Templesinindiainfo

Best Spiritual Website

Sri Godadevi Ashtottara Shatanamavali Lyrics in Hindi | Andal Slokam

Vishnuchitta was born in Sri Villiputtur, in the Sanctum of Vatapatra Sai. He found a baby, in the garden of Tulasi. He named her “Goda” – which means a garland.

Goda used to prepare the garlands that her father carried to the temple to decorate the Lord. Once she prepared the garlands, she would try them on herself to make sure that they look beautiful and then used to give them to her father for an offering. Unaware of this, Vishnuchitta carried on offering them to the Lord.

One day, he found some hair in the garland. He realised the reason and was worried about the sacrilege committed. But that night the Lord appears in his dream and tells him that he prefers the ones worn by Goda.

Vishnuchitta brought her up in an environment of love and devotion towards the Lord. The intensity of her love and dedication towards the Lord grew so much that she decides to marry Sri Ranganatha, a form of Lord Vishnu.

When Andal was nubile, the Alwar began looking for a groom. But Andal insisted that she marries none other than Lord Ranganatha. Vishnuchitta takes Andal to Srirangam. At the auspicious moment the Lord marries Andal then she merges with the Lord. Thus Goda became “Amuktamalyada” Mukta – worn and removed, mala – garland, da – one who gives.

Goda Kalyanam is performed in all Vishnu temples on Bhogi day with fervour and devotion, especially in the South. Sri Krishnadevaraya, the famous king of Vijayanagara empire (16th century) authored “Amuktamalyada”, a prabhanda, based on Goda Devi story. He introduces the legends of Vishnuchitta, Yamunacharya, Khandikhya and Kesidwaja to establish the philosophy of Vishistadvaita.

Sri Andal Ashtottara Shatanamavali Lyrics in Hindi:

श्रीगोदाष्टोत्तरशतनामस्तोत्रम्
ध्यानम् ।
शतमखमणि नीला चारुकल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।
अलकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥

अथ स्तोत्रम् ।
श्रीरङ्गनायकी गोदा विष्णुचित्तात्मजा सती ।
गोपीवेषधरा देवी भूसुता भोगशालिनी ॥ १ ॥

तुलसीकाननोद्भूता श्रीधन्विपुरवासिनी ।
भट्टनाथप्रियकरी श्रीकृष्णहितभोगिनी ॥ २ ॥

आमुक्तमाल्यदा बाला रङ्गनाथप्रिया परा ।
विश्वम्भरा कलालापा यतिराजसहोदरी ॥ ३ ॥

कृष्णानुरक्ता सुभगा सुलभश्रीः सलक्षणा ।
लक्ष्मीप्रियसखी श्यामा दयाञ्चितदृगञ्चला ॥ ४ ॥

फल्गुन्याविर्भवा रम्या धनुर्मासकृतव्रता ।
चम्पकाशोक-पुन्नाग-मालती-विलसत्-कचा ॥ ५ ॥

आकारत्रयसम्पन्ना नारायणपदाश्रिता ।
श्रीमदष्टाक्षरीमन्त्र-राजस्थित-मनोरथा ॥ ६ ॥

मोक्षप्रदाननिपुणा मनुरत्नाधिदेवता ।
ब्रह्मण्या लोकजननी लीलामानुषरूपिणी ॥ ७ ॥

ब्रह्मज्ञानप्रदा माया सच्चिदानन्दविग्रहा ।
महापतिव्रता विष्णुगुणकीर्तनलोलुपा ॥ ८ ॥

प्रपन्नार्तिहरा नित्या वेदसौधविहारिणी ।
श्रीरङ्गनाथमाणिक्यमञ्जरी मञ्जुभाषिणी ॥ ९ ॥

पद्मप्रिया पद्महस्ता वेदान्तद्वयबोधिनी ।
सुप्रसन्ना भगवती श्रीजनार्दनदीपिका ॥ १० ॥

सुगन्धवयवा चारुरङ्गमङ्गलदीपिका ।
ध्वजवज्राङ्कुशाब्जाङ्क-मृदुपाद-लताञ्चिता ॥ ११ ॥

तारकाकारनखरा प्रवालमृदुलाङ्गुली ।
कूर्मोपमेय-पादोर्ध्वभागा शोभनपार्ष्णिका ॥ १२ ॥

वेदार्थभावतत्त्वज्ञा लोकाराध्याङ्घ्रिपङ्कजा ।
आनन्दबुद्बुदाकार-सुगुल्फा परमाऽणुका ॥ १३ ॥

तेजःश्रियोज्ज्वलधृतपादाङ्गुलि-सुभूषिता ।
मीनकेतन-तूणीर-चारुजङ्घा-विराजिता ॥ १४ ॥

ककुद्वज्जानुयुग्माढ्या स्वर्णरम्भाभसक्थिका ।
विशालजघना पीनसुश्रोणी मणिमेखला ॥ १५ ॥

आनन्दसागरावर्त-गम्भीराम्भोज-नाभिका ।
भास्वद्बलित्रिका चारुजगत्पूर्ण-महोदरी ॥ १६ ॥

नववल्लीरोमराजी सुधाकुम्भायितस्तनी ।
कल्पमालानिभभुजा चन्द्रखण्ड-नखाञ्चिता ॥ १७ ॥

सुप्रवाशाङ्गुलीन्यस्तमहारत्नाङ्गुलीयका ।
नवारुणप्रवालाभ-पाणिदेश-समञ्चिता ॥ १८ ॥

कम्बुकण्ठी सुचुबुका बिम्बोष्ठी कुन्ददन्तयुक् ।
कारुण्यरस-निष्यन्द-नेत्रद्वय-सुशोभिता ॥ १९ ॥

मुक्ताशुचिस्मिता चारुचाम्पेयनिभनासिका ।
दर्पणाकार-विपुल-कपोल-द्वितयाञ्चिता ॥ २० ॥

अनन्तार्क-प्रकाशोद्यन्मणि-ताटङ्क-शोभिता ।
कोटिसूर्याग्निसङ्काश-नानाभूषण-भूषिता ॥ २१ ॥

सुगन्धवदना सुभ्रू अर्धचन्द्रललाटिका ।
पूर्णचन्द्रानना नीलकुटिलालकशोभिता ॥ २२ ॥

सौन्दर्यसीमा विलसत्-कस्तूरी-तिलकोज्ज्वला ।
धगद्ध-गायमानोद्यन्मणि-सीमन्त-भूषणा ॥ २३ ॥

जाज्वल्यमाल-सद्रत्न-दिव्यचूडावतंसका ।
सूर्यार्धचन्द्र-विलसत्-भूषणाञ्चित-वेणिका ॥ २४ ॥

अत्यर्कानल-तेजोधिमणि-कञ्चुकधारिणी ।
सद्रत्नाञ्चितविद्योत-विद्युत्कुञ्जाभ-शाटिका ॥ २५ ॥

नानामणिगणाकीर्ण-हेमाङ्गदसुभूषिता ।
कुङ्कुमागरु-कस्तूरी-दिव्यचन्दन-चर्चिता ॥ २६ ॥

स्वोचितौज्ज्वल्य-विविध-विचित्र-मणि-हारिणी ।
असङ्ख्येय-सुखस्पर्श-सर्वातिशय-भूषणा ॥ २७ ॥

मल्लिका-पारिजातादि दिव्यपुष्प-स्रगञ्चिता ।
श्रीरङ्गनिलया पूज्या दिव्यदेशसुशोभिता ॥ २८ ॥

॥ इति श्रीगोदाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Sri Godadevi Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Godadevi Ashtottara Shatanamavali Lyrics in Hindi | Andal Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top