Templesinindiainfo

Best Spiritual Website

Sri Shankaracharya’s Gitarahasyam Lyrics in English

Gitarahasyam According to Shri Shankaracharya in English:

॥ jagadgurushreeshankaraachaaryaabhimatam geetaarahasyam ॥
lekhakah’ – d’aaa shreedharabhaaskaravarnekarah’, naagapuram
yagadgurushreeshankaraachaaryacharanaih’
shreemadbhagavadgeetopanishadbhaashyasya prathamaadhyaayaarambhe tathaa
dviteeyaadhyaayasya “ashochyaananvashochastvam” ityasmaan shlokaat praak
svaabhimatam geetaarahasyam yuktiyuktairvachobhih’ pratipaaditam । “tasmaad
geetaasu kevalaad eva tattvajnyaanaat mokshapraaptih’, na karmasamuchitaaditi
nishchito’rthah’ ।” (adhyaaya 2) “tasmaat kevalaadeva jnyaanaanmoksha
ityesho’rtho nishchito geetaasu sarvopanishatsu cha ।” (adhyaaya 3)
ityetad geetaarahasyam sunishchitam pratipaadya tadeva sarvatra geetaasu
prakaranasho vibhajya tatra tatra darshitam ।

tadidam jagadgurusammatam geetaarahasyamasmaabhih’ 44 kaarikaasu sankshepata
upanibaddham । jagadgurusammatam geetaarahasyam samyak smri’tigatam
kartumimaah’ kaarikaa ateevopakaarinyo bhaveyurityaashaasmahe ॥

vedokto dvividho dharmo geetaasu pratipaaditah’ ।
pravri’ttilakshano hyekashchaanyo nirvri’ttilakshanah’ ॥ 1 ॥

dharmasya dvividho heturjagatah’ samsthitistathaa ।
praanino’bhyudayashchaanyo nih’shreyasasamanvitah’ ॥ 2 ॥

ksheene vivekavijnyaane vidushaam kaamavardhane ।
glaanimaapadyate dharmo hyadharmah’ kaamavardhane ॥ 3 ॥

braahmanyaadheenameveha varnaashramavibhaajanam ।
braahmanye rakshite dharmo vaidikah’ syaat surakshitah’ ॥ 4 ॥

braahmanatvam vijaaneeyaad bhaumam brahma sanaatanam ।
tadrakshanaartham kri’shnatvam praapa naaraayanah’ svayam ॥ 5 ॥

shokamohaabdhinirmagnam paartham pratyaaha keshavah’ ।
dvividham vaidikam dharmam sarvalokaaddidheershayaa ।
pracheeyate hi dharmo’sau paalyate yo gunaadhikaih’ ॥ 6 ॥

sangrahah’ sarvavedaarthasaaraanaameeshvaroditah’ ।
vyaasah’ saptashatashlokaistamevopanibaddhavaan ॥ 7 ॥

nih’shreyasam param jnyeyam geetaashaastraprayojanam ।
sahetukasya samsaarasyaatyantoparamo hi tat ॥ 8 ॥

nih’shreyasam tadaadhyaatmajnyaananisht’haasvaroopinah’ ।
praapyate dharmatah’ sarvakarmasamnyaasaapoorvakaat ॥ 9 ॥

bhagavaananugeetaasu geetaadharmaprayojanam ।
samastakarma samnyaasaaparamityabraveet svayam ॥ 10 ॥

varnaanaamaashramaanaam yo’bhyudayaikaprayojanah’ ।
pravri’ttilakshano dharmah’ sa svargapraaptisaadhanam ॥ 11 ॥

phalaabhisandhirahito brahmaarpanadhiyaa tathaa ।
pravri’ttilakshano dharmo’nusht’heyah’ satvashuddhaye ॥ 12 ॥

sattvashuddhatayaa jnyaananisht’haapaatratvamaaptavaan ।
vindate parama jnyaanam nih’shreyasaphalapradam ॥ 13 ॥

pravri’ttilakshano dharmo geetaasu pratipaaditah’ ।
nyaanotpattinidaanatvaannih’shreyasaparo hi sah’ ॥ 14 ॥

