Templesinindiainfo

Best Spiritual Website

Sri Ganesha Hrudaya Kavacham Lyrics in English

Sri Ganesha Hrudayam English Lyrics:

śrī gaṇēśa hr̥daya kavacam
namastasmai gaṇēśāya sarvavighnavināśinē ।
kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi ॥ 1 ॥

pārvatyuvāca ।
bhagavan dēvadēvēśa lōkānugrahakārakaḥ ।
idānīṁ śrōtr̥micchāmi kavacaṁ yatprakāśitam ॥ 2 ॥

ēkākṣarasya mantrasya tvayā prītēna cētasā ।
vadaitadvidhivaddēva yadi tē vallabhāsmyaham ॥ 3 ॥

īśvara uvāca ।
śr̥ṇu dēvi pravakṣyāmi nākhyēyamapi tē dhruvam ।
ēkākṣarasya mantrasya kavacaṁ sarvakāmadam ॥ 4 ॥

yasya smaraṇamātrēṇa na vighnāḥ prabhavanti hi ।
trikālamēkakālaṁ vā yē paṭhanti sadā narāḥ ॥ 5 ॥

tēṣāṁ kvāpi bhayaṁ nāsti saṅgrāmē saṅkaṭē girau ।
bhūtavētālarakṣōbhirgrahaiścāpi na bādhyatē ॥ 6 ॥

idaṁ kavacamajñātvā yō japēdgaṇanāyakam ।
na ca siddhimavāpnōti mūḍhō varṣaśatairapi ॥ 7 ॥

aghōrō mē yathā mantrō mantrāṇāmuttamōttamaḥ ।
tathēdaṁ kavacaṁ dēvi durlabhaṁ bhuvi mānavaiḥ ॥ 8 ॥

gōpanīyaṁ prayatnēna nājyēyaṁ yasya kasyacit ।
tava prītyā mahēśāni kavacaṁ kathyatē:’dbhutam ॥ 9 ॥

ēkākṣarasya mantrasya gaṇakaścarṣirīritaḥ ।
triṣṭup chandastu vighnēśō dēvatā parikīrtitā ॥ 10 ॥

gaṁ bījaṁ śaktirōṅkāraḥ sarvakāmārthasiddhayē ।
sarvavighnavināśāya viniyōgastu kīrtitaḥ ॥ 11 ॥

dhyānam ।
raktāmbhōjasvarūpaṁ lasadaruṇasarōjādhirūḍhaṁ trinētraṁ
pāśaṁ caivāṅkuśaṁ vā varadamabhayadaṁ bāhubhirdhārayantam ।
śaktyā yuktaṁ gajāsyaṁ pr̥thutarajaṭharaṁ nāgayajñōpavītaṁ
dēvaṁ candrārdhacūḍaṁ sakalabhayaharaṁ vighnarājaṁ namāmi ॥ 12 ॥

kavacam ।
gaṇēśō mē śiraḥ pātu phālaṁ pātu gajānanaḥ ।
nētrē gaṇapatiḥ pātu gajakarṇaḥ śrutī mama ॥ 13 ॥

kapōlau gaṇanāthastu ghrāṇaṁ gandharvapūjitaḥ ।
mukhaṁ mē sumukhaḥ pātu cibukaṁ girijāsutaḥ ॥ 14 ॥

jihvāṁ pātu gaṇakrīḍō dantān rakṣatu durmukhaḥ ।
vācaṁ vināyakaḥ pātu kaṇṭhaṁ pātu madōtkaṭaḥ ॥ 15 ॥

skandhau pātu gajaskandhō bāhū mē vighnanāśanaḥ ।
hastau rakṣatu hērambō vakṣaḥ pātu mahābalaḥ ॥ 16 ॥

hr̥dayaṁ mē gaṇapatirudaraṁ mē mahōdaraḥ ।
nābhiṁ gambhīrahr̥dayō pr̥ṣṭhaṁ pātu surapriyaḥ ॥ 17 ॥

kaṭiṁ mē vikaṭaḥ pātu guhyaṁ mē guhapūjitaḥ ।
ūrū mē pātu kaumāraṁ jānunī ca gaṇādhipaḥ ॥ 18 ॥

jaṅghē jayapradaḥ pātu gulphau mē dhūrjaṭipriyaḥ ।
caraṇau durjayaḥ pātu sāṅgaṁ mē gaṇanāyakaḥ ॥ 19 ॥

