Templesinindiainfo

Best Spiritual Website

Sri Rudra Sahasranama Stotram from Bhringiritisamhita Lyrics in Hindi

Rudrasahasranama Stotram from Bhringiritisamhita in Hindi:

॥ श्रीरुद्रसहस्रनामस्तोत्रं भृङ्गिरिटिसंहितायाम् ॥

॥ पूर्वपीठिका ॥

कैलासाचलश‍ृङ्गाग्रे रत्नसिंहासने स्थितम् ।
पार्वत्या सहितं देवं शिवं वेदान्तवर्णितम् ॥ १ ॥

कदाचिद्भगवान्विष्णुः आगत्य परया मुदा ।
तुष्टाव विविधैस्स्तोत्रैः भगवन्तमुमापतिम् ॥ २ ॥

महादेव! महादेव! महादेव! दयानिधे! ।
भवानेव भवानेव भवानेव गतिर्मम ॥ ३ ॥

स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवाः
यश्चित्ते सम्प्रविष्टोऽप्यवहितमनसां ध्यानयुक्तात्मनां च ।
लोकानामादिदेवः स जयतु भगवन्श्रीभवानीसमेतः
बिभ्राणः सोमलेखामहिवलयवरं गाङ्गचन्द्रौ कपालम् ॥ ४ ॥

नमश्शिवाय साम्बाय सगणाय ससूनवे ।
सनन्दिने सगङ्गाय सवृषाय नमो नमः ॥ ५ ॥

स्वर्णासनाय सौम्याय शक्तिशूलधराय च ।
नमो दिक्चर्मवस्त्नाय ईशानाय नमो नमः ॥ ६ ॥

ब्रह्मणे ब्रह्मदेहाय नमस्तत्पुरुषाय ते ।
नमोऽन्धकविनाशाय अघोराय नमो नमः ॥ ७ ॥

रुद्राय पञ्चवक्त्राय वामदेवाय ते नमः ।
सर्वरोगविनाशाय सद्योजाताय ते नमः ॥ ८ ॥

गिरिशाय सुदेहाय सुन्दराय नमो नमः ।
भीमायोग्रस्वरूपाय विजयाय नमो नमः ॥ ९ ॥

सुरासुराधिपतये अनन्ताय नमो नमः ।
सूक्ष्माय वह्निहस्ताय वरखट्वाङ्गधारिणे ॥ १० ॥

शिवोत्तमाय भर्गाय विरूपाक्षाय ते नमः ।
शान्ताय च तमोघ्नाय एकनेत्राय ते नमः ॥ ११ ॥

बेधसे विश्वरूपाय एकरुद्राय ते नमः ।
भक्तानुकम्पिनेऽत्यर्थं नमस्तेऽस्तु त्रिमूर्तये ॥

श्रीकण्ठाय नमस्तेऽस्तु रुद्राणां शतधारिणे ॥ १२ ॥

पञ्चास्याय शुभास्याय नमस्तेऽस्तु शिखण्डिने ।
एवं स्तुतो महादेवः प्राह गम्भीरया गिरा ॥ १३ ॥

किं तवेष्टं मम पुरो वद विष्णो ! प्रियंकर ! ।
इत्युक्तः कमलाक्षस्तु शिवं प्राह रमापतिः ॥ १४ ॥

लोकानां रक्षणे तावत् नियुक्तो भवता ह्यहम् ।
तद्रक्षणे यथाशक्तो भवेयं च तथा कुरु ॥ १५ ॥

असुराणां वधार्थाय बलं देहि वपुष्षु मे ।
रुद्रनामसहस्रं च तदर्थं वद मे प्रभो ॥ १६ ॥

इति सम्प्रार्थितस्तेन माधवेन महेश्वरः ।
प्रोवाच रुद्रनामानि तन्माहात्म्यस्य सङ्ग्रहम् ॥ १७ ॥

अजैकपादहिर्बुध्न्यः त्वष्टा प्रोक्तस्तृतीयगः ।
विश्वरूपहरश्चैव बहुरूपस्त्रियम्बकः ॥ १८ ॥

अपराजितस्सप्तमश्च अष्टमश्च वृषाकपिः ।
शम्भुः कपर्दी दशमः रैवत एकादशः स्मृतः ॥ १९ ॥

इत्येकादशरुद्राणां नामानि कथितानि ते ।
जामातारमनाहूय शिवं शान्तिं पिनाकिनम् ॥ २० ॥

यज्ञमारब्धवान्दक्षः मामेकं च सतीपतिम् ।
इति विज्ञाय सङ्क्रुद्धः भगवान्सोमशेखरः ॥ २१ ॥

प्रलयाग्रिप्रभो रुद्रः सहस्रशिरसान्वितः ।
द्विसहस्रकरो दीर्घः सकलायुधपाणिमान् ॥ २२ ॥

अट्टहासकरो भीमः द्विसहस्राक्षिसंयुतः ।
महोग्रनर्तनाभिज्ञः सर्वसंहारताण्डवः ॥ २३ ॥

दक्षाध्वरं नाशितवान् ततो देवाः पलायिताः ।
अतः श्रीरुद्रदेवस्य पूजनात्सर्वदेवताः ॥ २४ ॥

प्रीताश्च वरदाने याः सुमुख्यश्च भवन्ति ताः ।
तस्मात्त्वमपि देवेशं रुद्रं सम्पूजयाधुना ॥ २५ ॥

तात्पूजनोपकाराय तन्नामानि वदामि ते ।
श‍ृणु त्वं श्रद्धयोपेतः तन्नामानि वराणि च ॥ २६ ॥

