Templesinindiainfo

Best Spiritual Website

Sri Rudra Sahasranama Stotram from Bhringiritisamhita Lyrics in English

Rudrasahasranama Stotram from Bhringiritisamhita in English:

॥ srirudrasahasranamastotram bhrngiritisamhitayam ॥

॥ purvapithika ॥

kailasacalasrngagre ratnasimhasane sthitam ।
parvatya sahitam devam sivam vedantavarnitam ॥ 1 ॥

kadacidbhagavanvisnuh agatya paraya muda ।
tustava vividhaisstotraih bhagavantamumapatim ॥ 2 ॥

mahadeva! mahadeva! mahadeva! dayanidhe! ।
bhavaneva bhavaneva bhavaneva gatirmama ॥ 3 ॥

srastaro’pi prajanam prabalabhavabhayadyam namasyanti devah
yascitte sampravisto’pyavahitamanasam dhyanayuktatmanam ca ।
lokanamadidevah sa jayatu bhagavansribhavanisametah
bibhranah somalekhamahivalayavaram gangacandrau kapalam ॥ 4 ॥

namassivaya sambaya saganaya sasunave ।
sanandine sagangaya savrsaya namo namah ॥ 5 ॥

svarnasanaya saumyaya saktisuladharaya ca ।
namo dikcarmavastnaya isanaya namo namah ॥ 6 ॥

brahmane brahmadehaya namastatpurusaya te ।
namo’ndhakavinasaya aghoraya namo namah ॥ 7 ॥

rudraya pancavaktraya vamadevaya te namah ।
sarvarogavinasaya sadyojataya te namah ॥ 8 ॥

girisaya sudehaya sundaraya namo namah ।
bhimayograsvarupaya vijayaya namo namah ॥ 9 ॥

surasuradhipataye anantaya namo namah ।
suksmaya vahnihastaya varakhatvangadharine ॥ 10 ॥

sivottamaya bhargaya virupaksaya te namah ।
santaya ca tamoghnaya ekanetraya te namah ॥ 11 ॥

bedhase visvarupaya ekarudraya te namah ।
bhaktanukampine’tyartham namaste’stu trimurtaye ॥

srikanthaya namaste’stu rudranam satadharine ॥ 12 ॥

pancasyaya subhasyaya namaste’stu sikhanḍine ।
evam stuto mahadevah praha gambhiraya gira ॥ 13 ॥

kim tavestam mama puro vada visno ! priyamkara ! ।
ityuktah kamalaksastu sivam praha ramapatih ॥ 14 ॥

lokanam raksane tavat niyukto bhavata hyaham ।
tadraksane yathasakto bhaveyam ca tatha kuru ॥ 15 ॥

asuranam vadharthaya balam dehi vapussu me ।
rudranamasahasram ca tadartham vada me prabho ॥ 16 ॥

iti samprarthitastena madhavena mahesvarah ।
provaca rudranamani tanmahatmyasya sangraham ॥ 17 ॥

ajaikapadahirbudhnyah tvasta proktastrtiyagah ।
visvarupaharascaiva bahurupastriyambakah ॥ 18 ॥

aparajitassaptamasca astamasca vrsakapih ।
sambhuh kapardi dasamah raivata ekadasah smrtah ॥ 19 ॥

ityekadasarudranam namani kathitani te ।
jamataramanahuya sivam santim pinakinam ॥ 20 ॥

yajnamarabdhavandaksah mamekam ca satipatim ।
iti vijnaya sankruddhah bhagavansomasekharah ॥ 21 ॥

pralayagriprabho rudrah sahasrasirasanvitah ।
dvisahasrakaro dirghah sakalayudhapaniman ॥ 22 ॥

attahasakaro bhimah dvisahasraksisamyutah ।
mahogranartanabhijnah sarvasamharatanḍavah ॥ 23 ॥

daksadhvaram nasitavan tato devah palayitah ।
atah srirudradevasya pujanatsarvadevatah ॥ 24 ॥

pritasca varadane yah sumukhyasca bhavanti tah ।
tasmattvamapi devesam rudram sampujayadhuna ॥ 25 ॥

tatpujanopakaraya tannamani vadami te ।
srnu tvam sraddhayopetah tannamani varani ca ॥ 26 ॥

ityuktva bhagavandevo visnave prabhavisnave ।
rudrasyarambhamantro’yam pranavah parikirtitah ॥ 27 ॥

tato namasceti param bhagavate ca tatah param ।
rudrayeti tatah pascat mantrakrama udiritah ॥ 28 ॥

pratyaksaram namasatam sahasam kramaso bhavet ।
rudranamam sahasram ca upadisyantardadhe prabhuh ॥ 29 ॥

