Templesinindiainfo

Best Spiritual Website

Shri Siddha Sarayu Stotra Ashtakam Lyrics in Hindi

Sri Siddhasarayustotrashtakam in Hindi:

श्रीसिद्धसरयूस्तोत्राष्टकम्
श्रीरामनाममहिमानमुदीरयन्ती
तद्धाम-साम-गुण-गौरवमुद्गीरन्ती ।
आपूर-पूर-परिपूत-गभीरघोषा
दोषाटवी-विघटनं सरयूस्तनोतु || १ ||

श्रीभारतीय-विजय-ध्वज-शैलराज-
प्रोड्डीयमान-कलकेतन-कीर्तिवल्ली ।
श्रीमानसोत्तरसरः-प्रभवाद्यशक्ति-
र्मूर्ता नदीशतनुता सरयूर्विभाति || २ ||

साकेत-गौरवगिरः परिबृंहयन्ती
श्रीराघवेन्द्रमभितःकिल दर्शयन्ती ।
गङ्गां भृगुप्रवरतीर्थमनुस्रवन्ती
धन्या पुनातु सरयूर्गिरिराजकन्या || ३ ||

इक्ष्वाकुमुख्य-रविवंश-समर्चिताङ्घ्रि-
र्दिव्यावदात-जलराशि-लसत्प्रवाहा ।
पापौघ -काननघटा -दहनप्रभावा
दारिद्र्य-दुःख-दमनी सरयूर्धिनोतु || ४ ||

त्रैलोक्यपुण्यमिव विद्रुतमेकनिष्ठं
निस्तन्द्र-चन्द्रकिरणामृत-लोभनीयम् ।
सर्वार्थदं सकल-मङ्गल-दानदक्षं
वन्दे प्रवाहमतुलं ललितं सरय्वाः || ५ ||

नित्यं समस्त-जन-तापहरं पवित्रं
देवासुरार्चितमुदग्र -समग्रधारम् ।
हारं हरेर्हरिण-रेणुविलासकूलं
श्रीसारवं सलिलमुद्धमुपघ्नमीडे || ६ ||

वन्याः सरिद्-द्रुमलता-गज-वाजि-सिंहा
हंसाः शुका हरिण-मर्कट-कोल-कीटाः ।
मत्स्या भुजङ्ग-कमठा अपि संश्रितास्त्वां
पूज्या भवन्ति जगतां महिता महार्हाः || ७ ||

एकादशीमथ महानवमीं भजन्तो
दिव्यावगाहनरता समुपेत्य धीराः ।
श्रीजानकीशचरणाम्बुज -दत्तचित्ता-
नावर्तयन्ति भवमत्र जले सरय्वाः || ८ ||

पुण्यैर्धन्यैर्वसिष्ठादिभिरथ मुनिभिः सेवितां दिव्यदेहां
गौराङ्गीं स्वर्णरत्नोज्ज्वल-पटल-लसद्-भूषणाख्यां दयार्द्राम् ।
श्रीनागेशाभिमुख्यां सुरवरझरिणीं सर्वसिद्धिप्रदात्रीं
तोष्टये ब्रह्मरूप-प्रकटित-सरयूं कोटिसूर्य-प्रकाशाम् || ९ ||

देव्याः सरय्वाः स्तवनं सर्वमङ्गल-मङ्गलम् ।
श्रीरामेश्वरयोः सद्यो वशीकरणमुत्तमम् || १० ||

काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा ।
महेश्वरेण रचितः स्तवोऽयं सत्सु राजताम् || ११ ||

इति काशीपीठाधीश्वर-जगद्गुरु शङ्कराचार्य-स्वामि-
श्रीमहेश्वरानन्दसरस्वतीविरचितं सिद्धसरयूस्तोत्राष्टकं सम्पूर्णम् ।

Shri Siddha Sarayu Stotra Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top