इत्युक्त्वा भगवान्देवो विष्णवे प्रभविष्णवे ।
रुद्रस्यारम्भमन्त्रोऽयं प्रणवः परिकीर्तितः ॥ २७ ॥

ततो नमश्चेति परं भगवते च ततः परम् ।
रुद्रायेति ततः पश्चात् मन्त्रक्रम उदीरितः ॥ २८ ॥

प्रत्यक्षरं नामशतं सहसं क्रमशो भवेत् ।
रुद्रनामां सहस्रं च उपदिश्यान्तर्दधे प्रभुः ॥ २९ ॥

॥ न्यासः ॥

अस्य श्रीरुद्रसहस्रनामस्तोत्रमहामन्त्रस्य ।
भगवान् महादेव ऋषिः । देवीगायत्रीछन्दः ।
सर्वसंहारकर्ता श्रीरुद्रो देवता । श्रींबीजम् । रुं शक्तिः ।
द्रं कीलकम् । श्रीरुद्र प्रसादसिद्धयर्थे जपे विनियोगः ।

ॐ अङ्गुष्ठाभ्यां नमः । नं तर्जनीभ्यां नमः ।
मं मध्यमाभ्यां नमः । भं अनामिकाभ्यां नमः ।
गं कनिष्ठिकाभ्यां नमः । वं करतलकरपृष्ठाभ्यां नमः ।

तें हृदयाय नमः । रुं शिरसे स्वाहा । द्रां शिखायै वषट् ।
यं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । श्रीं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

॥ ध्यानम् ॥

नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं
हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् ।
घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि
तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥

॥ पञ्चपूजा ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान्समर्पयामि ।

सहस्रनामस्तोत्र पारायणसमाप्तौ अङ्गन्यासमात्रं कृत्वा
ध्यात्वा दिग्विमोकं, लमित्यादि पञ्चपूजां च कुर्यात् ॥

॥ अथ श्रीरुद्रसहस्रनामस्तोत्रम् ॥

। ॐ नमो भगवते रुद्राय ।

ॐ ऐं ह्रीं जपस्तुत्यः ॐ नमः पदवाचकः ।
ॐकारकर्ता चोंकारवेत्ता चोंकारबोधकः ॥ १

ॐकारकन्दरासिंहः ॐकारज्ञानवारिधिः ।
ॐकारकन्दाकुरिकः ॐकारवदनोज्ज्वलः ॥ २ ॥

ॐकारकाकुदश्चायं ॐकारपदवाचकः ।
ॐकारकुण्डसप्तार्चिः ॐकारावालकल्पकः ॥ ३ ॥

ॐकारकोकमिहिरः ॐकारश्रीनिकेतनः ।
ॐकारकण्ठश्चोंकारस्कन्धश्चोंकारदोर्युगः ॥ ४ ॥

ॐकारचरणद्वन्द्वः ॐकारमणिपादुकः ।
ॐकारचक्षुश्चोञ्कारश्रुतिश्चोञ्कारभ्रूर्युगः ॥ ५ ॥

ॐकारजपसुप्रीतः ॐकारैकपरायणः ।
ॐकारदीर्घिकाहंसश्चोञ्कारजपतारकः ॥ ६ ॥

ॐकारपदतत्त्वार्थः ॐकाराम्भोधिचन्द्रमाः ।
ॐकारपीठमध्यस्थः ॐकारार्थप्रकाशकः ॥ ७ ॥

ॐकारपूज्यश्चोञ्कारस्थितश्चोञ्कारसुप्रभुः ।
ॐकारपृष्ठश्चोञ्कारकटिश्चोञ्कारमध्यमः ॥ ८ ॥

ॐकारपेटकमणिः ॐकाराभरणोज्ज्वलः ।
ॐकारपञ्जरशुकः ॐकारार्णवमौक्तिकः ॥ ९ ॥

ॐकारभद्रपीठस्थः ॐकारस्तुतविग्रहः ।
ॐकारभानुकिरणः ॐकारकमलाकरः ॥ १० ॥

ॐकारमणिदीपार्चिः ॐकारवृषवाहनः ।
ॐकारमयसर्वाङ्ग ॐकारगिरिजापतिः ॥ ११ ॥

ॐकारमाकन्दविकः ॐकारादर्शबिम्बितः ।
ॐकारमूर्तिश्चोंकारनिधिश्चोंकारसन्निभः ॥ १२ ॥

ॐकारमूर्धा चोंकारफालश्चोंकारनासिकः ।
ॐकारमण्डपावासः ॐकाराङ्गणदीपकः ॥ १३ ॥

ॐकारमौलिश्चोंकारकेलिश्चोंकारवारिधिः ।
ॐकारारण्यहरिणः ॐकारशशिशेखरः ॥ १४ ॥

ॐकाराराममन्दारः ॐकारब्रह्मवित्तमः ।
ॐकाररूपश्चोंकारवाच्य ॐकारचिन्तकः ॥ १५ ॥

ॐकारोद्यानबर्हीच ॐकारशरदम्बुदः ।
ॐकारवक्षाश्चोंकार कुक्षिश्चोंकारपार्श्वकः ॥ १६ ॥

