Templesinindiainfo

Best Spiritual Website

Sri Shiva Sahasranama Stotram Lyrics in Telugu

Sri Shiva Sahasranama Stotram in Telugu:

॥ śrī śiva sahasranāma stōtram ॥
dhyānam |
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantaṁ |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralayahutavahaṁ cāṅkuśaṁ vāmabhāgē
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

stōtram |
ōṁ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravarō varadō varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakarō bhavaḥ || 1 ||

jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ |
haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ || 2 ||

pravr̥ttiśca nivr̥ttiśca niyataḥ śāśvatō dhruvaḥ |
śmaśānavāsī bhagavān khacarō gōcarō:’rdanaḥ || 3 ||

abhivādyō mahākarmā tapasvī bhūtabhāvanaḥ |
unmattavēṣapracchannaḥ sarvalōkaprajāpatiḥ || 4 ||

mahārūpō mahākāyō vr̥ṣarūpō mahāyaśāḥ |
mahātmā sarvabhūtātmā viśvarūpō mahāhanuḥ || 5 ||

lōkapālō:’ntarhitātmā prasādō hayagardabhiḥ |
pavitraṁ ca mahāṁścaiva niyamō niyamāśritaḥ || 6 ||

sarvakarmā svayambhūta ādirādikarō nidhiḥ |
sahasrākṣō viśālākṣaḥ sōmō nakṣatrasādhakaḥ || 7 ||

candraḥ sūryaḥ śaniḥ kēturgrahō grahapatirvaraḥ |
atriratryānamaskartā mr̥gabāṇārpaṇō:’naghaḥ || 8 ||

mahātapā ghōratapā adīnō dīnasādhakaḥ |
saṁvatsarakarō mantraḥ pramāṇaṁ paramaṁ tapaḥ || 9 ||

yōgī yōjyō mahābījō mahārētā mahābalaḥ |
suvarṇarētāḥ sarvajñaḥ subījō bījavāhanaḥ || 10 ||

daśabāhustvanimiṣō nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṁśrēṣṭhō balavīrō:’balō gaṇaḥ || 11 ||

gaṇakartā gaṇapatirdigvāsāḥ kāma ēva ca |
mantravitparamōmantraḥ sarvabhāvakarō haraḥ || 12 ||

kamaṇḍaludharō dhanvī bāṇahastaḥ kapālavān |
aśanī śataghnī khaḍgī paṭ-ṭiśī cāyudhī mahān || 13 ||

sruvahastaḥ surūpaśca tējastējaskarō nidhiḥ |
uṣṇīṣī ca suvaktraśca udagrō vinatastathā || 14 ||

dīrghaśca harikēśaśca sutīrthaḥ kr̥ṣṇa ēva ca |
sr̥gālarūpaḥ siddhārthō muṇḍaḥ sarvaśubhaṅkaraḥ || 15 ||

ajaśca bahurūpaśca gandhadhārī kapardyapi |
ūrdhvarētā ūrdhvaliṅga ūrdhvaśāyī nabhassthalaḥ || 16 ||

trijaṭī cīravāsāśca rudraḥ sēnāpatirvibhuḥ |
ahaścarō naktañcarastigmamanyuḥ suvarcasaḥ || 17 ||

gajahā daityahā kālō lōkadhātā guṇākaraḥ |
siṁhaśārdūlarūpaśca ārdracarmāmbarāvr̥taḥ || 18 ||

kālayōgī mahānādaḥ sarvakāmaścatuṣpathaḥ |
niśācaraḥ prētacārī bhūtacārī mahēśvaraḥ || 19 ||

bahubhūtō bahudharaḥ svarbhānuramitō gatiḥ |
nr̥tyapriyō nityanartō nartakaḥ sarvalālasaḥ || 20 ||

ghōrō mahātapāḥ pāśō nityō giriruhō nabhaḥ |
sahasrahastō vijayō vyavasāyō hyatandritaḥ || 21 ||

adharṣaṇō dharṣaṇātmā yajñahā kāmanāśakaḥ |
dakṣayāgāpahārī ca susahō madhyamastathā || 22 ||

tējōpahārī balahā muditō:’rthō:’jitō varaḥ |
gambhīraghōṣō gambhīrō gambhīrabalavāhanaḥ || 23 ||

nyagrōdharūpō nyagrōdhō vr̥kṣakarṇasthitirvibhuḥ |
sutīkṣṇadaśanaścaiva mahākāyō mahānanaḥ || 24 ||

viṣvaksēnō hariryajñaḥ samyugāpīḍavāhanaḥ |
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit || 25 ||

viṣṇuprasāditō yajñaḥ samudrō baḍabāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||

ugratējā mahātējā janyō vijayakālavit |
jyōtiṣāmayanaṁ siddhiḥ sarvavigraha ēva ca || 27 ||