yoginah’ karma kurvanti sangam tyaktvaa”tmashuddhaye ।
hetuh’ pravri’ttidharmasya geetaavaakye’tra dri’shyate ॥ 15 ॥

tam shaashvatam vaidikameva dharma
dvidhaa hi nih’shreyasamaatrahetum ।
tathaa param brahma cha keshavaakhyam
geetaamahaashaastramabhivyanakti ॥ 16 ॥

yo hi samyaga vijaaneete geetaashaastraarthamaantaram ॥

samastapurushaarthaanaam sa siddhimadhigachchhati ॥ 17 ॥

(geetaa-dviteeyaadhyaayapraastaavikam)
shokamohaadayo doshaah’ samsaarotpattihetavah’ ।
vishaadayogo boddhavyastadutpattiprabuddhaye ॥ 18 ॥

vivekah’ shokamohaabhyaam vijnyaanam chaabhibhooyate ।
tatah’ svadharmam santyajya pratishiddhe pravartate ॥ 19 ॥

yathaa svayam pravri’tto’pi kshaatradharma nije’rjunah’ ।
uparamya tato mene paradharmam hitaavaham ॥ 20 ॥

svadharme’pi pravri’ttaanaam pravri’ttih’ praayasho nri’naam ।
phalaabhisandhisahitaa saahankaaraa cha dri’shyate ।
phalaabhilaashaa’hankaarau dharmadoshakaraavubhau ॥ 21 ॥

sakaamakarmato buddhirjaayate paapapunyayoh’ ।
tata eva hi samsaare jeevo’yam parivartate ॥ 22 ॥

isht’ajanmasukhaanisht’ajanmaduh’khaaptilakshanah’
samsaarah’ parihartavyah’ shokamohasamudbhavah’ ॥ 23 ॥

samastakarmasamnyaasaapoorvakaadatinirmalaat ।
aatmajnyaanaadri’te naiva nivri’ttih’ shokamohayoh’ ॥ 24 ॥

nimitteekri’tya tat paartham shokamohasamaakulam ।
bhagavaanadishad geetaam sarvaanugrahahetave ॥ 25 ॥

(poorvapakshah’)
kuru karmeti bruvato’bhipraayah’ shreehareh’ sphut’o noonam ।
nyaanaaddhi karmasahitaat kaivalyapraaptiriti vadantyeke ॥ 26 ॥

dharmyam yuddhamakri’tvaa paapam syaaditi nivedayan kri’shnah’ ।
shrautam smaartam himsaakrooram karmaapi muktaye praaha ॥ 27 ॥

(uttarapakshah’)
kaivalyapraaptaye jnyaana-karmayogasamuchchayam ।
ye darshayanti geetaasu teshaam hi tadsanmatam ॥ 28 ॥

saankhya-yogaabhidham buddhidvayam lokeshu vartate ।
nyaana-karmaabhidhaa dvedhaa nisht’haa geetoditaa tatah’ ॥ 29 ॥

shad’vikriyaaviheenatvaadakartaatmaiti yaa matih’ ।
saa saankhyabuddhih’ saankhyaakhyajnyaaninaamuchitaa mama ॥ 30 ॥

praayena saankhyabuddheh’ praag yogabuddhih’ prajaayate ।
yayaatmaa dehasambhinnah’ kartaa bhokteti bhaasate ॥ 31 ॥

dharmaadharmavivekena mokshasaadhanakarmanaam ।
nirantaramanusht’haanam tad yoga iti kathyate ॥ 32 ॥

yogabuddhi samaashritya ye’ntah’karanashuddhaye ॥

yogaakhyam karma kurvanti te yogina iti smri’taah’ ॥ 33 ॥

nyaana-karmaamidham nisht’haadvayam praaheshvarah’ pri’thak ।
pashyannekatra purushe vri’ddhidvayamasambhavam ॥ 34 ॥

bri’hadaaranyake’pyetad nisht’haadvayamudeeritam ।
yatraakaamasya samnyaasaah’ proktam karma cha kaamyatah’ ॥ 35 ॥