ॐकारवेदोपनिषत् ॐकाराध्वरदीक्षितः ।
ॐकारशेखरश्चैव तथा चोंकारविश्वकः ॥ १७ ॥

ॐकारसक्यिश्चोंकारजानुश्चोंकारगुल्फकः ।
ॐकारसारसर्वस्वः ॐकारसुमषट्पदः ॥ १८ ॥

ॐकारसौधनिलयः ॐकारास्थाननर्तकः ।
ॐकारहनुरेवायं ॐकारवटु रीरितः ॥ १९ ॥

ॐकारज्ञेय एवायं तथा चोंकारपेशलः ।
ॐ नं बीजजपप्रीतः ॐ यों भंमंस्वरूपकः ॥ २० ॥

ॐपदातीतवस्त्वंशः ओमित्येकाक्षरात्परः ।
ॐपदेन च संस्तव्यः ॐकारध्येय एव च ॥ २१ ॥

ॐ यं बीजजपाराध्यः ॐकारनगराधिपः ।
ॐ वं तें बीजसुलभः ॐ रुं द्रां बीजतत्परः ॥ २२ ॥

ॐ शिवायेति सञ्जप्यः ॐ ह्रीं श्रीं बीजसाधकः ।
नकाररूपो नादान्तो नारायणसमाश्रितः ॥ २३ ॥

नगप्रवरमध्यस्थो नमस्कारप्रियो नटः ।
नगेन्द्रभूषणो नागवाहनो नन्दिवाहनः ॥ २४ ॥

नन्दिकेशसमाराध्यो नन्दनो नन्दिवर्धनः ।
नरकक्लेशशमनो निमेषो निरुपद्रवः ॥ २५ ॥

नरसिंहार्चितपदः नवनागनिषेवितः ।
नवग्रहार्चितपदो नवसूत्रविधानवित् ॥ २६ ॥

नवचन्दनलिप्ताङ्गो नवचन्द्रकलाधरः ।
नवनीत प्रियाहारो निपुणो निपुणप्रियः ॥ २७ ॥

नवब्रह्मार्चितपदो नगेन्द्रतनयाप्रियः ।
नवभस्मविदिग्धाङ्गो नवबन्धविमोचकः ॥ २८ ॥

नववस्त्रपरीधानो नवरत्नविभूषितः ।
नवसिद्धसमाराध्यो नामरूपविवर्जितः ॥ २९ ॥

नाकेशपूज्यो नादात्मा निर्लेपो निधनाधिपः ।
नादप्रियो नदीभर्ता नरनारायणार्चितः ॥ ३० ॥

नादबिन्दुकलातीतः नादबिन्दुकलात्मकः ।
नादाकारो निराधारो निष्प्रभो नीतिवित्तमः ॥ ३१ ॥

नानाक्रतुविधानज्ञो नानाभीष्टवरप्रदः ।
नामपारायणप्रीतो नानाशास्रविशारदः ॥ ३२ ॥

नारदादि समाराध्यो नवदुर्गार्चनप्रियः ।
निखिलागम संसेव्यो निगमाचारतत्परः ॥ ३३ ॥

निचेरुर्निष्क्रियो नाथो निरीहो निधिरूपकः ।
नित्यक्रुद्धो निरानन्दो निराभासो निरामयः ॥ ३४ ॥

नित्यानपायमहिमा नित्यबुद्धो निरंकुशः ।
नित्योत्साहो नित्यनित्यो नित्यानन्द स्वरूपकः ॥ ३५ ॥

निरवद्यो निशुम्भघ्नो नदीरूपो निरीश्वरः ।
निर्मलो निर्गुणो नित्यो निरपायो निधिप्रदः ॥ ३६ ॥

निर्विकल्पो निर्गुणस्थो निषङ्गी नीललोहितः ।
निष्कलंको निष्मपञ्चो निर्द्वन्द्वो निर्मलप्रभः ॥ ३७ ॥

निस्तुलो नीलचिकुरो निस्सङ्गो नित्यमङ्गलः ।
नीपप्रियो नित्यपूर्णो नित्यमङ्गलविग्रहः ॥ ३८ ॥

नीलग्रीवो निरुपमो नित्यशुद्धो निरञ्जनः ।
नैमित्तिकार्चनप्रीतो नवर्षिगणसेवितः ॥ ३९ ॥

नैमिशारण्यनिलयो नीलजीमूतनिस्वनः ।
मकाररूपो मन्त्रात्मा मायातीतो महानिधिः ॥ ४० ॥

मकुटाङ्गदकेयूरकंकणादिपरिष्कृतः ।
मणिमण्डपमध्यस्थो मृडानीपरिसेवितः ॥ ४१ ॥

मधुरो मधुरानाथो मीनाक्षीप्राणवल्लभः ।
मनोन्मनो महेष्वासो मान्धानृपति पूजितः ॥ ४२ ॥

मयस्करो मृडो मृग्यो मृगहस्तो मृगप्रियः ।
मलयस्थो मन्दरस्थो मलयानिलसेवितः ॥ ४३ ॥

महाकायो महावक्त्रो महादंष्ट्रो महाहनुः ।
महाकैलासनिलयो महाकारुण्यवारिधिः ॥ ४४ ॥

महागुणो महोत्साहो महामङ्गलविग्रहः ।
महाजानुर्महाजङ्घो महापादो महानखः ॥ ४५ ॥

महाधारो महाधीरो मङ्गलो मङ्गलप्रदः ।
महाधृतिर्महामेघः महामन्त्रो महाशनः ॥ ४६ ॥

महापापप्रशमनो मितभाषी मधुप्रदः ।
महाबुद्धिर्महासिद्धिर्महायोगी महेश्वरः ॥ ४७ ॥

महाभिषेकसन्तुष्टो महाकालो महानटः ।
महाभुजो महावक्षाः महाकुक्षिर्महाकटिः ॥ ४८ ॥

महाभूतिप्रदो मान्यो मुनिबृन्द निषेवितः ।
महावीरेन्द्रवरदो महालावण्यशेवधिः ॥ ४९ ॥

मातृमण्डलसंसेव्यः मन्त्रतन्त्रात्मको महान् ।
माध्यन्दिनसवस्तुत्यो मखध्वंसी महेश्वरः ॥ ५० ॥

