Templesinindiainfo

Best Spiritual Website

Sri Padmanabha Shatakam Lyrics in English

Padmanabha Satakam is a beautiful devotional poem directly addressed to Lord Padmanabha, the presiding deity of the kingdom, by Maharaja Swathi Tirunal of Travancore. The significant contribution of the Maharaja to the world of Carnatic music is well-known. In Padmanabha Satakam the poet follows the style of Narayaneeyam composed by another great Sanskrit scholar and poet, Meppathur Narayana Bhattathiri. Bhattathiri has condensed Srimad Bhagavatam in 1000slokas of unsurpassed poetic beauty and depth of devotion. Padmanabha Satakam is a more condensed version of Srimad Bhagavatam (or, we can say, of Narayeneeyam) in 100 slokas of great poetic merit where the poet has poured out his heart to his favorite deity Lord Padmanabha.

The poem is divided into 10 Daskas containing 10 slokas each. The commentator (Sri Guruswamy)has included a brief synopsis of the contents of the Dasaka in a couplet or two which are also included in the text.

Padmanabhashatakam Lyrics in English:

॥ sri padmanabhasatakam ॥
maharaja svati tirunal viracitam
॥ sri ganesaya namah ॥
॥ prathamam dasakam ॥

ya te padasarojadhuliranisam brahmadibhirnisprhaih
bhaktya sannatakandharaih sakutukam sandharyamana hare ।
ya visvam prapunati jalamacirat samsosayatyamhasam
sa mam hinagunam punatu nitaram sripadmanabhanvaham ॥ 1 ॥

sattvaikapravanasaya munivara vedaih stuvantah paraih
tvanmahatmyapayonidherihaparam nadyapi parangatah ।
evam satyahamalpabuddhiravasah stotum katham saknuyam
tvatkarunyamrte hare! tarati kah potam vina sagaram ॥ 2 ॥

tasmacchindhi madiyamohamakhilam samsarabandhavaham
bhaktim tvatpadayordisa sthirataram sarvapadunmilinim ।
vanim tvatpadavarnane patutamam vidvajjanahladinim
dehi tvatpadasevakaya nanu me karunyavaramnidhe ॥ 3 ॥

yenedam bhuvanam tatam svabalato yasyajnayodetyahar-
natho vatyanilo dahatyapi sikhih sarve’pi yannirmitah ।
yascedam sakalam jagatsvajathare dhatte ca kalpavadhau
tattadrgvibhave tvayi pramudite kim va durapam nrnam ॥ 4 ॥

bhaktanamakhilepsitarthaghatane baddhodyamastvam hare!
nityam khalviti boddhyamasti bahuso deva! pramanam mama ।
no cedvyasavacastavaiva vacanam vedopagitam vaco
ha rathyajanavadavadbata bhavenmithya ramavallabha! ॥ 5 ॥

indradyumnanrpah karindrajananam prapto’tha sapena vai
nakrakrantapado vimocanapaturnabhutsahasram samah ।
bhuyastvamayamarcayan sarasijaih sundoddhrtaih sadaram
sarupyam samavapa deva bhavato nakro’pi gandharvatam ॥ 6 ॥

papah kascidajamilakhyadharanidevo’vasatsantatam
svairinya saha kamamohitamatistvam vismaran muktidam ।
ante cahvayadisa! bhitahrdayo narayanetyatmajam
nitah so’pi bhavadbhataistavapadam samrudhya yamyan bhatan ॥ 7 ॥

pancalim nrpasannidhau khalamatirdussasanah puspinim
akarsascikurena dinavadanam vasah samaksiptavan ।
yavatsa bhuvanaikabandhumavasa sasmara lajjakula
krosanti vyatanoh pataughamamalam tasyastvanantam hare ! ॥ 8 ॥

yamardhena tu pingala tava padam prapta hi varangana
balah pancavayoyuto dhruvapadam cauttanapadirgatah ।
yatascapi mrkandumaunitanayah saure! ciram jivitam
naham vaktumiha ksamastava krpalabhyam subham praninam ॥ 9 ॥

evam bhaktajanaughakalpakatarum tam tvam bhajantah ksanam
papistha api muktimargamamalam ke ke na yata vibho! ।
sa tvam mamapi tavakinacarane bhaktam vidhayanatam
syanandurapuresa! palaya muda tapanmamapakuru ॥ 10 ॥