śikhī muṇḍī jaṭī jvālī mūrtijō mūrdhagō balī |
vēṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ || 28 ||

nakṣatravigrahamatirguṇabuddhirlayō:’gamaḥ |
prajāpatirviśvabāhurvibhāgaḥ sarvagōmukhaḥ || 29 ||

vimōcanaḥ susaraṇō hiraṇyakavacōdbhavaḥ |
mēḍhrajō balacārī ca mahīcārī srutastathā || 30 || [*mēghajō*]

sarvatūryaninādī ca sarvātōdyaparigrahaḥ |
vyālarūpō guhāvāsī guhō mālī taraṅgavit || 31 ||

tridaśastrikāladhr̥kkarmasarvabandhavimōcanaḥ |
bandhanastvasurēndrāṇāṁ yudhiśatruvināśanaḥ || 32 ||

sāṅkhyaprasādō durvāsāḥ sarvasādhuniṣēvitaḥ |
praskandanō vibhāgajñō atulyō yajñabhāgavit || 33 ||

sarvavāsaḥ sarvacārī durvāsā vāsavō:’maraḥ |
haimō hēmakarō yajñaḥ sarvadhārī dharōttamaḥ || 34 ||

lōhitākṣō mahākṣaśca vijayākṣō viśāradaḥ |
saṅgrahō nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||

mukhyō:’mukhyaśca dēhaśca kāhaliḥ sarvakāmadaḥ |
sarvakālaprasādaśca subalō balarūpadhr̥k || 36 ||

sarvakāmavaraścaiva sarvadaḥ sarvatōmukhaḥ |
ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ || 37 ||

raudrarūpō:’ṁśurādityō bahuraśmiḥ suvarcasī |
vasuvēgō mahāvēgō manōvēgō niśācaraḥ || 38 ||

sarvavāsī śriyāvāsī upadēśakarō:’karaḥ |
munirātmanirālōkaḥ sambhagnaśca sahasradaḥ || 39 ||

pakṣī ca pakṣarūpaśca atidīptō viśāmpatiḥ |
unmādō madanaḥ kāmō hyaśvatthō:’rthakarō yaśaḥ || 40 ||

vāmadēvaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ |
siddhayōgī maharṣiśca siddhārthaḥ siddhasādhakaḥ || 41 ||

bhikṣuśca bhikṣurūpaśca vipaṇō mr̥duravyayaḥ |
mahāsēnō viśākhaśca ṣaṣṭhibhāgō gavāmpatiḥ || 42 ||

vajrahastaśca viṣkambhī camūstambhana ēva ca |
vr̥ttāvr̥ttakarastālō madhurmadhukalōcanaḥ || 43 ||

vācaspatyō vājasanō nityamāśritapūjitaḥ | [*nityāśramapūjitaḥ*]
brahmacārī lōkacārī sarvacārī vicāravit || 44 ||

īśāna īśvaraḥ kālō niśācārī pinākavān |
nimittasthō nimittaṁ ca nandirnandikarō hariḥ || 45 ||

nandīśvaraśca nandī ca nandanō nandivardhanaḥ |
bhagahārī nihantā ca kālō brahmapitāmahaḥ || 46 ||

caturmukhō mahāliṅgaścāruliṅgastathaiva ca |
liṅgādhyakṣaḥ surādhyakṣō yōgādhyakṣō yugāvahaḥ || 47 ||

bījādhyakṣō bījakartā adhyātmā:’nugatō balaḥ |
itihāsaḥ sakalpaśca gautamō:’tha niśākaraḥ || 48 ||

dambhō hyadambhō vaidambhō vaśyō vaśakaraḥ kaliḥ |
lōkakartā paśupatirmahākartā hyanauṣadhaḥ || 49 ||

akṣaraṁ paramaṁ brahma balavacchakra ēva ca |
nītirhyanītiḥ śuddhātmā śuddhō mānyō gatāgataḥ || 50 ||

bahuprasādaḥ susvapnō darpaṇō:’tha tvamitrajit |
vēdakārō mantrakārō vidvān samaramardanaḥ || 51 ||

mahāmēghanivāsī ca mahāghōrō vaśīkaraḥ |
agnijvālō mahājvālō atidhūmrō hutō haviḥ || 52 ||

vr̥ṣaṇaḥ śaṅkarō nityaṁ varcasvī dhūmakētanaḥ |
nīlastathā:’ṅgalubdhaśca śōbhanō niravagrahaḥ || 53 ||

svastidaḥ svastibhāvaśca bhāgī bhāgakarō laghuḥ |
utsaṅgaśca mahāṅgaśca mahāgarbhaparāyaṇaḥ || 54 ||

