Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Kubera Puja Vidhanam Lyrics in English

Sri Lakshmi Kubera Pooja Vidhanam in English:

॥ śrī lakṣmī kubera pūjā ॥
(dhanyavādaḥ – śrī ṭi|es|aśvinī śāstri mahodayaḥ)

pūrvāṅgaṃ paśyatu |

haridrā gaṇapati pūjā paśyatu |

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama sahakuṭumbasya mama ca sarveṣāṃ kṣema sthairya dhairya vīrya vijaya abhaya āyurārogya aṣṭaiśvaryābhivṛddhyarthaṃ putrapautra abhivṛddhyarthaṃ samasta maṅgalāvāptyarthaṃ dhana kanaka vastu vāhana dhenu kāñcana siddhyarthaṃ rājadvāre sarvānukūlya siddhyarthaṃ mama manaścintita sakala kārya anukūlatā siddhyarthaṃ sarvābhīṣṭa siddhyarthaṃ śrīsūkta vidhānena śrī lakṣmī kubera ṣoḍaśopacāra pūjāṃ kariṣye |

asmin kalaśe/bimbe sāṅgaṃ sāyudhaṃ savāhanaṃ saparivārasameta śrī lakṣmī kubera svāminaṃ āvāhayāmi sthāpayāmi pūjayāmi ||

dhyānam –
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ mahālakṣmyai namaḥ ||

oṃ yakṣāya kuberāya vaiśravaṇāya dhanadhānyādhipataye dhanadhānyasamṛddhiṃ me dehi dāpaya svāhā ||

oṃ śrīṃ oṃ hrīṃ śrīṃ hrīṃ klīṃ śrīṃ klīṃ vitteśvarāya namaḥ ||

oṃ śrī lakṣmī kuberāya namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
oṃ śrī lakṣmī kuberāya namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
oṃ śrī lakṣmī kuberāya namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
oṃ śrī lakṣmī kuberāya namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
oṃ śrī lakṣmī kuberāya namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
oṃ śrī lakṣmī kuberāya namaḥ mukhe ācamanīyaṃ samarpayāmi |

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
oṃ śrī lakṣmī kuberāya namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
oṃ śrī lakṣmī kuberāya namaḥ vastrārthaṃ akṣatān samarpayāmi |

yajñopavītam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||
oṃ śrī lakṣmī kuberāya namaḥ yajñopavītārthaṃ akṣatān samarpayāmi |

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
oṃ śrī lakṣmī kuberāya namaḥ divya śrī candanaṃ samarpayāmi |
oṃ śrī lakṣmī kuberāya namaḥ haridrā kuṅkuma kajjala kastūrī gorojanādi sugandha dravyāṇi samarpayāmi |

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
oṃ śrī lakṣmī kuberāya namaḥ ābharaṇārthaṃ akṣatān samarpayāmi |

puṣpam –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || 11 ||

śrī saubhāgya lakṣmī aṣṭottaraśatanāmāvalī paśyatu ||

śrī kubera aṣṭottaraśatanāmāvalī paśyatu ||

oṃ śrī lakṣmī kuberāya namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
oṃ śrī lakṣmī kuberāya namaḥ dhūpaṃ āghrāpayāmi |

dīpam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
oṃ śrī lakṣmī kuberāya namaḥ dīpaṃ darśayāmi |

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
oṃ śrī lakṣmī kuberāya namaḥ _________ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
oṃ śrī lakṣmī kuberāya namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
saṃmrājaṃ ca virājañcābhi śrīr yā ca no gṛhe |
lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasi |
karpūradīpatejastvaṃ ajñānatimirāpaha |
deva prītikaraṃ caiva mama saukhyaṃ vivardhaya ||
santata śrīrastu samasta maṅgalāni bhavantu |
nitya śrīrastu nityamaṅgalāni bhavantu ||

oṃ śrī lakṣmī kuberāya namaḥ karpūra nīrājanaṃ samarpayāmi |
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |
namaskaromi |

mantrapuṣpam –
oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīda śrīṃ hrīṃ śrīṃ mahālakṣmyai namaḥ ||

(śrīsūktam paśyatu )

oṃ yakṣāya kuberāya vaiśravaṇāya dhanadhānyādhipataye dhanadhānyasamṛddhiṃ me dehi dāpaya svāhā ||

oṃ rā̱jā̱dhi̱rā̱jāya̍ prasahyasā̱hine̎ |
namo̍ va̱yaṃ vai̎śrava̱ṇāya̍ kurmahe |
sa me̱ kāmā̱nkāma̱kāmā̍ya̱ mahyam̎ |
kā̱me̱śva̱ro vai̎śrava̱ṇo da̍dātu |
ku̱be̱rāya̍ vaiśrava̱ṇāya̍ |
ma̱hā̱rā̱jāya̱ nama̍: ||

oṃ śrī lakṣmī kuberāya namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava |
trāhimāṃ kṛpayā deva śaraṇāgatavatsalā |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa śrī lakṣmī kubera |
oṃ śrī lakṣmī kuberāya namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ||
oṃ śrī lakṣmī kuberāya namaḥ sāṣṭāṅga namaskārān samarpayāmi |

rājopacāra pūjā –
oṃ śrī lakṣmī kuberāya namaḥ chatramācchādayāmi |
oṃ śrī lakṣmī kuberāya namaḥ cāmarairvījayāmi |
oṃ śrī lakṣmī kuberāya namaḥ nṛtyaṃ darśayāmi |
oṃ śrī lakṣmī kuberāya namaḥ gītaṃ śrāvayāmi |
oṃ śrī lakṣmī kuberāya namaḥ āndolikānārohayāmi |
oṃ śrī lakṣmī kuberāya namaḥ aśvānārohayāmi |
oṃ śrī lakṣmī kuberāya namaḥ gajānārohayāmi |
samasta rājopacārān devopacārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvara |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvara |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute |

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavān sarvātmakaḥ śrī lakṣmī kubera svāmī suprīto suprasanno varado bhavantu ||

udvāsanam –
ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||

oṃ śrī lakṣmī kuberāya namaḥ yathāsthānaṃ pratiṣṭhāpayāmi |
śobhanārthe punarāgamanāya ca |

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrī lakṣmī kubera pādodakaṃ pāvanaṃ śubham ||

śrī lakṣmī kubera prasādaṃ śīrasā gṛhṇāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |

Also Read:

Sri Lakshmi Kubera Puja Vidhanam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Lakshmi Kubera Puja Vidhanam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top