Templesinindiainfo

Best Spiritual Website

Shri Mahakala Kakaradi Ashtottarashatanama Stotram Lyrics in English | Sri Durga Devi Slokam

Sri Mahakala Kakaradi Ashtottara Shatanama Stotram Lyrics in English:

srimahakalakakaradyastottarasatanamastotram
kailasasikhare ramye sukhasinam jagadgurum ।
pranamya paraya bhaktya parvati pariprcchati ॥ 1 ॥

sriparvatyuvaca –
tvattah srutam pura deva bhairavasya mahatmanah ।
namnamastottarasatam kakaradimabhistadam ॥ 2 ॥

guhyadguhyataram guhyam sarvabhistarthasadhakam ।
tanme vadasva devesa! yadyaham tava vallabha ॥ 3 ॥

srisivovaca –
laksavarasahasrani varita’si punah punah ।
strisvabhavanmahadevi! punastattvam tu prcchasi ॥ 4 ॥

rahasyatirahasyam ca gopyadgopyam mahattaram ।
tatte vaksyami devesi! snehattava sucismite ॥ 5 ॥

kurcayugmam mahakala prasideti padadvayam ।
lajjayugmam vahnijaya rajarajesvaro mahan ॥ 6 ॥

mantrah –
“hrum hrum mahakala ! prasida prasida hrim hrim svaha ।”
mantragrahanamatrena bhavetsatyam mahakavih ।
gadyapadyamayi vani ganga nirjharani yatha ॥

viniyogah –
Om asya srirajarajesvara srimahakala
kakaradyastottarasatanamamalamantrasya sridaksinakalika rsih,
virat chandah, srimahakalah devata, hrum bijam, hrim saktih,
svaha kilakam, sarvarthasadhane pathe viniyogah ।

rsyadinyasah –
sridaksinakalika rsaye namah sirasi । virat chandase namah mukhe ।
srimahakala devatayai namah hrdi । hrum bijaya namah guhye ।
hrim saktaye namah padayoh । svaha kilakaya namah nabhau ।
viniyogaya namah sarvange ।

karanyasah evam hrdayadinyasah –
Om hram angusthabhyam namah, hrdayaya namah ।
Om hrim tarjanibhyam namah, sirase svaha ।
Om hrum madhyamabhyam namah, sikhayai vasat ।
Om hraim anamikabhyam namah, kavacaya hum ।
Om hraum kanisthikabhyam namah, netratrayaya vausat ।
Om hrah karatalakaraprsthabhyam namah, astraya phat ।

dhyanam –
koti kalanalabhasam caturbhujam trilocanam ।
smasanastakamadhyastham mundastakavibhusitam ॥

pañcapretasthitam devam trisulam damarum tatha ।
khadgam ca kharparam caiva vamadaksinayogatah ॥

viscatam sundaram deham smasanabhasmabhusitam ।
nanasavaih kridamanam kalikahrdayasthitam ॥

lalayantam ratasaktam ghoracumbanatatparam ।
grdhragomayusamyuktam pheraviganasamyutam ॥

jatapatala sobhadhyam sarvasunyalayasthitam ।
sarvasunyamundabhusam prasannavadanam sivam ॥

atha stotram ।
Om kum kum kum kum sabdaratah krum krum krum krum parayanah ।
kavikanthasthitah kai hrim hrum kam kam kavi purnadah ॥ 1 ॥

kapalakajjalasamah kajjalapriyatosanah ।
kapalamala”bharanah kapalakarabhusanah ॥ 2 ॥

kapalapatrasantustah kapalarghyaparayanah ।
kadambapuspasampujyah kadambapuspahomadah ॥ 3 ॥

kulapriyah kuladharah kuladharah kulesvarah ।
kaulavratadharah karma kamakelipriyah kratu ॥ 4 ॥

kalaha hrimmantravarnah kalaha hrimsvarupinah ।
kankalabhairavo devah kankalabhairavesvarah ॥ 5 ॥

kadambaripanaratah tatha kadambarikalah ।
karalabhairavanandah karalabhairavesvarah ॥ 6 ॥

karalah kalanadharah kapardisavarapradah ।
karavirapriyapranah karaviraprapujanah ॥ 7 ॥

