Templesinindiainfo

Best Spiritual Website

Sri Shanmukha Pancharatna Stuti Lyrics in Sanskrit

Sri Shanmukha Pancharatna Stuti Sanskrit Lyrics:

श्री षण्मुख पञ्चरत्न स्तुतिः
स्फुरद्विद्युद्वल्लीवलयितमगोत्सङ्गवसतिं
भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।
अवन्तं भक्तानामुदयकरमम्भोधर इति
प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ १ ॥

सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या
सिद्धं तस्मिन्देवसेनापतित्वम् ।
इत्थं शक्तिं देवसेनापतित्वं
सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ २ ॥

पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।
जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ ३ ॥

यः पक्षमनिर्वचनं याति समवलम्ब्य दृश्यते तेन ।
ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ ४ ॥

षण्मुखं हसन्मुखं सुखाम्बुराशिखेलनं
सन्मुनीन्द्रसेव्यमानपादपङ्कजं सदा ।
मन्मथादिशत्रुवर्गनाशकं कृपाम्बुधिं
मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ ५ ॥

इति जगद्गुरु शृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपञ्चरत्नस्तुतिः ।

Also Read:

Sri Shanmukha Pancharatna Stuti lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Shanmukha Pancharatna Stuti Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top