॥ dvitiyam dasakam ॥
pibanti ye tvaccaritamrtaugham
smaranti rupam tava visvaramyam ।
haranti kalam ca saha tvadiyaih
manye’tra tan madhava dhanyadhanyan ॥ 1 ॥

sada prasaktam visayesvasantam
matim madiyam jagadekabandho! ।
tavaiva karunyavasadidanim
sanmargagam preraya vasudeva! ॥ 2 ॥

drsau bhavanmurtivilokalole
sruti ca te carukathaprasakte ।
karau ca te pujanabaddhatrsnau
vidhehi nityam mama pankajaksa ! ॥ 3 ॥

nrnam bhavatpadanisevanam tu
mahausadham samsrtirogahari ।
tadeva me pankajanabha bhuyat
tvanmayaya mohitamanasasya ॥ 4 ॥

yadiha bhaktistavapadapadme
sthira jananamakhilartihantri ।
tada bhavenmuktiraho karastha
dharmarthakamah kimu varnaniyah ॥ 5 ॥

vedoditabhirvratasatkriyabhir-
nasyatyaghaugho na hi vasana tu ।
tvatpadaseva harati dvayam yat
tasmatsthira saiva mamasu bhuyat ॥ 6 ॥

tvadiyanamasmrtirapyakasmad
dhunoti papaughamasamsayam tat ।
yadvadgadanausadhamasu hanti
yatha krsanurbhuvi darukutam ॥ 7 ॥

yadyatsmaran projjhati dehametat
prayanakale vivaso’tra dehi ।
tattatkilapnoti yadanyabhave
tasmattavaiva smrtirastu nityam ॥ 8 ॥

anekadharman pracaranmanusyah
nake nu bhunkte sukhamavyalikam ।
tasyavadhau sampatatihabhumau
tvatsevako jatu na vicyutah syat ॥ 9 ॥

tasmatsamastartiharam jananam
svapadabhajam srutisaramrgyam ।
tavadya rupam paripurnasatvam
ramamanohari vibhatu citte ॥ 10 ॥

॥ trtiyam dasakam ॥
dinamanupadayugmam bhavayeyam murare
kulisasapharamukhyaiscihnite caru cihnaih ।
nakhamanividhudiptya dhvastayogindraceto –
gatatimirasamuham patalambhojasobham ॥ 1 ॥
yaduditajaladhara pavani jahnukanya
purabhidapi mahatma yam bibharti svamurdhna ।
bhujagasayana! tatte manjumanjirayuktam
muhurapi hrdi seve padapadmam manojnam ॥ 2 ॥

murahara! tava janghe januyugmam ca seve
duritahara tathoru mamsalau carusobhau ।
kanakaruciracelenavrtau deva! nityam
bhuvanahrdayamoham samyagasankya nunam ॥ 3 ॥

maniganayutakancidama satkinkinibhih
mukharatamamameyam bhavaye madhyadesam ।
nikhilabhuvanavasasthanamapyadya kuksim
muhurajita! niseve sadaram padmanabha! ॥ 4 ॥

bhavaharana! tatha sri vatsayuktam ca vakso-
vilasadarunabhasam kaustubhenanga kantham ।
manivalayayutam te bahuyugmam ca seve
danujakulavinasayodyatam santatam yat ॥ 5 ॥

varada jaladhiputrya sadhu pitamrtam te
tvadharamiha bhaje’ham carubimbarunabham ।
vimaladasanapanktim kundasadkudmalabham
makaranibhavirajatkundalollasi gandam ॥ 6 ॥