॥ nyasah ॥

asya srirudrasahasranamastotramahamantrasya ।
bhagavan mahadeva rsih । devigayatrichandah ।
sarvasamharakarta srirudro devata । srimbijam । rum saktih ।
dram kilakam । srirudra prasadasiddhayarthe jape viniyogah ।

Om angusthabhyam namah । nam tarjanibhyam namah ।
mam madhyamabhyam namah । bham anamikabhyam namah ।
gam kanisthikabhyam namah । vam karatalakaraprsthabhyam namah ।

tem hrdayaya namah । rum sirase svaha । dram sikhayai vasat ।
yam kavacaya hum । Om netratrayaya vausat । srim astraya phat ।
bhurbhuvassuvaromiti digbandhah ।

॥ dhyanam ॥

netranam dvisahasrakaih parivrtamatyugracarmambaram
hemabham girisam sahasrasirasam amuktakesanvitam ।
ghantamanḍitapadapadmayugalam nagendrakumbhopari
tisthantam dvisahasrahastamanisam dhyayami rudram param ॥

॥ pancapuja ॥

lam prthivyatmane gandham samarpayami ।
ham akasatmane puspani samarpayami ।
yam vayvatmane dhupamaghrapayami ।
ram vahnyatmane dipam darsayami ।
vam amrtatmane amrtam nivedayami ।
sam sarvatmane sarvopacaransamarpayami ।

sahasranamastotra parayanasamaptau anganyasamatram krtva
dhyatva digvimokam, lamityadi pancapujam ca kuryat ॥

॥ atha srirudrasahasranamastotram ॥

। Om namo bhagavate rudraya ।

Om aim hrim japastutyah Om namah padavacakah ।
Om karakarta comkaravetta comkarabodhakah ॥ 1

Om karakandarasimhah Om karajnanavaridhih ।
Om karakandakurikah Om karavadanojjvalah ॥ 2 ॥

Om karakakudascayam Om karapadavacakah ।
Om karakunḍasaptarcih Om karavalakalpakah ॥ 3 ॥

Om karakokamihirah Om karasriniketanah ।
Om karakanthascomkaraskandhascomkaradoryugah ॥ 4 ॥

Om karacaranadvandvah Om karamanipadukah ।
Om karacaksusconkarasrutisconkarabhruryugah ॥ 5 ॥

Om karajapasupritah Om karaikaparayanah ।
Om karadirghikahamsasconkarajapatarakah ॥ 6 ॥

Om karapadatattvarthah Om karambhodhicandramah ।
Om karapithamadhyasthah Om kararthaprakasakah ॥ 7 ॥

Om karapujyasconkarasthitasconkarasuprabhuh ।
Om karaprsthasconkarakatisconkaramadhyamah ॥ 8 ॥

Om karapetakamanih Om karabharanojjvalah ।
Om karapanjarasukah Om kararnavamauktikah ॥ 9 ॥

Om karabhadrapithasthah Om karastutavigrahah ।
Om karabhanukiranah Om karakamalakarah ॥ 10 ॥

Om karamanidiparcih Om karavrsavahanah ।
Om karamayasarvanga Om karagirijapatih ॥ 11 ॥

Om karamakandavikah Om karadarsabimbitah ।
Om karamurtiscomkaranidhiscomkarasannibhah ॥ 12 ॥

Om karamurdha comkaraphalascomkaranasikah ।
Om karamanḍapavasah Om karanganadipakah ॥ 13 ॥

Om karamauliscomkarakeliscomkaravaridhih ।
Om kararanyaharinah Om karasasisekharah ॥ 14 ॥

Om kararamamandarah Om karabrahmavittamah ।
Om kararupascomkaravacya Om karacintakah ॥ 15 ॥

