dhavaḻā, yā śubhra vastrāvṛtā |
yā vīṇā varadaṇḍa maṇḍita karā, yā śvēta padmāsanā |
yā brahmāchyuta śaṅkara prabhṛtibhir-dēvaiḥ sadā pūjitā |
sā mām pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā |
lakṣmī ślōkaḥ
lakṣmīṃ kṣīrasamudra rāja tanayāṃ śrīraṅga dhāmēśvarīṃ |
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām |
śrīmanmandha kaṭākṣa labdha vibhava brahmēndra gaṅgādharāṃ |
tvāṃ trailōkyakuṭumbinīṃ sarasijāṃ vandē mukundapriyām ‖
sarasvatī stōtraṃ
sarasvati namastubhyaṃ varadē kāmarūpiṇīm |
vidyārambhaṃ kariṣyāmi sidhdhirbhavatu mē sadā ‖
durgā dēvī stōtraṃ
sarva svarūpē sarvēśē sarva śakti samanvitē |
bhayēbhyastāhi nō dēvi durgādēvi namōstutē ‖
yā kundēndu tuṣārahāradhavaḻā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmāchyuta śaṅkaraprabhṛtibhirdēvaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā |
tripurasundarī stōtraṃ
ōṅkāra pañjara śukīṃ upaniṣadudyāna kēḻi kalakaṇṭhīm |
āgama vipina mayūrīṃ āryāṃ antarvibhāvayēdgaurīm ‖
dēvī ślōkaḥ
sarva maṅgala māṅgalyē śivē sarvārtha sādhikē |
śaraṇyē tryambakē dēvi nārāyaṇi namōstutē ‖
vēṅkaṭēśvara ślōkaḥ
śriyaḥ kāntāya kaḻyāṇanidhayē nidhayē’rthinām |
śrī vēṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖
dakṣiṇāmūrti ślōkaḥ
guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ |
nidhayē sarvavidyānāṃ dakṣiṇāmūrtayē namaḥ ‖
bauddha prārthana
buddhaṃ śaraṇaṃ gacChāmi
dharmaṃ śaraṇaṃ gacChāmi
saṅghaṃ śaraṇaṃ gacChāmi
śānti mantraṃ
asatōmā sadgamayā |
tamasōmā jyōtirgamayā |
mṛtyōrmā amṛtaṅgamayā |
ōṃ śāntiḥ śāntiḥ śāntiḥ
sarvē bhavantu sukhinaḥ sarvē santu nirāmayāḥ |
sarvē bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavēt ‖
ōṃ saha nā’vavatu | sa nau’ bhunaktu | saha vīryaṃ’ karavāvahai |
tējasvināvadhī’tamastu mā vi’dviṣāvahai” ‖
ōṃ śāntiḥ śāntiḥ śāntiḥ’ ‖
svasti mantrāḥ
svasti prajābhyaḥ paripālayantāṃ
nyāyēna mārgēṇa mahīṃ mahīśāḥ |
gōbrāhmaṇēbhya-śśubhamastu nityaṃ
lōkā-ssamastā-ssukhinō bhavantu ‖
kālē varṣatu parjanyaḥ pṛthivī sasyaśālinī |
dēśōyaṃ kṣōbharahitō brāhmaṇāssantu nirbhayāḥ ‖
viśēṣa mantrāḥ
pañchākṣarī mantraṃ – ōṃ namaśśivāya
aṣṭākṣarī mantraṃ – ōṃ namō nārāyaṇāya
dvādaśākṣarī mantraṃ – ōṃ namō bhagavatē vāsudēvāya
Also Read:
Nitya Parayana Slokani Lyrics in English | Hindi | Kannada | Telugu | Tamil
Add Comment