tilakusumasamanam nasikam cadya seve
garudagamana! cilyau darpakesvasatulyau ।
mrgamadakrtapundram tavakam phaladesam
kutilamalakajalam natha nityam niseve ॥ 7 ॥

sajalajaladanilam bhavaye kesajalam
manimakutamudancatkotisuryaprakasam ।
punaranagha! matim me deva! sankocya yunje
tava vadanasaroje mandahase manojne ॥ 8 ॥

giridhara tava rupam tvidrsam visvaramyam
mama viharatu nityam manasambhojamadhye ।
manasijasatakantam manjumadhuryasaram
satatamapi vicintyam yogibhih tyaktamohaih ॥ 9 ॥

atha bhuvanapate’ham sargavrddhikramam vai
kimapi kimapi vaktum prarabhe dinabandho ।
parapurusa! tadartham tvatkrpa sampatenma-
yyakrtasukrtajalairdurlabha pankajaksa ! ॥ 10 ॥

॥ caturtham dasakam ॥
tavakanabhisarojat
jato dhata samastavedamayah ।
samsati sakalo loko
yam kila hiranyagarbha iti ॥ 1 ॥

tadanu sa vismitacetah
catasrsu diksu sadhu sampasyan ।
samagadacyuta turnam
caturananatamihastanayanayutam ॥ 2 ॥

drstva kamalam so’yam
tanmulam tava tanum tvasampasyan ।
ko’ham nissarano’jam
kasmadajaniti deva! cintitavan ॥ 3 ॥

jnatum tatvam so’yam
sarasijanaladhvana tvadho gatva ।
yogabalena manojnam
tava tanumakhilesa! napyapasyadaho ॥ 4 ॥

tavaddukhitahrdayah
punarapi ca nivrtya purvavajjalaje ।
tavaka karunamicchan
cakre samadhimayi! bhagavan ॥ 5 ॥

vatsarasatakasyante
drdhataratapasa parividhutahrdayamalah ।
sa vidhirapasyatsvante
suksmataya tava tanum tu subhagatamam ॥ 6 ॥

punariha tena nutastvam
saktimadastasya bhuvananirmane ।
purvam tvasrjatso’yam
sthavarajangamamayam tu sakalajagat ॥ 7 ॥

sanakamukhan munivaryan
manasahyasrjattavanghriratahrdayan ।
srstau tu te niyuktah
jagrhurvanim na vaidhasim bhuman! ॥ 8 ॥

angadabhavamsturnam
naradamukhya munisvarastasya ।
manusatarupatmasau
manusasrstim cakara kamalabhavah ॥ 9 ॥

sargasthitilayamulam
suramunijalairameyamahimanam ।
tam tvameva pranaman
mudamatulam padmanabha! kalayami ॥ 10 ॥

॥ pancamam dasakam ॥
bhuvo bharam hartum niyatamavataramstu bhavato
niyunkte vaktum mamapi jadadhiyam bhaktiradhuna ।
tadartham krtva mamanupamapatum palaya hare
bhavatpadambhojapravanahrdayam deva sadayam ॥ 1 ॥

hayagrivakhyena tridasaripuna vedanivahe
hrte nidranasyamburuhajanuso hanta vadanat ।
nihantum dustam tam vinihitamatistvam purudaya-
payodhisturnam vai dadhita bata matsyam kila vapuh ॥ 2 ॥

naditoye santarpayati kila satyavratanrpe
bhavan drsto haste paramatanuvaisarinavapuh ।
tato ninye kupam punarapi tatakam ca tatinim
mahabdhim tenaho sapadi vavrdhe tavaka vapuh ॥ 3 ॥

tatastam bhupalam pralayasamayalokanaparam
munindran saptapi ksititaranimaropya ca bhavan ।
samakarsan baddham nija vipulasrnge punarimam
muda tebhyah sandarsitabhuvanabhagah samacarat ॥ 4 ॥