kaladharah kalakanthah kutasthah kotarasrayah ।
karunah karunavasah kautukikalikapatih ॥ 8 ॥

kathinah komalah karnah krttivasakalevarah ।
kalanidhih kirtinathah kamena hrdayangamah ॥ 9 ॥

krsnah kasipatih kaulah kulacudamanih kulah ।
kalañjanasamakarah kalañjananivasanah ॥ 10 ॥

kaupinadhari kaivartah krtaviryah kapidhvajah ।
kamarupah kamagatih kamayogaparayanah ॥ 11 ॥

kamasammardanaratah kamagrhanivasanah ।
kalikaramanah kalinayakah kalikapriyah ॥ 12 ॥

kalisah kalikakantah kalpadrumalatamatah ।
kulatalapamadhyasthah kulatasangatositah ॥ 13 ॥

kulatacumbanodyuktah kulatakucamardanah ।
keralacaranipunah keralendragrhasthitah ॥ 14 ॥

kasturitilakanandah kasturitilakapriyah ।
kasturihomasantustah kasturitarpanodyatah ॥ 15 ॥

kasturimarjanodyuktah kasturikundamajjanah ।
kaminipuspanilayah kaminipuspabhusanah ॥ 16 ॥

kaminikundasamlagnah kaminikundamadhyagah ।
kaminimanasaradhyah kaminimanatositah ॥ 17 ॥

kamamañjiraranitah kamadevapriyaturah ।
karpuramodarucirah karpuramodadharanah ॥ 18 ॥

karpuramala”bharanah kurpararnavamadhyagah ।
krakasah krakasaradhyah kalapapusparupakah ॥ 19 ॥

kusalah kusalakarni kukkurasangatositah ।
kukkuralayamadhyasthah kasmirakaravirabhrt ॥ 20 ॥

kutasthah kruradrstisca kesavasaktamanasah ।
kumbhinasavibhusadhyah kumbhinasavadhodyatah ॥ 21 ॥

phalasrutih –
namnamastottarasatam stutva mahakaladevam ।
kakaradi jagadvandyam gopaniyam prayatnatah ॥ 1 ॥

ya idam pathate praptah trisandhyam va pathennarah ।
vañchitam samavapnoti natra karya vicarana ॥ 2 ॥

labhate hyacalam laksmim devanamapi durlabham ।
pujakale japante ca pathaniyam visesatah ॥ 3 ॥

yah pathetsadhakadhisah kalirupo hi varsatah ।
pathedva pathayedvapi srnoti sravayedapi ॥ 4 ॥

vacakam tosayedvapi sa bhaved bhairavi tanuh ।
pascimabhimukham lingam vrsasunyam sivalayam ॥ 5 ॥

tatra sthitva pathennamnam sarvakamaptaye sive ।
bhaumavare nisithe ca astamyam va nisamukhe ॥ 6 ॥

masabhaktabalim chagam krsarannam ca payasam ।
madyam minam sonitam ca dugdham mudragudardrakam ॥ 7 ॥

balim datva pathettatra kuberadadhiko bhavet ।
purascaranametasya sahasravrttirucyate ॥ 8 ॥

mahakalasamo bhutva yah pathennisi nirbhayah ।
sarvam hastagatam bhuyannatra karya vicarana ॥ 9 ॥

muktakeso disavasah tambulapuritananah ।
kujavare madhyaratrau homam krtva smasanake ॥ 10 ॥

prthvisakarsanam krtva matra karya vicarana ।
brahmandagole devesi! ya kacijjagatitale ॥ 11 ॥

samasta siddhayo devi! vacakasya kare sthita ।
bhasmabhimantritam krtvagrahaste ca vilepayet ॥ 12 ॥

bhasma samlepanaddevi! sarvagrahavinasanam ।
vandhya putrapradam devi! natra karya vicarana ॥ 13 ॥

gopaniyam gopaniyam gopaniyam prayatnatah ।
svayoniriva goptavyam na deyam yasya kasyacit ॥ 14 ॥

iti srimahakalakakaradyastottarasatanamastotram sampurnam ।

Also Read:

Shri Mahakala Kakaradi Ashtottarashatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Mahakala Kakaradi Ashtottarashatanama Stotram Lyrics in English | Sri Durga Devi Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top