Om karodyanabarhica Om karasaradambudah ।
Om karavaksascomkara kuksiscomkaraparsvakah ॥ 16 ॥

Om karavedopanisat Om karadhvaradiksitah ।
Om karasekharascaiva tatha comkaravisvakah ॥ 17 ॥

Om karasakyiscomkarajanuscomkaragulphakah ।
Om karasarasarvasvah Om karasumasatpadah ॥ 18 ॥

Om karasaudhanilayah Om karasthananartakah ।
Om karahanurevayam Om karavatu riritah ॥ 19 ॥

Om karajneya evayam tatha comkarapesalah ।
Om nam bijajapapritah Om yom bhammamsvarupakah ॥ 20 ॥

Ompadatitavastvamsah omityekaksaratparah ।
Ompadena ca samstavyah Om karadhyeya eva ca ॥ 21 ॥

Om yam bijajaparadhyah Om karanagaradhipah ।
Om vam tem bijasulabhah Om rum dram bijatatparah ॥ 22 ॥

Om sivayeti sanjapyah Om hrim srim bijasadhakah ।
nakararupo nadanto narayanasamasritah ॥ 23 ॥

nagapravaramadhyastho namaskarapriyo natah ।
nagendrabhusano nagavahano nandivahanah ॥ 24 ॥

nandikesasamaradhyo nandano nandivardhanah ।
narakaklesasamano nimeso nirupadravah ॥ 25 ॥

narasimharcitapadah navanaganisevitah ।
navagraharcitapado navasutravidhanavit ॥ 26 ॥

navacandanaliptango navacandrakaladharah ।
navanita priyaharo nipuno nipunapriyah ॥ 27 ॥

navabrahmarcitapado nagendratanayapriyah ।
navabhasmavidigdhango navabandhavimocakah ॥ 28 ॥

navavastraparidhano navaratnavibhusitah ।
navasiddhasamaradhyo namarupavivarjitah ॥ 29 ॥

nakesapujyo nadatma nirlepo nidhanadhipah ।
nadapriyo nadibharta naranarayanarcitah ॥ 30 ॥

nadabindukalatitah nadabindukalatmakah ।
nadakaro niradharo nisprabho nitivittamah ॥ 31 ॥

nanakratuvidhanajno nanabhistavarapradah ।
namaparayanaprito nanasasravisaradah ॥ 32 ॥

naradadi samaradhyo navadurgarcanapriyah ।
nikhilagama samsevyo nigamacaratatparah ॥ 33 ॥

nicerurniskriyo natho niriho nidhirupakah ।
nityakruddho niranando nirabhaso niramayah ॥ 34 ॥

nityanapayamahima nityabuddho niramkusah ।
nityotsaho nityanityo nityananda svarupakah ॥ 35 ॥

niravadyo nisumbhaghno nadirupo nirisvarah ।
nirmalo nirguno nityo nirapayo nidhipradah ॥ 36 ॥

nirvikalpo nirgunastho nisangi nilalohitah ।
niskalamko nismapanco nirdvandvo nirmalaprabhah ॥ 37 ॥

nistulo nilacikuro nissango nityamangalah ।
nipapriyo nityapurno nityamangalavigrahah ॥ 38 ॥

nilagrivo nirupamo nityasuddho niranjanah ।
naimittikarcanaprito navarsiganasevitah ॥ 39 ॥

naimisaranyanilayo nilajimutanisvanah ।
makararupo mantratma mayatito mahanidhih ॥ 40 ॥

makutangadakeyurakamkanadipariskrtah ।
manimanḍapamadhyastho mrḍaniparisevitah ॥ 41 ॥

madhuro madhuranatho minaksipranavallabhah ।
manonmano mahesvaso mandhanrpati pujitah ॥ 42 ॥

mayaskaro mrḍo mrgyo mrgahasto mrgapriyah ।
malayastho mandarastho malayanilasevitah ॥ 43 ॥

mahakayo mahavaktro mahadamstro mahahanuh ।
mahakailasanilayo mahakarunyavaridhih ॥ 44 ॥

mahaguno mahotsaho mahamangalavigrahah ।
mahajanurmahajangho mahapado mahanakhah ॥ 45 ॥