āmōdō mē:’grataḥ pātu pramōdaḥ pātu pr̥ṣṭhataḥ ।
dakṣiṇē pātu siddhīśō vāmē vidyādharārcitaḥ ॥ 20 ॥

prācyāṁ rakṣatu māṁ nityaṁ cintāmaṇivināyakaḥ ।
āgnēyyāṁ vakratuṇḍō mē dakṣiṇasyāmumāsutaḥ ॥ 21 ॥

nairr̥tyāṁ sarvavighnēśō pātu nityaṁ gaṇēśvaraḥ ।
pratīcyāṁ siddhidaḥ pātu vāyavyāṁ gajakarṇakaḥ ॥ 22 ॥

kaubēryāṁ sarvasiddhīśō īśānyāmīśanandanaḥ ।
ūrdhvaṁ vināyakaḥ pātu adhō mūṣakavāhanaḥ ॥ 23 ॥

divā gōkṣīradhavalaḥ pātu nityaṁ gajānanaḥ ।
rātrau pātu gaṇakrīḍō sandhyayō suravanditaḥ ॥ 24 ॥

pāśāṅkuśābhayakaraḥ sarvataḥ pātu māṁ sadā ।
grahabhūtapiśācēbhyō pātu nityaṁ gaṇēśvaraḥ ॥ 25 ॥

sattvaṁ rajastamō vācaṁ buddhiṁ jñānaṁ smr̥tiṁ dayām ।
dharmaṁ caturvidhaṁ lakṣmīṁ lajjāṁ kīrtiṁ kulaṁ vapuḥ ॥ 26 ॥

dhanadhānyagr̥hāndārān putrānpautrān sakhīṁstathā ।
ēkadantō:’vatu śrīmān sarvataḥ śaṅkarātmajaḥ ॥ 27 ॥

siddhidaṁ kīrtidaṁ dēvi prapaṭhēnniyataḥ śuciḥ ।
ēkakālaṁ dvikālaṁ vā trikālaṁ vāpi bhaktitaḥ ॥ 28 ॥

na tasya durlabhaṁ kiñcit triṣu lōkēṣu vidyatē ।
sarvapāpavinirmuktō jāyatē bhuvi mānavaḥ ॥ 29 ॥

yaṁ yaṁ kāmayatē martyaḥ sudurlabhamanōratham ।
taṁ taṁ prāpnōti sakalaṁ ṣaṇmāsānnātra saṁśayaḥ ॥ 30 ॥

mōhanastambhanākarṣamāraṇōccāṭanaṁ vaśam ।
smaraṇādēva jāyantē nātra kāryā vicāraṇā ॥ 31 ॥

sarvavighnaharēddēvīṁ grahapīḍānivāraṇam ।
sarvaśatrukṣayakaraṁ sarvāpattinivāraṇam ॥ 32 ॥

dhr̥tvēdaṁ kavacaṁ dēvi yō japēnmantramuttamam ।
na vācyatē sa vighnaughaiḥ kadācidapi kutracit ॥ 33 ॥

bhūrjē likhitvā vidhivaddhārayēdyō naraḥ śuciḥ ।
ēkabāhō śiraḥ kaṇṭhē pūjayitvā gaṇādhipam ॥ 34 ॥

ēkākṣarasya mantrasya kavacaṁ dēvi durlabham ।
yō dhārayēnmahēśāni na vighnairabhibhūyatē ॥ 35 ॥

gaṇēśahr̥dayaṁ nāma kavacaṁ sarvasiddhidam ।
paṭhēdvā pāṭhayēdvāpi tasya siddhiḥ karē sthitā ॥ 36 ॥

na prakāśyaṁ mahēśāni kavacaṁ yatra kutracit ।
dātavyaṁ bhaktiyuktāya gurudēvaparāya ca ॥ 37 ॥

iti śrīrudrayāmalē pārvatīparamēśvara saṁvādē śrī gaṇēśa hr̥daya kavacaṁ sampūrṇam ।

Also Read:

Sri Ganesha Hrudaya Kavacham lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Ganesha Hrudaya Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top