मायाबीजजपप्रीतः माषान्नप्रीतमानसः ।
मार्ताण्डभैरवाराध्यो मोक्षदो मोहिनीप्रियः ॥ ५१।

मार्ताण्डमण्डलस्थश्च मन्दारकुसुमप्रियः ।
मिथिलापुर संस्थानो मिथिलापतिपूजितः ॥ ५२ ॥

मिथ्याजगदधिष्ठानो मिहिरो मेरुकार्मुकः ।
मुद्गौदनप्रियो मित्रो मयोभूर्मन्त्रवित्तमः ॥ ५३ ॥

मूलाधारस्थितो मुग्धो मणिपूरनिवासकः ।
मृगाक्षो महिषारूढो महिषासुरमर्दनः ॥ ५४ ॥

मृगाङ्कशेखरो मृत्युञ्जयो मृत्युविनाशकः ।
मेरुश‍ृङ्गाग्रनिलयो महाशान्तो महीस्तुतः ॥ ५५ ॥

मौञ्जीबद्धश्च मघवान्महेशो मङ्गलप्रदः ।
मञ्जुमञ्जीरचरणो मन्त्रिपूज्यो मदापहः ॥ ५६ ॥

मंबीज जपसन्तुष्टः मायावी मारमर्दनः ।
भक्तकल्पतरुर्भाग्यदाता भावार्थगोचरः ॥ ५७ ॥

भक्तचैतन्यनिलयो भाग्यारोग्यप्रदायकः ।
भक्तप्रियो भक्तिगम्यो भक्तवश्यो भयापहः ॥ ५८ ॥

भक्तेष्टदाता भक्तार्तिभञ्जनो भक्तपोषकः ।
भद्रदो भङ्गुरो भीष्मो भद्रकालीप्रियङ्करः ॥ ५९ ॥

भद्रपीठकृतावासो भुवन्तिर्भद्रवाहनः ।
भवभीतिहरो भर्गो भार्गवो भारतीप्रियः ॥ ६० ॥

भव्यो भवो भवानीशो भूतात्मा भूतभावनः ।
भस्मासुरेष्टदो भूमा भर्ता भूसुरवन्दितः ॥ ६१ ॥

भागीरथीप्रियो भौमो भगीरथसमर्चितः ।
भानुकोटिप्रतीकाशः भगनेत्रविदारणः ॥ ६२ ॥

भालनेत्राग्निसन्दग्धमन्मथो भूभृदाश्रयः ।
भाषापतिस्तुतो भास्वान् भवहेतिर्भयंकरः ॥ ६३ ॥

भास्करो भास्कराराध्यो भक्तचित्तापहारकः ।
भीमकर्मा भीमवर्मा भूतिभूषणभूषितः ॥ ६४ ॥

भीमघण्टाकरो भण्डासुरविध्वंसनोत्सुकः ।
भुम्भारवप्रियो भ्रूणहत्यापातकनाशनः ॥ ६५ ॥

भूतकृद् भूतभृद्भावो भीषणो भीतिनाशनः ।
भूतव्रातपरित्राता भीताभीतभयापहः ॥ ६६ ॥

भूताध्यक्षो भरद्वाजो भारद्वाजसमाश्रितः ।
भूपतित्वप्रदो भीमो भैरवो भीमनिस्वनः ॥ ६७ ॥

भूभारोत्तरणो भृङ्गिरिरटिसेव्यपदाम्बुजः ।
भूमिदो भूतिदो भूतिर्भवारण्यकुठारकः ॥ ६८ ॥

भूर्भुवस्स्वः पतिः भूपो भिण्डिवालभुसुण्डिभृत् ।
भूलोकवासी भूलोकनिवासिजनसेवितः ॥ ६९ ॥

भूसुराराघनप्रीतो भूसुरेष्टफलप्रदः ।
भूसुरेड्यो भूसूरेशो भूतभेताल सेवितः ॥ ७० ॥

भैरवाष्टकसंसेव्यो भैरवो भूमिजार्चितः ।
भोगदो भोगभुग्भोग्यो भोगिभूषणभूषितः ॥ ७१ ॥

भोगमार्गप्रदो भोगी भोगिकुण्डलमण्डितः ।
भोगमोक्षप्रदो भोक्ता भिक्षाचरणतत्परः ॥ ७२ ॥

गकाररूपो गणपो गुणातीतो गुहप्रियः ।
गजचर्मपरीधानो गम्भीरो गाधिपूजितः ॥ ७३ ॥

गजाननप्रियो गौरीवल्लभो गिरिशो गुणः ।
गणो गृत्सो गृत्सपतिर्गरुडाग्रजपूजितः ॥ ७४ ॥

गदाद्यायुधसम्पन्नो गन्धमाल्यविभूषितः ।
गयाप्रयागनिलयो गुडाकेशप्रपूजितः ॥ ७५ ॥

गर्वातीतो गण्डपतिर्गणको गणगोचरः ।
गायत्रीमन्त्रजनको गीयमानगुणो गुरूः ॥ ७६ ॥

गुणज्ञेयो गुणध्येयो गोप्ता गोदावरीप्रियः ।
गुणाकरो गुणातीतो गुरुमण्डलसेवितः ॥ ७७ ॥

