Sri Narasimha Stambha Avirbhava Stotram in English:
॥ śrī nr̥siṁha stambhāvirbhāva stōtram ॥
(dhanyavādaḥ – śrī cakravartula sudhanvācāryulu mahōdaya)
sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ
prabhagnakr̥̄rakr̥ddhiraṇyakaśyapōrurasthalam |
ajastr̥jāṇḍakarparaprabhagnaraudragarjanaṁ
udagranigrahāgrahōgravigrahākr̥tiṁ bhajē || 1 ||
svayambhuśambhujambhajitpramukhyadivyasambhramaṁ
dvijr̥mbhamadhyadutkaṭōgradaityakumbhakumbhinin |
anargalāṭ-ṭahāsanispr̥hāṣṭadiggajārbhaṭin
yugāntimāntamatkr̥tāntadhikkr̥tāntakaṁ bhajē || 2 ||
jagajvaladdahadgrasatprahasphuranmukhārbhaṭiṁ
mahadbhayadbhavaddahagrasallasatkr̥tākr̥tim |
hiraṇyakaśyapōsahasrasaṁharatsamarthakr̥-
-nmuhurmuhurmuhurgaladhvanannr̥siṁha rakṣa mām || 3 ||
daridradēvi duṣṭi dr̥ṣṭi duḥkha durbharaṁ haraṁ
navagrahōgravakradōṣaṇādivyādhi nigraham |
parauṣadhādimantrayantratantrakr̥trimaṁhanaṁ
akālamr̥tyumr̥tyumr̥tyumugramūrtiṇaṁ bhajē || 4 ||
jayatvavakravikramakramakramakriyāharaṁ
sphuratsahasravisphuliṅgabhāskaraprabhāgrasat |
dhagaddhagaddhagallasanmahadbhramatsudarśanō-
nmadēbhabhitsvarūpabhr̥dbhavatkr̥pārasāmr̥tam || 5 ||
vipakṣapakṣarākṣasākṣamākṣarūkṣavīkṣaṇaṁ
sadā:’kṣayatkr̥pākaṭākṣalakṣmalakṣmivakṣasam |
vicakṣaṇaṁ vilakṣaṇaṁ pratīkṣaṇaṁ parīkṣaṇaṁ
parīkṣa dīkṣa rakṣa śikṣa sākṣiṇaṁ kṣamaṁ bhajē || 6 ||
apūrva śaurya dhairya vīrya durnivārya durgamaṁ
akāryakr̥ddhanārya garvaparvataprahāryasat |
pracāryasarvanirvahastuparyavaryaparviṇaṁ
sadāryakāryabhāryabhr̥ddudāravaryaṇaṁ bhajē || 7 ||
prapattinārdranābhanābhivandanapradakṣiṇā
natānanāṅgavāṅmanaḥsmarajjapastuvadgadā |
aśrupūraṇārdrapūrṇabhaktipāravaśyatā
sakr̥tkriyācaraddhavatkr̥pā nr̥siṁha rakṣa mām || 8 ||
karālavaktra karkaśōgra vajradamṣṭramujjvalaṁ
kuṭhārakhaḍgakuntarōmarāṅkuśōnnakhāyudham |
mahadbhrayūdhabhagnasañcalajñatā saṭālakaṁ
jagatpramūrchitāṭ-ṭahāsacakravartiṇaṁ bhajē || 9 ||
navagrahā:’pamr̥tyugaṇḍa vāsturōga vr̥ścikā-
-:’gni bāḍabāgni kānanāgni śatr̥maṇḍala |
pravāha kṣutpipāsa duḥkha taskara prayōga du-
-ṣpramādasaṅkaṭātsadā nr̥siṁha rakṣa māṁ prabhō || 10 ||
ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatōmukham |
nr̥siṁhaṁ bhīṣaṇaṁ bhadraṁ mr̥tyōrmr̥tyurnamāmyaham ||
ōṁ namō nr̥siṁha dēvāya ||
Also Read:
Sri Narasimha Stambha Avirbhava Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil