Sri Krishna Stotram (Viprapatni Kritam) in English:
॥ śrī kr̥ṣṇa stōtram (viprapatnī kr̥tam) ॥
viprapatnya ūcuḥ –
tvaṁ brahma paramaṁ dhāma nirīhō nirahaṅkr̥tiḥ |
nirguṇaśca nirākārassākārassaguṇassvayam || 1 ||
sākṣirūpaśca nirliptaḥ paramātmā nirākr̥tiḥ |
prakr̥tiḥ puruṣastvaṁ ca kāraṇaṁ ca tayōḥ param || 2 ||
sr̥ṣṭisthityantaviṣayē yē ca dēvāstrayaḥ smr̥tāḥ |
tē tvadaṁśāssarvabīja brahmaviṣṇumahēśvarāḥ || 3 ||
yasya lōmnāṁ ca vivarē cā:’khilaṁ viśvamīśvaraḥ |
mahāvirāṇmahāviṣṇustvaṁ tasya janakō vibhō || 4 ||
tējastvaṁ cā:’pi tējasvī jñānaṁ jñānī ca tatparaḥ |
vēdē:’nirvacanīyastvaṁ kastvāṁ stōtuṁ mahēśvaraḥ || 5 ||
mahadādisr̥ṣṭisūtraṁ pañcatanmātramēva ca |
bījaṁ tvaṁ sarvaśaktīnāṁ sarvaśaktisvarūpakaḥ || 6 ||
sarvaśaktīśvara-ssarva-ssarvaśaktyāśraya-ssadā |
tvamanīha-ssvayañjyōti-ssarvānanda-ssanātanaḥ || 7 ||
ahō ākārahīnastvaṁ sarvavigrahavānapi |
sarvēndriyāṇāṁ viṣayaṁ jānāsi nēndriyī bhavān || 8 ||
sarasvatī jaḍībhūtā yat stōtrē yannirūpaṇē |
jaḍībhūtō mahēśaśca śēṣō dharmō vidhi-ssvayam || 9 ||
pārvatī kamalā rādhā sāvitrī vēdasūrapi |
vēdaśca jaḍatāṁ yāti kē vā śaktā vipaścitaḥ || 10 ||
vayaṁ kiṁ stavanaṁ kurmaḥ striyaḥ prāṇēśvarēśvara |
prasannō bhava nō dēva dīnabandhō kr̥pāṁ kuru || 11 ||
iti pētuśca tā viprapatnyastaccaraṇāmbujē |
abhayaṁ pradadau tābhyaḥ prasannavadanēkṣaṇaḥ || 12 ||
viprapatnīkr̥taṁ stōtraṁ pūjākālē ca yaḥ paṭhēt |
sadgatiṁ viprapatnīnāṁ labhatē nā:’tra saṁśayaḥ || 13 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē viprapatnīkr̥ta śrī kr̥ṣṇa stōtram |
Also Read:
Sri Krsna Stotram (Viprapatni Krtam) in Hindi | English | Kannada | Telugu | Tamil