punassamhrtya tvam nijaparusasrngena ditijam
ksanadvedan prada muditamanase deva vidhaye ।
tathabhuta’meyapranatajanasaubhyagyada! hare!
muda pahi tvam mam sarasiruhanabha’khilaguro! ॥ 5 ॥

vahamstvam manthanam kamathavapusa mandaragirim
dadhanah panibhyam svayamapi varatram phanipatim ।
surebhyah sampradastvamrtamiha mathnan kila javat
hare dugdhambhodheh sapadi kamala’jayata tatah ॥ 6 ॥

tato niksipta vai sapadi varanasrak khalu taya
bhavatkanthe matra nikhilabhuvananam sakutukam ।
papau tvatprityartham sapadi bata halahalavisam
girisah pradastvam suratarugajadini haraye ॥ 7 ॥

pura te dvasthau dvau sanakamukhasapena tu gatau
hare! sarvairnindyam khalu danujajanmatikathinam ।
tayorbhrata dusto murahara kaniyan varabalat
hiranyakso nama ksitimiha jale majjayadasau ॥ 8 ॥

mahim magnam drstva tadanu manuna sevitapadat
vidhernasarandhratsamabhavadaho sukarasisuh ।
tato daityam hatva paramamahitah pivaratanuh
bhavan ninye bhumim sakalavinuta praktanadasam ॥ 9 ॥

vadhena svabhratuh paramakupito danavavaro
hiranyaprarambhah kasipuriha mohakulamatih ।
vijetum tvam so’yam nikhilajagadadharavapusam
pratijnam cakarsiddanusutasabhamadhyanilayah ॥ 10 ॥

॥ sastham dasakam ॥
putro’sya vai samajaniha tavanghribhaktah
prahlada ityabhimatah khalu sajjananam ।
tam tatpita paramadustamatirnyarautsit
tvatsevinam kimiha duskaramisa papaih ॥ 1 ॥

bhuyo’pi so’tha jagadisvara! garbhavase
srinaradena muninoktabhavatprabhavah ।
susrava no janakavakyamasau tadanim
tatpreritairgurujanairapi siksitasca ॥ 2 ॥

drstva pita’sya nijaputramatim tvakampam
tvatpadapadmayugaladatirustacetah ।
sulaisca diggajaganairapi dantasukaih
enam nihantumiha yatnasatam cakara ॥ 3 ॥

so’yam drdham tava krpakavacavrtangah
no kincidapa kila deharujamananta ! ।
“kaste balam khala! vade”tyatha deva ! prsto
“lokatrayasya tu balam hari”rityavadit ॥ 4 ॥

stambhe vighattayati kutra haristaveti
rupam tatah samabhavattava ghoraghoram ।
no va mrgatma na naratma ca simhanada-
santrasitakhilajagannikarantaralam ॥ 5 ॥

turnam pragrhya danujam pranipatya corau
vakso vidarya nakharaih rudhiram nipiya ।
padambujaikaniratasya tu balakasya
kayadhavasya sirasi svakaram nyadhastvam ॥ 6 ॥

evam svabhaktajanakamitadanalola !
nirlepa! nirguna! niriha! samastamula ! ।
mam pahi tavaka padabjanivistacittam
sripadmanabha! parapurasa! te namaste ॥ 7 ॥

drsto bhavanaditijo vaturupadhari
daityadhipena balina nija yajnagehe ।
prstasca tena “kimu vanchasi balake”ti
padatrayi pramitabhumitalam yayace ॥ 8 ॥

yugmena deva! caranasya tu sarvaloke
purne trtiyacaranam tvavasah pradatum ।
baddhasca dehi mama murdhni trtiyapadam
ityabravidgatamado’nugrhita esah ॥ 9 ॥

jato’si deva! jamadagnisuto mahatma
tvam renukajathara isvara! bhargavakhyah ।
sambhuprasada! sugrhitavarastrajalah
krttakhilarinikarorukutharapanih ॥ 10 ॥