गुणाधारो गुणाध्यक्षो गर्वितो गानलोलुपः ।
गुणत्रयात्मा गुह्यश्च गुणत्रयविभावितः ॥ ७८ ॥

गुरुध्यातपदद्वन्द्वो गिरीशो गुणगोचरः ।
गुहावासो गुहाध्यक्षो गुडान्नप्रीतमानसः ॥ ७९ ॥

गूढगुल्फो गूढतनुर्गजारूढो गुणोज्ज्वलः ।
गूढपादप्रियो गूढो गौडपादनिषेवितः ॥ ८० ॥

गोत्राणतत्परो ग्रीष्मो गीष्पतिर्गोपतिस्तथा ।
गोरोचनप्रियो गुप्तो गोमातृपरिसेवितः ॥ ८१

गोविन्दवल्लभो गङ्गाजूटो गोविन्दपूजितः ।
गोष्ट्यो गृह्यो गुहान्तस्थो गह्वरेष्ठो गदान्तकृत् ॥ ८

गोसवासक्तहृदयो गोप्रियो गोधनप्रदः ।
गोहत्यादिप्रशमनो गोत्री गौरीमनोहरः ॥ ८३ ॥

गङ्गास्नानप्रियो गर्गो गङ्गास्नानफलप्रदः ।
गन्धप्रियो गीतपादो ग्रामणीर्गहनो गिरिः ॥ ८४

गन्धर्वगानसुप्रीतो गन्धर्वाप्सरसां प्रियः ।
गन्धर्वसेव्यो गन्धर्वो गन्धर्वकुलभूषणः ॥ ८५ ॥

गंबीजजपसुप्रीतो गायत्रीजपतत्परः ।
गम्भीरवाक्यो गगनसमरूपो गिरिप्रियः ॥ ८६ ॥

गम्भीरहृदयो गेयो गम्भीरो गर्वनाशनः ।
गाङ्गेयाभरणप्रीतो गुणज्ञो गुणवान्गुहः ॥ ८७ ॥

वकाररूपो वरदो वागीशो वसुदो वसुः ।
वज्री वज्रप्रियो विष्णुः वीतरागो विरोचनः ॥ ८८ ॥

वन्द्यो वरेण्यो विश्वात्मा वरुणो वामनो वपुः ।
वश्यो वशंकरो वात्यो वास्तव्यो वास्तुपो विधिः ॥ ८९ ॥

वाचामगोचरो वाग्मी वाचस्पत्यप्रदायकः ।
वामदेवो वरारोहो विघ्नेशो विघ्ननाशकः ॥ ९० ॥

वारिरूपो वायुरूपो वैरिवीर्य विदारणः ।
विक्लबो विह्वलो व्यासो व्याससूत्रार्थगोचरः ॥ ९१ ॥

विप्रप्रियो विप्ररूपो विप्रक्षिप्रप्रसादकः ।
विप्राराधनसन्तुष्टो विप्रेष्टफलदायकः ॥ ९२ ॥

विभाकरस्तुतो वीरो विनायकनमस्कृतः ।
विभुर्विभ्राजिततनुर्विरूपाक्षो विनायकः ॥ ९३ ॥

विरागिजनसंस्तुत्यो विरागी विगतस्पृहः ।
विरिञ्चपूज्यो विक्रान्तो वदनत्रयसंयुतः ॥ ९४ ॥

विश‍ृंखलो विविक्तस्थो विद्वान्वक्त्रचतुष्टयः ।
विश्वप्रियो विश्वकर्ता वषट्कारप्रियो वरः ॥ ९५ ॥

विश्वमूर्तिर्विश्वकीर्तिर्विश्वव्यापी वियत्प्रभुः ।
विश्वस्रष्टा विश्वगोप्ता विश्वभोक्ता विशेषवित् ॥ ९६ ॥

विष्णुप्रियो वियद्रूपो विराड्रूपो विभावसुः ।
वीरगोष्ठीप्रियो वैद्यो वदनैकसमन्वितः ॥ ९७ ॥

वीरभद्रो वीरकर्ता वीर्यवान्वारणार्तिहृत् ।
वृषांको वृषभारूढो वृक्षेशो विन्ध्यमर्दनः ॥ ९८ ॥

वेदान्तवेद्यो वेदात्मा वदनद्वयशोभितः ।
वज्रदंष्ट्रो वज्रनखो वन्दारुजनवत्सलः ॥ ९९ ॥

वन्द्यमानपदद्वन्द्वो वाक्यज्ञो वक्त्रपञ्चकः ।
वंबीजजपसन्तुष्टो वाक्प्रियो वामलौचनः ॥ १०० ॥

व्योमकेशो विधानज्ञो विषभक्षणतत्परः ।
तकाररूपस्तद्रूपस्तत्पदार्थस्वरूपकः ॥ १०१ ॥

तटिल्लतासमरुचिस्तत्त्वज्ञानप्रबोधकः ।
तत्त्वमस्यादिवाक्यार्थ स्तपोदानफलप्रदः ॥ १०२ ॥

तत्त्वज्ञस्तत्त्वनिलयस्तत्त्ववाच्यस्तपोनिधिः ।
तत्त्वासनस्तत्सवितुर्जपसन्तुष्टमानसः ॥ १०३ ॥

तन्त्रयन्त्रात्मकस्तन्त्री तन्त्रज्ञस्ताण्डवप्रियः ।
तन्त्रीलयविधानज्ञस्तन्त्रमार्गप्रदर्शकः ॥ १०४ ॥