yadi syaat sammatah’ shrautakarmajnyaanasamuchchayah’ ।
geetaasu nopapadyeta vibhaagavachanam tadaa ।
jyaayasee chediti prashnah’ paarthasyaapi na yujyate ॥ 36 ॥

asambhavamanusht’haanamekena jnyaanakarmanoh’ ।
na chedidam hareruktam shrri’nuyaadarjunah’ katham ॥ 37 ॥

ashrutam cha katham buddherjyaayastvam karmano’rjunah’ ।
jyaayaseetyaadibhirvaakyairmri’shaa’dhyaaropayet prabhau ॥ 38 ॥

uktah’ syaad yadi sarveshaam jnyaanakarmasamuchchayah’ ।
paarthasyaapi kri’te tarhi sa eva hi niveditah’ ॥ 39 ॥

ubhayorupadeshe’pi prashnottarasamaashritah’ ॥

‘yachchhreya etayoreka”miti naivopapadyate ॥ 40 ॥

sheetam cha madhuram chaannam bhoktavyam pittashaantaye ।
ityukte’nyatarashreyojijnyaasaa nopapadyate ॥ 41 ॥

paarthaprashno’tha kalpyeta kri’shnoktaanavadhaaranaat ।
taduttare katham nokto buddhi-karma-samuchchayah’ ॥ 42 ॥

loke’smin dvividhaa nisht’haa puraa prokteti chottaram ।
pri’sht’aadananuroopam tanneshvarasyopapadyate ॥ 43 ॥

samuchchayastathaa buddheh’ shrautavat smaartakarmanaa ।
naabhipreto’nyathaa sarva vibhaagavachanam vri’thaa ॥ 44 ॥

yuddha karma kshatriyasya smaarta mityapi jaananah’ ।
upaalambho vri’thaa ‘ghore karmanee’tyarjunasya cha ॥ 45 ॥

tasmaad geetaasu naiveshanmaatrenaapi pradarshyataam ।
karmanaa dvividhenaatmajnyaanasya hi samuchchayah’ ॥ 46 ॥

karmanyabhipravri’ttasyaajnyaanaraagaadidoshatah’ ।
satvashuddhatayaa jnyaanam sarvam brahmeti jaayate ॥ 47 ॥

nivri’ttam jnyaannato yasya karma vaa tatprayojanam ।
sa hi karma pravri’ttashchellokasangrahahetave ।
tasminnapi na sambhaavyo jnyaanakarmasamuchchayah’ ॥ 48 ॥

yathaa bhagavati kshaatrakarmajnyaanasamuchchayah’ ।
na sambhavati nishkaame tathaa taadri’shi pand’ite ॥ 49 ॥

na karomeeti tattvajnyo manyate bhagavatsamah’ ।
phalam cha naabhisandhatte kriyamaanasya karmanah’ ॥ 50 ॥

kaamye yajnye pravri’ttasya kaame saamikri’te hate ।
kriyamaanah’ punaryajnyo nishkaamah’ khalu jaayate ।
pramaanam bhagavadvaakya- “kurvannapi na lipyate” ॥ 51 ॥

“karmanaiva hi samsiddhimaasthitaa janakaadayah”’ ।
vaakyamevamvidham jnyeyam pravibhajyaiva tattvatah’ ॥ 52 ॥

atha chejjanakaadyaaste naiva tattvavido mataah’ ।
karmanaa chittashuddhim te praaptaa ityavagamyataam ॥ 53 ॥

“yoginah’ karma kurvanti sangam tyaktvaa”tmashuddhaye” ।
ityasmin bhagavadvaakye jnyeyam karmaprayojanam ॥ 54 ॥

na hi nih’shreyasapraaptirjnyaana-karmasamuchchayaat ।
abhipraayena geetaayaastattvajnyaanaattu kevalaat ॥ 55 ॥

iti shreeshreedharabhaaskaravarnekarah’ virachitam
yagadgurushreeshankaraachaaryaabhimatam geetaarahasyam sampoornam ।

Also Read:

Sri Shankaracharya’s Gitarahasyam Lyrics in
Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Shankaracharya’s Gitarahasyam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top