॥ saptamam dasakam ॥
yancabhistvam khalu divisadam ravanopadrutanam
putriyestya phalavilasitam manave deva! vamse ।
jato ramo dasarathanrpallaksmanenanujena
bhratra yukto varada! bharatenatha satrughnanamna ॥ 1 ॥

dhrtva capam sahajasahitah palayan kausikiyam
yajnam maricamukhasumaharaksasebhyah param tvam ।
krtva’halyam caranarajasa gautamasyesa! patnim
bhitva saivam dhanuratha tada labdhavamscapi sitam ॥ 2 ॥

madhyemargagata bhrgupatim deva! jitva’tirustam
bhuyo gatva parama! nagarim svamayodhyam vasamstvam ।
kaikeyivagbhramitamanaso hanta tatasya vaca
tyaktva rajyam vipinamagamo duhkhitasesalokah ॥ 3 ॥

gatva’ranyam saha dayitaya catha saumitrina tvam
gangam tirtva susukhamavasaccitrakutakhyasaile ।
tatra srutva bharatavacanattatamrtyum visannah
tasmai prada varada! dharanim padukam catmanastvam ॥ 4 ॥

bhuyo hatva nisicaravaran dragviradhadikamstvam
kumbhodbhutena khalu munina dattadivyastrajalah ।
bhratrcchinnasravanavinadacchurpanakhya vacobhih
tvayatamstan kharamukhamaharaksasan pravadhisca ॥ 5 ॥

maricam tam kanakaharinachadmanayatamarat
jayavakyadalamanugatah pravadhih sayakena ।
tavadbhuman! kapatayativeso’tha lankadhinathah
sitadevimaharata tada duhkhitatma’bhavastvam ॥ 6 ॥

drstva lankesvaravinihatam tatamitram jatayum
tasya’tha tvam varada krtavan pretakaryam visannah ।
drstastatra’nupama! bhavata marutirbhaktavaryah
bhuyastustah sarasamakaroh sadhu sugrivasakhyam ॥ 7 ॥

chitva salan sarasamisuna saptasankhyan ksanena
vyajena tvam bata nihatavan balinam sakrasunum ।
bhuyo’nvestum janakatanayam diksu sampresya kisan
sugrivoktan pavanajakare dattavamscanguliyam ॥ 8 ॥

drstva sitam nisicaragrhe tavakam deva! vrttam
krtsnam tuktvapyavidita bhavate marutirmauliratnam ।
tustastavatkila jalanidhau banavitrasite tvam
setum baddhva nisicarapuram yatavan padmanabha! ॥ 9 ॥

hatva yuddhe kila dasamukham deva! samatyabandhum
sitam grhnan parihrtamalam puspake rajamanah ।
prapyayodhyam harivaranisadendrayukto’bhisiktah
trataseso rahitadayitascagamo’nte svadhisnyam ॥ 10 ॥

॥ astamam dasakam ॥
deva! dustajanaughabharena
vyakula’tha vasudhambujayonim ।
prapya devanikaraih sritapadam
sviyatapamiha samyaguvaca ॥ 1 ॥

padmabhuratha nisamya ca tapam
cintayan sapadi deva! bhavantam ।
yusmadiya sakaladhiharah sri
padmanabha iti tanavadatsah ॥ 2 ॥

bhuya etya tava mandiramete
hinapunyanikarairanavapyam ।
tustuvuh savibudho druhinastvam
tapamasvakathayadvasudhayah ॥ 3 ॥