तपस्याध्याननिरतस्तपस्वी तापसप्रियः ।
तपोलोकजनस्तुत्यस्तपस्विजनसेवितः ॥ १०५ ॥

तरुणस्तारणस्तारस्ताराधिपनिभाननः ।
तरुणादित्यसंकाशस्तप्तकाञ्चनभूषणः ॥ १०६ ॥

तलादिभुवनान्तस्थस्तत्त्वमर्थस्वरूपकः ।
ताम्रवक्त्रस्ताम्रचक्षुस्ताम्रजिह्वस्तनूदरः ॥ १०७ ॥

तारकासुरविध्वंसी तारकस्तारलोचनः ।
तारानाथकलामौलिस्तारानाथसमुद्युतिः ॥ १०८ ॥

तार्क्ष्यकस्तार्क्ष्यविनुतस्त्वष्टा त्रैलोक्यसुन्दरः ।
ताम्बूलपूरितमुखस्तक्षा ताम्राधरस्तनुः ॥ १०९ ॥

तिलाक्षतप्रियस्त्रिस्थस्तत्त्वसाक्षी तमोगुणः ।
तुरङ्गवाहनारूढस्तुलादानफलप्रदः ॥ ११० ॥

तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियः ।
तुलामाघस्नानतुष्टस्तुष्टातुष्टप्रसादनः ॥ १११ ॥

तुहिनाचलसंकाशस्तमालकुसुमाकृतिः ।
तुङ्गभद्रातीरवासी तुष्टभक्तेष्टदायकः ॥ ११२ ॥

तोमराद्यायुधधरस्तुषाराद्रिसुताप्रियः ।
तोषिताखिलदैत्यौघस्त्रिकालज्ञमुनिप्रियः ॥ ११३ ॥

त्रयीमयस्त्रयीवेद्यस्त्रयीवन्द्यस्त्रयीतनुः ।
त्रय्यन्तनिलयस्तत्त्वनिधिस्ताम्रस्तमोपहः ॥ ११४ ॥

त्रिकालपूजनप्रीतस्तिलान्नप्रीतमानसः ।
त्रिधामा तीक्ष्णपरशुः तीक्ष्णेषुस्तेजसां निधिः ॥ ११५ ॥

त्रिलोकरक्षकस्त्रेतायजनप्रीतमानसः ।
त्रिलोकवासी त्रिगुणो द्विनेत्रस्त्रिदशाधिपः ॥ ११६ ॥

त्रिवर्गदस्त्रिकालज्ञस्तृप्तिदस्तुम्बुरुस्तुतः ।
त्रिविक्रमस्त्रिलोकात्मा त्रिमूर्तिस्त्रिपुरान्तकः ॥ ११७ ॥

त्रिशूलभीषणस्तीव्रस्तीर्थ्यस्तीक्ष्णवरप्रदः ।
रघुस्तुतपदद्वन्द्वो रव्यादिग्रहसंस्तुतः ॥ ११८ ॥

रजताचलश‍ृङ्गाग्रनिलयो रजतप्रभः ।
रतप्रियो रहःपूज्यो रमणीयगुणाकरः ॥ ११९ ॥

रथकारो रथपतिः रथो रत्नाकरप्रियः ।
रथोत्सवप्रियो रस्यो रजोगुणविनाशकृत् ॥ १२० ॥

रत्नडोलोत्सवप्रीतो रणत्किंकिणिमेखलः ।
रत्नदो राजको रागी रङ्गविद्याविशारदः ॥ १२१ ॥

रत्नपूजनसन्तुष्टो रत्नसानुशरासनः ।
रत्नमण्डपमध्यस्थो रत्नग्रैवेयकुण्डलः ॥ १२२ ॥

रत्नाकरस्तुतो रत्नपीठस्थो रणपण्डितः ।
रत्नाभिषेकसन्तुष्टो रत्नकाञ्चनभूषणः ॥ १२३ ॥

रत्नाङ्गुलीयवलयो राजत्करसरोरुहः ।
रमापतिस्तुतो रम्यो राजमण्डलमध्यगः ॥ १२४ ॥

रमावाणीसमाराध्यो राज्यदो रत्नभूषणः ।
रम्भादिसुन्दरीसेव्यो रक्षोहा राकिणीप्रियः ॥ १२५ ॥

रविचन्द्राग्निनयनो रत्नमाल्याम्बरप्रियः ।
रविमण्डलमध्यस्थो रविकोटिसमप्रभः ॥ १२६ ॥

राकेन्दुवदनो रात्रिञ्चरप्राणापहारकः ।
राजराजप्रियो रौद्रो रुरुहस्तो रुरुप्रियः ॥ १२७ ॥

राजराजेश्वरो राजपूजितो राज्यवर्धनः ।
रामार्चितपदद्वन्द्वो रावणार्चितविग्रहः ॥ १२८ ॥

राजवश्यकरो राजा राशीकृतजगत्त्रयः ।
राजीवचरणो राजशेखरो रविलोचनः ॥ १२९ ॥

राजीवपुष्पसंकाशो राजीवाक्षो रणोत्सुकः ।
रात्रिञ्चरजनाध्यक्षो रात्रिञ्चरनिषेवितः ॥ १३० ॥

राधामाधवसंसेव्यो राधामाधववल्लभः ।
रुक्माङ्गदस्तुतो रुद्रो रजस्सत्वतमोमयः ॥ १३१ ॥

रुद्रमन्त्रजपप्रीतो रुद्रमण्डलसेवितः ।
रुद्राक्षजपसुपीतो रुद्रलोकप्रदायकः ॥ १३२ ॥