mahadharo mahadhiro mangalo mangalapradah ।
mahadhrtirmahameghah mahamantro mahasanah ॥ 46 ॥

mahapapaprasamano mitabhasi madhupradah ।
mahabuddhirmahasiddhirmahayogi mahesvarah ॥ 47 ॥

mahabhisekasantusto mahakalo mahanatah ।
mahabhujo mahavaksah mahakuksirmahakatih ॥ 48 ॥

mahabhutiprado manyo munibrnda nisevitah ।
mahavirendravarado mahalavanyasevadhih ॥ 49 ॥

matrmanḍalasamsevyah mantratantratmako mahan ।
madhyandinasavastutyo makhadhvamsi mahesvarah ॥ 50 ॥

mayabijajapapritah masannapritamanasah ।
martanḍabhairavaradhyo moksado mohinipriyah ॥ 51।

martanḍamanḍalasthasca mandarakusumapriyah ।
mithilapura samsthano mithilapatipujitah ॥ 52 ॥

mithyajagadadhisthano mihiro merukarmukah ।
mudgaudanapriyo mitro mayobhurmantravittamah ॥ 53 ॥

muladharasthito mugdho manipuranivasakah ।
mrgakso mahisaruḍho mahisasuramardanah ॥ 54 ॥

mrgankasekharo mrtyunjayo mrtyuvinasakah ।
merusrngagranilayo mahasanto mahistutah ॥ 55 ॥

maunjibaddhasca maghavanmaheso mangalapradah ।
manjumanjiracarano mantripujyo madapahah ॥ 56 ॥

mambija japasantustah mayavi maramardanah ।
bhaktakalpatarurbhagyadata bhavarthagocarah ॥ 57 ॥

bhaktacaitanyanilayo bhagyarogyapradayakah ।
bhaktapriyo bhaktigamyo bhaktavasyo bhayapahah ॥ 58 ॥

bhaktestadata bhaktartibhanjano bhaktaposakah ।
bhadrado bhanguro bhismo bhadrakalipriyankarah ॥ 59 ॥

bhadrapithakrtavaso bhuvantirbhadravahanah ।
bhavabhitiharo bhargo bhargavo bharatipriyah ॥ 60 ॥

bhavyo bhavo bhavaniso bhutatma bhutabhavanah ।
bhasmasurestado bhuma bharta bhusuravanditah ॥ 61 ॥

bhagirathipriyo bhaumo bhagirathasamarcitah ।
bhanukotipratikasah bhaganetravidaranah ॥ 62 ॥

bhalanetragnisandagdhamanmatho bhubhrdasrayah ।
bhasapatistuto bhasvan bhavahetirbhayamkarah ॥ 63 ॥

bhaskaro bhaskararadhyo bhaktacittapaharakah ।
bhimakarma bhimavarma bhutibhusanabhusitah ॥ 64 ॥

bhimaghantakaro bhanḍasuravidhvamsanotsukah ।
bhumbharavapriyo bhrunahatyapatakanasanah ॥ 65 ॥

bhutakrd bhutabhrdbhavo bhisano bhitinasanah ।
bhutavrataparitrata bhitabhitabhayapahah ॥ 66 ॥

bhutadhyakso bharadvajo bharadvajasamasritah ।
bhupatitvaprado bhimo bhairavo bhimanisvanah ॥ 67 ॥

bhubharottarano bhrngiriratisevyapadambujah ।
bhumido bhutido bhutirbhavaranyakutharakah ॥ 68 ॥

bhurbhuvassvah patih bhupo bhinḍivalabhusunḍibhrt ।
bhulokavasi bhulokanivasijanasevitah ॥ 69 ॥

bhusuraraghanaprito bhusurestaphalapradah ।
bhusureḍyo bhusureso bhutabhetala sevitah ॥ 70 ॥

bhairavastakasamsevyo bhairavo bhumijarcitah ।
bhogado bhogabhugbhogyo bhogibhusanabhusitah ॥ 71 ॥

bhogamargaprado bhogi bhogikunḍalamanḍitah ।
bhogamoksaprado bhokta bhiksacaranatatparah ॥ 72 ॥

gakararupo ganapo gunatito guhapriyah ।
gajacarmaparidhano gambhiro gadhipujitah ॥ 73 ॥