“sambhavami tarasa yaduvamse
yadavah kila bhavantviha devah” ।
evamisa! kathite tava vakye
vedhasa kila sura mudamapan ॥ 4 ॥

rohinijatharatah kila jatah
preranattava param tvahirajah ।
tvam ca visvagatakalmasahari
devakijatharamasu nivistah ॥ 5 ॥

ardharatrasamaye tu bhavantam
devaki prasusuve’dhikadhanya ।
sankhacakrakamalorugadabhi –
rajitatirucibahucatuskam ॥ 6 ॥

tavadisa! sakalo bata loko
tustimapa tamrte kila kamsam ।
astamah kila suto’tha bhaginya-
stadvadham kalayatiti ca vakyat ॥ 7 ॥

baspapurnanayano vasudavo
nitavan vrajapade’tha bhavantam ।
tatra nandasadane kila jata –
mambikamanayadatmaniketam ॥ 8 ॥

kamsa etya kila sutigrhe te
kanyakam tu sayitam sa nisamya ।
nunamevamajitasya tu maya
seyamityayamatustimayasit ॥ 9 ॥

turnamesa nidhane niratamste
putanasakatadhenukamukhyan ।
prahinodajita! mandamatistan
duskaram kimiha vismrtapapaih ॥ 10 ॥

॥ navamam dasakam ॥
evam ghose virajatyayi! bhavati jagannetrapiyusamurtau
dusta kacinnisacaryatha samadhigata caruyositsvarupa ।
stanyam datum kucagram tavamukhajalaje deva! ciksepa yavat
tavatksiram sajivam kapatasisuraho pitavamstvam ksanena ॥ 1 ॥

bhuyah saure! vraje vai sakatadanusuta praptavan samhrto’yam
vatatma danavasca pravitata dharanibharanasena krttah ।
drstvaivam te mahatvam danujahrticanam tadrsim balalilam
tvanmayamohitatvadayi! bata! pasupa vismayam modamapan ॥ 2 ॥

nandah pasyan kadacinnijanilayagatam yadavacaryavaryam
gargam te karayamasa ca vidhivadasau nama krsneti tena ।
ramakhyam sodare te muniratha kalayan vaibhavam ca tvadiyam
nandadibhyah prasamsan nijapadamiha sampraptavan bhaktavaryah ॥ 3 ॥

drstam matra samastam jagadiha vadane mrttikabhaksanam te
vyakurvantya sisunamatha vacanavasatkim tvito hanta citram ।
bhuyasturnam bhavan mangalaguna! gatavandeva! vrndavanam tat
yusmadgatrorusobha pratulita yamunatirasamstham manojnam ॥ 4 ॥

vanyasam tvayyadhise kalayati tarasa sridharaho virinco
gopan vatsan tvadiyanaharadayi! vibho! tavadeva svarupam ।
sankhyahinam param tvamapi kabaladharam viksya sambhrantacetah
tvatpadabje patitva muhurapi bhagavannastavidacyutam tvam ॥ 5 ॥

sarpam toye nimagnam paramasukutilam kaliyam viksya saure!
nrtyan nrtyan phane tvam tadanu gatamadam cakarostam gatam ca ।
bhuyastvadvenuganadajita! jagadalam mohitam sarvamasit
yosiccittapahare nipunamidamiti srisa! kim varnaniyam ॥ 6 ॥

dhrtva govardhanam tvam girimalamatanorvasavam vitagarvam
yosidbhistvam salilam rajanisu krtavan rasakelim manojnam ।
bhaktagryam gandineyam tava khalu nikate presayamasa kamsah
hatvebhendram ca mallan yaduvara! sabalo matulam cavadhistvam ॥ 7 ॥

gatva sandipanim tvam katipayadivasaih jnatavan sarvavidyah
krtva rajye narendram vimalatamagunam cograsenam javena ।
rajanam dharmasunum caranaratamavan caidyamukhyadihanta
rugminyadyastayosayutabahuvanitascaramo dvarakayam ॥ 8 ॥

vipram nissvam kucelam sadanamupagatam balyakalaikamitram
pasyan karunyalolah prthukamiha karattasya sangrhya turnam ।
laksmisamvarito’pi svayamaparimitam vittamasmai dadanah
karunyambhonidhistvam jaya jaya bhagavan! sarvalokadhinatha! ॥ 9 ॥

yavadvrddhih kalervai bhavati bata tada kalkirupo’tihinan
mlecchan dharmaikasatrun bharitapururusa nasayisyatyasantan ।
sa tvam satvaikatanam mama matimanisam dehi saure! tadartham
tvatpadabje patitva muhurahamavasah prarthaye padmanabha! ॥ 10 ॥