रुद्राक्षमालाभरणो रुद्राणीप्राणनायकः ।
रुद्राणीपूजनप्रीतो रुद्राक्षमकुटोज्वलः ॥ १३३ ॥

रुरुचर्मपरीधानो रुक्माङ्गदपरिष्कृतः ।
रेफस्वरूपो रुद्रात्मा रुद्राध्यायजपप्रियः ॥ १३४ ॥

रेणुकावरदो रामो रूपहीनो रविस्तुतः ।
रेवानदीतीरवासी रोहिणीपतिवल्लभः ॥ १३५ ॥

रोगेशो रोगशमनो रैदो रक्तबलिप्रियः ।
रंबीजजपसन्तुष्टो राजीवकुसुमप्रियः ॥ १३६ ॥

रम्भाफलप्रियो रौद्रदृक् रक्षाकर रूपवान् ।
दकाररूपो देवेशो दरस्मेरमुखाम्बुजः ॥ १३७ ॥

दरान्दोलितदीर्घाक्षो द्रोणपुष्पार्चनप्रियः ।
दक्षाराध्यो दक्षकन्यापतिर्दक्षवरप्रदः ॥ १३८ ॥

दक्षिणादक्षिणाराध्यो दक्षिणामूर्तिरूपभृत् ।
दाडिमीबीजरदनो दाडिमीकुसुमप्रियः ॥ १३९

दान्तो दक्षमखध्वंसी दण्डो दमयिता दमः ।
दारिद्र्यध्वंसको दाता दयालुर्दानवान्तकः ॥ १४०

दारुकारण्यनिलयो दशदिक्पालपूजितः ।
दाक्षायणीसमाराध्यो दनुजारिर्दयानिधिः ॥ १४१

दिव्यायुधधरो दिव्यमाल्याम्बरविभूषणः ।
दिगम्बरो दानरूपो दुर्वासमुनिपूजितः ॥ १४२ ॥

दिव्यान्तरिक्षगमनो दुराधर्षो दयात्मकः ।
दुग्धाभिषेचनप्रीतो दुःखदोषविवर्जितः ॥ १४३ ॥

दुराचारप्रशमनो दुग्धान्नप्रीतमानसः ।
दुर्लभो दुर्गमो दुर्गो दुःखहन्ता दुरार्तिहा ॥ १४४ ॥

दुर्वासा दुष्टभयदो दुर्जयो दुरतिक्तमः ।
दुष्टहन्ता देवसैन्यपतिर्दम्भविवर्जितः ॥ १४५ ॥

दुःस्वप्ननाशनो दुष्टदुरो दुर्वारवित्तमः ।
दूर्वायुग्मसमाराध्यो दुत्तूरकुसुमप्रियः ॥ १४६ ॥

देवगङ्गाजटाजूटो देवताप्राणवल्लभः ।
देवतार्तिप्रशमनो दीनदैन्यविमोचनः ॥ १४७ ॥

देवदेवो दैत्यगुरुः दण्डनाथप्रपूजितः ।
देवभोग्यो देवयोग्यो दीप्तमूर्तिर्दिवस्पतिः ॥ १४८ ॥

देवर्षिवर्यो देवर्षिवन्दितो देवभोगदः ।
देवादिदेवो देवेज्यो दैत्यदर्पनिषूदनः ॥ १४९ ॥

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवासुर तपस्तुष्टो देवासुरवरप्रदः ॥ १५० ॥

देवासुरेश्वराराध्यो देवान्तकवरप्रदः ।
देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १५१ ॥

देवेन्द्ररक्षको दीर्घो देववृन्दनिषेवितः ।
देशकालपरिज्ञाता देशोपद्रवनाशकः ॥ १५२ ॥

दोषाकरकलामौलिर्दुर्वारभुजविक्रमः ।
दण्डकारण्यनिलयो दण्डी दण्डप्रसादकः ॥ १५३ ॥

दण्डनीतिर्दुरावासो द्योतो दुर्मतिनाशनः ।
द्वन्द्वातीतो दीर्घदर्शी दानाध्यक्षो दयापरः ॥ १५४ ॥

यकाररूपो यन्त्रात्मा यन्त्राराधनतत्परः ।
यजमानाद्यष्टमूर्तिर्यामिनीचरदर्पहा ॥ १५५ ॥

यजुर्वेदप्रियो युद्धमर्मज्ञो युद्धकौशलः ।
यत्नसाध्यो यष्टिधरो यजमानप्रियो यजुः ॥ १५६ ॥

यथार्थरूपो युगकृद्युगरूपो युगान्तकृत् ।
यथोक्तफलदो योषापूजनप्रीतमानसः ॥ १५७ ॥

यदृच्छालाभसन्तुष्टो याचकार्तिनिषूदनः ।
यन्त्रासनो यन्त्रमयो यन्त्रमन्त्रस्वरूपकः ॥ १५८ ॥

यमरूपो यामरूपो यमबाधानिवर्तकः ।
यमादियोगनिरतो योगमार्गप्रदर्शकः ॥ १५९ ॥

यवाक्षतार्चनरतो यावचिह्नितपादुकः ।
यक्षराजसखो यज्ञो यक्षेशो यक्षपूजितः ॥ १६० ॥

यक्षराक्षससंसेव्यो यातुधानवरप्रदः ।
यज्ञगुह्यो यज्ञकर्ता यजमानस्वरूपकः ॥ १६१ ॥

यज्ञान्तकृद्यज्ञपूज्यो यज्ञभुग्यज्ञवाहनः ।
यागप्रियो यानसेव्यो युवा यौवनगर्वितः ॥ १६२ ॥