gajananapriyo gaurivallabho giriso gunah ।
gano grtso grtsapatirgaruḍagrajapujitah ॥ 74 ॥

gadadyayudhasampanno gandhamalyavibhusitah ।
gayaprayaganilayo guḍakesaprapujitah ॥ 75 ॥

garvatito ganḍapatirganako ganagocarah ।
gayatrimantrajanako giyamanaguno guruh ॥ 76 ॥

gunajneyo gunadhyeyo gopta godavaripriyah ।
gunakaro gunatito gurumanḍalasevitah ॥ 77 ॥

gunadharo gunadhyakso garvito ganalolupah ।
gunatrayatma guhyasca gunatrayavibhavitah ॥ 78 ॥

gurudhyatapadadvandvo giriso gunagocarah ।
guhavaso guhadhyakso guḍannapritamanasah ॥ 79 ॥

guḍhagulpho guḍhatanurgajaruḍho gunojjvalah ।
guḍhapadapriyo guḍho gauḍapadanisevitah ॥ 80 ॥

gotranatatparo grismo gispatirgopatistatha ।
gorocanapriyo gupto gomatrparisevitah ॥ 81

govindavallabho gangajuto govindapujitah ।
gostyo grhyo guhantastho gahvarestho gadantakrt ॥ 8

gosavasaktahrdayo gopriyo godhanapradah ।
gohatyadiprasamano gotri gaurimanoharah ॥ 83 ॥

gangasnanapriyo gargo gangasnanaphalapradah ।
gandhapriyo gitapado gramanirgahano girih ॥ 84

gandharvaganasuprito gandharvapsarasam priyah ।
gandharvasevyo gandharvo gandharvakulabhusanah ॥ 85 ॥

gambijajapasuprito gayatrijapatatparah ।
gambhiravakyo gaganasamarupo giripriyah ॥ 86 ॥

gambhirahrdayo geyo gambhiro garvanasanah ।
gangeyabharanaprito gunajno gunavanguhah ॥ 87 ॥

vakararupo varado vagiso vasudo vasuh ।
vajri vajrapriyo visnuh vitarago virocanah ॥ 88 ॥

vandyo varenyo visvatma varuno vamano vapuh ।
vasyo vasamkaro vatyo vastavyo vastupo vidhih ॥ 89 ॥

vacamagocaro vagmi vacaspatyapradayakah ।
vamadevo vararoho vighneso vighnanasakah ॥ 90 ॥

varirupo vayurupo vairivirya vidaranah ।
viklabo vihvalo vyaso vyasasutrarthagocarah ॥ 91 ॥

viprapriyo viprarupo vipraksipraprasadakah ।
vipraradhanasantusto viprestaphaladayakah ॥ 92 ॥

vibhakarastuto viro vinayakanamaskrtah ।
vibhurvibhrajitatanurvirupakso vinayakah ॥ 93 ॥

viragijanasamstutyo viragi vigatasprhah ।
virincapujyo vikranto vadanatrayasamyutah ॥ 94 ॥

visrmkhalo viviktastho vidvanvaktracatustayah ।
visvapriyo visvakarta vasatkarapriyo varah ॥ 95 ॥

visvamurtirvisvakirtirvisvavyapi viyatprabhuh ।
visvasrasta visvagopta visvabhokta visesavit ॥ 96 ॥

visnupriyo viyadrupo viraḍrupo vibhavasuh ।
viragosthipriyo vaidyo vadanaikasamanvitah ॥ 97 ॥

virabhadro virakarta viryavanvaranartihrt ।
vrsamko vrsabharuḍho vrkseso vindhyamardanah ॥ 98 ॥

vedantavedyo vedatma vadanadvayasobhitah ।
vajradamstro vajranakho vandarujanavatsalah ॥ 99 ॥

vandyamanapadadvandvo vakyajno vaktrapancakah ।
vambijajapasantusto vakpriyo vamalaucanah ॥ 100 ॥

vyomakeso vidhanajno visabhaksanatatparah ।
takararupastadrupastatpadarthasvarupakah ॥ 101 ॥

tatillatasamarucistattvajnanaprabodhakah ।
tattvamasyadivakyartha stapodanaphalapradah ॥ 102 ॥