॥ dasamam dasakam ॥
bhusanesu kila hemavajjagati mrttikavadathava ghate
tantujalavadaho patesvapi rajitadvayarasatmakam ।
sarvasatvahrdayaikasaksinamihatimaya nijavaibhavam
bhavayami hrdaye bhavantamiha padmanabha! paripahi mam ॥ 1 ॥

cinmayambunidhivicirupa! sanakadicintyavimalakrte !
jatikarmagunabhedahina! sakaladimula! jagatam guro ! ।
brahmasankaramukhairameyavipulanubhava! karunanidhe!
bhavayami hrdaye bhavantamiha padmanabha! paripahi mam ॥ 2 ॥

mayayavrtatanurbahih srjasi lokajalamakhilam bhavan
svapnasannibhamidam punassapadi samharannijabaladaho! ।
hanta! kurma iva padamatmani tu dharayatyatha yada tada
darune tamasi vistrte vitimiro lasatyanisamatmana ॥ 3 ॥

devadeva! tanuvanmanobhiriha yatkaromi satatam hare!
tvayyasavahamarpayamyakhilametadisa! paritusyatam ।
tvatpadaikamatirantyajo’pi khalu lokamisvara! punatyaho!
no ramesa! vimukhasayo bhavati viprajatirapi kevalam ॥ 4 ॥

papa esa kila guhitum nija duscaritramiha sarvada
krsna! rama! madhusudanetyanisamalapatyahaha! nisphalam ।
evamisa! tava sevako bhavati ninditah khalajanaih kalau
tadrsam tvanagha! ma krtha varada! mamasimatamavaibhava! ॥ 5 ॥

kastu loka iha nirbhayo bhavati tavakam kila vina padam
satyalokavasati sthito’pi bata na sthiro vasati padmabhuh ।
evamisa sati ka katha parama! papinam tu nirayatmanam
tanmadiya bhavabandhamohamayi! khandaya’nagha! namo’stu te ॥ 6 ॥

bhavayanti hi pare bhavantamayi! caru baddhavimalasanah
nasikagradhrtalocana parama! purakadijitamarutah ।
udgatagramatha cittapadmamayi! bhavayanta iha sadaram
bhanusomasikhimandalopari tu nilaniradasamaprabham ॥ 7 ॥

slaksnanilakutilalakam makarakundaladyutivirajitam
mandahasahrtasarvalokavipulatibharamatimohanam ।
kaustubhena vanamalayapi ca virajitam madanasundaram
kancanabhavasanam bhavantamayi! bhavayanti hrtakalmasah ॥ 8 ॥

jnanamisa! bata! karma bhaktirapi tattrayam bhavadavapakam
jnanayogavisaye’dhikara iha vai viraktajanatahitah ।
karmaniha tu bhavennrnamadhikasaktamanasajusam hare!
ye tu nadhikaviraktasaktahrdaya hi bhaktirayi! taddhita ॥ 9 ॥

deva! vaibhavamajanatadya tava yanmaya nigaditam hare!
ksamyatam khalu samastametadiha modamisa! kuru tavake ।
dirghamayurayi! dehasaukhyamapi vardhatam bhavadanugrahat
pankajabhanayanapado dalaya padmanabha! vijayi bhava! ॥ 10 ॥

॥ iti maharaja svati tirunal viracitam padmanabhasatakam ॥

Also Read:

Sri Padmanabha Shatakam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Padmanabha Shatakam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top