यातायातादिरहितो यतिधर्मपरायणः ।
यात्राप्रियो यमीयाम्यदण्डपाशनिकृन्तनः ॥ १६३ ॥

यात्राफलप्रदो युक्तो यशस्वी यमुनाप्रियः ।
यादःपतिर्यज्ञपतिर्यतिर्यज्ञपरायणः ॥ १६४ ॥

यादवानां प्रियो योद्धा योधारान्धन तत्परः ।
यामपूजनसन्तुष्टो योषित्सङ्गविवर्जितः ॥ १६५ ॥

यामिनीपतिसंसेव्यो योगिनीगणसेवितः ।
यायजूको युगावर्तो याच्ञारूपो यथेष्टदः ॥ १६६ ॥

यावौदनप्रीतचित्तो योनिष्ठो यामिनीप्रियः ।
याज्ञवल्क्यप्रियो यज्वा यज्ञेशो यज्ञसाधनः ॥ १६७ ॥

योगमायामयो योगमायासंवृतविग्रहः ।
योगसिद्धो योगिसेव्यो योगानन्दस्वरूपकः ॥ १६८ ॥

योगक्षेमकरो योगक्षेमदाता यशस्करः ।
योगी योगासनाराध्यो योगाङ्गो योगसङ्ग्रहः ॥ १६९ ॥

योगीश्वरेश्वरो योग्यो योगदाता युगन्धरः ।
योषित्प्रियो यदुपतिर्योषार्धीकृतविग्रहः ॥ १७० ॥

यंबीजजपसन्तुष्टो यन्त्रेशो यन्त्रसाधनः ।
यन्त्रमध्यस्थितो यन्त्री योगीश्वरसमाश्रितः ॥ १७१ ॥

॥ उत्तरपीठिका ॥

एतत्ते कथितं विष्णो रुद्रनामसहस्रकम् ।
श्रवणात्पठनाच्चैव मननाच्च फलप्रदम् ॥ १ ॥

धर्मार्थिकाममोक्षाख्य चतुर्वर्गफलप्रदम् ।
विद्याकामी सुविद्यां च लभते नात्र संशयः ॥ २ ॥

पुत्रार्थी लभते पुत्रं कन्यार्थी फलमश्नुते ।
विजयार्थी विजयं चैक गृहार्थी गृहमाप्नुयात् ॥ ३ ॥

पुष्टिं बलं यशो वर्चो दीर्घमायुश्च विन्दते ।
सर्वज्वरविनाशाय एतन्नामसहस्रकम् ॥ ४ ॥

पठित्वा पाठयित्वा वा मुच्यते ज्वरपीडनात् ।
परमन्त्रकृताद्दोषात् रक्षतीदं न संशयः ॥ ५ ॥

सर्वग्रन्थिविनाशाय पठेन्नामसहस्रकम् ।
सर्वग्रहविनाशार्थं जपेदेतत्सहस्रकम् ॥ ६ ॥

अपमृत्युभयं नास्ति अनेकविषनाशनम् ।
नहि चोरभयं तस्य नामसाहस्रपाठिनः ॥ ७ ॥

सर्वपुष्पैस्समभ्यर्च्य सर्वसिद्धिमवाप्नुयात् ।
त्रिदलैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः नवैः ॥ ८ ॥

रुद्रार्पणं यः करोति सर्वदोषात्प्रमुच्यते ।
अष्टम्यां पूर्णिमायां च अमायां च विशेषतः ॥ ९ ॥

आर्द्रायां च प्रदोषे च सोमवारे गुरोर्दिने ।
यः पठित्वा चार्चनां च कुरुते स च मानवः ॥ १० ॥

स सर्वकामान्लभते वाग्यतो नियमी शुचिः ।
सर्वसौभाग्यमाप्नोति क्षेमारोग्यं सुखं परम् ॥ ११ ॥

चैत्रे दमनकैः पूजा वैशाखे गन्धवारिभिः ।
ज्येष्ठे तु त्रिफलैः पक्वैः आषाढे क्षीरमूजनम् ॥ १२ ॥

श्रावण्यां शर्कराभिः स्यात् गुडापूपैश्च भद्रदे ।
अन्नैराश्वयुजे मासि कार्तिक्यां दीपमालया ॥ १३ ॥

मार्गशीर्षे घृतैः पूजा पौषे चेक्षुरसैरपि ।
आज्यर्द्रकम्बलैर्माघे फाल्गुने दधिभिर्भवेत् ॥ १४ ॥

इत्थं द्वादशमसेषु पूर्णिमायां विशेषतः ।
महेश्वरस्य पूजां यः कुरुते भक्तिससंयुतः ॥ १५ ॥

सर्वान्कामानवाप्नोति शिवसायुज्यमाप्नुयात् ।
मङ्गलानां मङ्गलं च एतन्नामसहस्रकम् ॥ १६ ॥

सुरूपं गुणसम्पन्नं कन्या च लभते पतिम् ।
दीर्घसौमङ्गल्यमाप्नोति मङ्गलानां परम्पराम् ॥ १७ ॥

॥ इति श्रीभृङ्गिरिटिसंहितायां शिवविष्णुसंवादे
शिवोत्कर्षप्रकरणे श्रीरुद्रसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Rudra from Bhringiritisamhita :

Sri Rudra Sahasranama Stotram from Bhringiritisamhita in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Rudra Sahasranama Stotram from Bhringiritisamhita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top