tattvajnastattvanilayastattvavacyastaponidhih ।
tattvasanastatsaviturjapasantustamanasah ॥ 103 ॥

tantrayantratmakastantri tantrajnastanḍavapriyah ।
tantrilayavidhanajnastantramargapradarsakah ॥ 104 ॥

tapasyadhyananiratastapasvi tapasapriyah ।
tapolokajanastutyastapasvijanasevitah ॥ 105 ॥

tarunastaranastarastaradhipanibhananah ।
tarunadityasamkasastaptakancanabhusanah ॥ 106 ॥

taladibhuvanantasthastattvamarthasvarupakah ।
tamravaktrastamracaksustamrajihvastanudarah ॥ 107 ॥

tarakasuravidhvamsi tarakastaralocanah ।
taranathakalamaulistaranathasamudyutih ॥ 108 ॥

tarksyakastarksyavinutastvasta trailokyasundarah ।
tambulapuritamukhastaksa tamradharastanuh ॥ 109 ॥

tilaksatapriyastristhastattvasaksi tamogunah ।
turangavahanaruḍhastuladanaphalapradah ॥ 110 ॥

tulasibilvanirgunḍijambiramalakapriyah ।
tulamaghasnanatustastustatustaprasadanah ॥ 111 ॥

tuhinacalasamkasastamalakusumakrtih ।
tungabhadratiravasi tustabhaktestadayakah ॥ 112 ॥

tomaradyayudhadharastusaradrisutapriyah ।
tositakhiladaityaughastrikalajnamunipriyah ॥ 113 ॥

trayimayastrayivedyastrayivandyastrayitanuh ।
trayyantanilayastattvanidhistamrastamopahah ॥ 114 ॥

trikalapujanapritastilannapritamanasah ।
tridhama tiksnaparasuh tiksnesustejasam nidhih ॥ 115 ॥

trilokaraksakastretayajanapritamanasah ।
trilokavasi triguno dvinetrastridasadhipah ॥ 116 ॥

trivargadastrikalajnastrptidastumburustutah ।
trivikramastrilokatma trimurtistripurantakah ॥ 117 ॥

trisulabhisanastivrastirthyastiksnavarapradah ।
raghustutapadadvandvo ravyadigrahasamstutah ॥ 118 ॥

rajatacalasrngagranilayo rajataprabhah ।
ratapriyo rahahpujyo ramaniyagunakarah ॥ 119 ॥

rathakaro rathapatih ratho ratnakarapriyah ।
rathotsavapriyo rasyo rajogunavinasakrt ॥ 120 ॥

ratnaḍolotsavaprito ranatkimkinimekhalah ।
ratnado rajako ragi rangavidyavisaradah ॥ 121 ॥

ratnapujanasantusto ratnasanusarasanah ।
ratnamanḍapamadhyastho ratnagraiveyakunḍalah ॥ 122 ॥

ratnakarastuto ratnapithastho ranapanḍitah ।
ratnabhisekasantusto ratnakancanabhusanah ॥ 123 ॥

ratnanguliyavalayo rajatkarasaroruhah ।
ramapatistuto ramyo rajamanḍalamadhyagah ॥ 124 ॥

ramavanisamaradhyo rajyado ratnabhusanah ।
rambhadisundarisevyo raksoha rakinipriyah ॥ 125 ॥

ravicandragninayano ratnamalyambarapriyah ।
ravimanḍalamadhyastho ravikotisamaprabhah ॥ 126 ॥

rakenduvadano ratrincarapranapaharakah ।
rajarajapriyo raudro ruruhasto rurupriyah ॥ 127 ॥

rajarajesvaro rajapujito rajyavardhanah ।
ramarcitapadadvandvo ravanarcitavigrahah ॥ 128 ॥

rajavasyakaro raja rasikrtajagattrayah ।
rajivacarano rajasekharo ravilocanah ॥ 129 ॥

rajivapuspasamkaso rajivakso ranotsukah ।
ratrincarajanadhyakso ratrincaranisevitah ॥ 130 ॥

radhamadhavasamsevyo radhamadhavavallabhah ।
rukmangadastuto rudro rajassatvatamomayah ॥ 131 ॥

rudramantrajapaprito rudramanḍalasevitah ।
rudraksajapasupito rudralokapradayakah ॥ 132 ॥

rudraksamalabharano rudraniprananayakah ।
rudranipujanaprito rudraksamakutojvalah ॥ 133 ॥

rurucarmaparidhano rukmangadapariskrtah ।
rephasvarupo rudratma rudradhyayajapapriyah ॥ 134 ॥

renukavarado ramo rupahino ravistutah ।
revanaditiravasi rohinipativallabhah ॥ 135 ॥

rogeso rogasamano raido raktabalipriyah ।
rambijajapasantusto rajivakusumapriyah ॥ 136 ॥

rambhaphalapriyo raudradrk raksakara rupavan ।
dakararupo deveso darasmeramukhambujah ॥ 137 ॥

darandolitadirghakso dronapusparcanapriyah ।
daksaradhyo daksakanyapatirdaksavarapradah ॥ 138 ॥

daksinadaksinaradhyo daksinamurtirupabhrt ।
daḍimibijaradano daḍimikusumapriyah ॥ 139

danto daksamakhadhvamsi danḍo damayita damah ।
daridryadhvamsako data dayalurdanavantakah ॥ 140

darukaranyanilayo dasadikpalapujitah ।
daksayanisamaradhyo danujarirdayanidhih ॥ 141

divyayudhadharo divyamalyambaravibhusanah ।
digambaro danarupo durvasamunipujitah ॥ 142 ॥

divyantariksagamano duradharso dayatmakah ।
dugdhabhisecanaprito duhkhadosavivarjitah ॥ 143 ॥

duracaraprasamano dugdhannapritamanasah ।
durlabho durgamo durgo duhkhahanta durartiha ॥ 144 ॥

durvasa dustabhayado durjayo duratiktamah ।
dustahanta devasainyapatirdambhavivarjitah ॥ 145 ॥

duhsvapnanasano dustaduro durvaravittamah ।
durvayugmasamaradhyo dutturakusumapriyah ॥ 146 ॥

devagangajatajuto devatapranavallabhah ।
devatartiprasamano dinadainyavimocanah ॥ 147 ॥

devadevo daityaguruh danḍanathaprapujitah ।
devabhogyo devayogyo diptamurtirdivaspatih ॥ 148 ॥

devarsivaryo devarsivandito devabhogadah ।
devadidevo devejyo daityadarpanisudanah ॥ 149 ॥

devasuraganadhyakso devasuraganagranih ।
devasura tapastusto devasuravarapradah ॥ 150 ॥

devasuresvararadhyo devantakavarapradah ।
devasuresvaro devo devasuramahesvarah ॥ 151 ॥

devendraraksako dirgho devavrndanisevitah ।
desakalaparijnata desopadravanasakah ॥ 152 ॥

dosakarakalamaulirdurvarabhujavikramah ।
danḍakaranyanilayo danḍi danḍaprasadakah ॥ 153 ॥

danḍanitirduravaso dyoto durmatinasanah ।
dvandvatito dirghadarsi danadhyakso dayaparah ॥ 154 ॥

yakararupo yantratma yantraradhanatatparah ।
yajamanadyastamurtiryaminicaradarpaha ॥ 155 ॥

yajurvedapriyo yuddhamarmajno yuddhakausalah ।
yatnasadhyo yastidharo yajamanapriyo yajuh ॥ 156 ॥

yathartharupo yugakrdyugarupo yugantakrt ।
yathoktaphalado yosapujanapritamanasah ॥ 157 ॥

yadrcchalabhasantusto yacakartinisudanah ।
yantrasano yantramayo yantramantrasvarupakah ॥ 158 ॥

yamarupo yamarupo yamabadhanivartakah ।
yamadiyoganirato yogamargapradarsakah ॥ 159 ॥

yavaksatarcanarato yavacihnitapadukah ।
yaksarajasakho yajno yakseso yaksapujitah ॥ 160 ॥

yaksaraksasasamsevyo yatudhanavarapradah ।
yajnaguhyo yajnakarta yajamanasvarupakah ॥ 161 ॥

yajnantakrdyajnapujyo yajnabhugyajnavahanah ।
yagapriyo yanasevyo yuva yauvanagarvitah ॥ 162 ॥

yatayatadirahito yatidharmaparayanah ।
yatrapriyo yamiyamyadanḍapasanikrntanah ॥ 163 ॥

yatraphalaprado yukto yasasvi yamunapriyah ।
yadahpatiryajnapatiryatiryajnaparayanah ॥ 164 ॥

yadavanam priyo yoddha yodharandhana tatparah ।
yamapujanasantusto yositsangavivarjitah ॥ 165 ॥

yaminipatisamsevyo yoginiganasevitah ।
yayajuko yugavarto yacnarupo yathestadah ॥ 166 ॥

yavaudanapritacitto yonistho yaminipriyah ।
yajnavalkyapriyo yajva yajneso yajnasadhanah ॥ 167 ॥

yogamayamayo yogamayasamvrtavigrahah ।
yogasiddho yogisevyo yoganandasvarupakah ॥ 168 ॥

yogaksemakaro yogaksemadata yasaskarah ।
yogi yogasanaradhyo yogango yogasangrahah ॥ 169 ॥

yogisvaresvaro yogyo yogadata yugandharah ।
yositpriyo yadupatiryosardhikrtavigrahah ॥ 170 ॥

yambijajapasantusto yantreso yantrasadhanah ।
yantramadhyasthito yantri yogisvarasamasritah ॥ 171 ॥

॥ uttarapithika ॥

etatte kathitam visno rudranamasahasrakam ।
sravanatpathanaccaiva mananacca phalapradam ॥ 1 ॥

dharmarthikamamoksakhya caturvargaphalapradam ।
vidyakami suvidyam ca labhate natra samsayah ॥ 2 ॥

putrarthi labhate putram kanyarthi phalamasnute ।
vijayarthi vijayam caika grharthi grhamapnuyat ॥ 3 ॥

pustim balam yaso varco dirghamayusca vindate ।
sarvajvaravinasaya etannamasahasrakam ॥ 4 ॥

pathitva pathayitva va mucyate jvarapiḍanat ।
paramantrakrtaddosat raksatidam na samsayah ॥ 5 ॥

sarvagranthivinasaya pathennamasahasrakam ।
sarvagrahavinasartham japedetatsahasrakam ॥ 6 ॥

apamrtyubhayam nasti anekavisanasanam ।
nahi corabhayam tasya namasahasrapathinah ॥ 7 ॥

sarvapuspaissamabhyarcya sarvasiddhimavapnuyat ।
tridalaih bilvapatraisca acchidraih komalaih navaih ॥ 8 ॥

rudrarpanam yah karoti sarvadosatpramucyate ।
astamyam purnimayam ca amayam ca visesatah ॥ 9 ॥

ardrayam ca pradose ca somavare gurordine ।
yah pathitva carcanam ca kurute sa ca manavah ॥ 10 ॥

sa sarvakamanlabhate vagyato niyami sucih ।
sarvasaubhagyamapnoti ksemarogyam sukham param ॥ 11 ॥

caitre damanakaih puja vaisakhe gandhavaribhih ।
jyesthe tu triphalaih pakvaih asaḍhe ksiramujanam ॥ 12 ॥

sravanyam sarkarabhih syat guḍapupaisca bhadrade ।
annairasvayuje masi kartikyam dipamalaya ॥ 13 ॥

margasirse ghrtaih puja pause ceksurasairapi ।
ajyardrakambalairmaghe phalgune dadhibhirbhavet ॥ 14 ॥

ittham dvadasamasesu purnimayam visesatah ।
mahesvarasya pujam yah kurute bhaktisasamyutah ॥ 15 ॥

sarvankamanavapnoti sivasayujyamapnuyat ।
mangalanam mangalam ca etannamasahasrakam ॥ 16 ॥

surupam gunasampannam kanya ca labhate patim ।
dirghasaumangalyamapnoti mangalanam paramparam ॥ 17 ॥

॥ iti sribhrngiritisamhitayam sivavisnusamvade
sivotkarsaprakarane srirudrasahasranamastotram sampurnam ॥

Also Read:

Sri Rudra Sahasranama Stotram from Bhringiritisamhita in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Rudra Sahasranama Stotram from Bhringiritisamhita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top