kr̥ṣṇavarṇaḥ suvarṇaśca indriyaṁ sarvadēhinām |
mahāpādō mahāhastō mahākāyō mahāyaśāḥ || 55 ||

mahāmūrdhā mahāmātrō mahānētrō niśālayaḥ |
mahāntakō mahākarṇō mahōṣṭhaśca mahāhanuḥ || 56 ||

mahānāsō mahākamburmahāgrīvaḥ śmaśānabhāk |
mahāvakṣā mahōraskō hyantarātmā mr̥gālayaḥ || 57 ||

lambanō lambitōṣṭhaśca mahāmāyaḥ payōnidhiḥ |
mahādantō mahādamṣṭrō mahājihvō mahāmukhaḥ || 58 ||

mahānakhō mahārōmā mahākōśō mahājaṭaḥ |
prasannaśca prasādaśca pratyayō girisādhanaḥ || 59 ||

snēhanō:’snēhanaścaiva ajitaśca mahāmuniḥ |
vr̥kṣākārō vr̥kṣakēturanalō vāyuvāhanaḥ || 60 ||

gaṇḍalī mērudhāmā ca dēvādhipatirēva ca |
atharvaśīrṣaḥ sāmāsya r̥ksahasrāmitēkṣaṇaḥ || 61 ||

yajuḥ pādabhujō guhyaḥ prakāśō jaṅgamastathā |
amōghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ || 62 ||

upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ |
nābhirnandikarō bhāvaḥ puṣkaraḥ sthapatiḥ sthiraḥ || 63 ||

dvādaśastrāsanaścādyō yajñō yajñasamāhitaḥ |
naktaṁ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||

sagaṇō gaṇakāraśca bhūtavāhanasārathiḥ |
bhasmaśayō bhasmagōptā bhasmabhūtastarurgaṇaḥ || 65 ||

lōkapālastathālōkō mahātmā sarvapūjitaḥ |
śuklastriśuklaḥ sampannaḥ śucirbhūtaniṣēvitaḥ || 66 ||

āśramasthaḥ kriyāvasthō viśvakarmamatirvaraḥ |
viśālaśākhastāmrōṣṭhō hyambujālaḥ suniścalaḥ || 67 ||

kapilaḥ kapiśaḥ śuklaḥ āyuścaiva parōḥ |
gandharvō hyaditistārkṣyaḥ suvijñēyaḥ suśāradaḥ || 68 ||

paraśvadhāyudhō dēvaḥ hyanukārī subāndhavaḥ |
tumbavīṇō mahākrōdha ūrdhvarētā jalēśayaḥ || 69 ||

ugrō vaṁśakarō vaṁśō vaṁśanādō hyaninditaḥ |
sarvāṅgarūpō māyāvī suhr̥dō hyanilō:’nalaḥ || 70 ||

bandhanō bandhakartā ca subandhanavimōcanaḥ |
sayajñāriḥ sakāmārirmahādamṣṭrō mahāyudhaḥ || 71 ||

bahudhāninditaḥ śarvaḥ śaṅkaraḥ śaṅkarō:’dhanaḥ |
amarēśō mahādēvō viśvadēvaḥ surārihā || 72 ||

ahirbudhnyō:’nilābhaśca cēkitānō haristathā |
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||

dhanvantarirdhūmakētuḥ skandō vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvō dharaḥ || 74 ||

prabhāvaḥ sarvagō vāyuraryamā savitā raviḥ |
uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ || 75 ||

vibhurvarṇavibhāvī ca sarvakāmaguṇāvahaḥ |
padmanābhō mahāgarbhaścandravaktrō:’nilō:’nalaḥ || 76 ||

balavāṁścōpaśāntaśca purāṇaḥ puṇyacañcurī |
kurukartā kuruvāsī kurubhūtō guṇauṣadhaḥ || 77 ||

sarvāśayō darbhacārī sarvēṣāṁ prāṇināmpatiḥ |
dēvadēvaḥ sukhāsaktaḥ sadasatsarvaratnavit || 78 ||

kailāsagirivāsī ca himavadgirisaṁśrayaḥ |
kūlahārī kūlakartā bahuvidyō bahupradaḥ || 79 ||

vaṇijō vardhakī vr̥kṣō vakulaścandanachchadaḥ |
sāragrīvō mahājatruralōlaśca mahauṣadhaḥ || 80 ||

siddhārthakārī siddhārthaśchandōvyākaraṇōttaraḥ |
siṁhanādaḥ siṁhadamṣṭraḥ siṁhagaḥ siṁhavāhanaḥ || 81 ||

prabhāvātmā jagatkālasthālō lōkahitastaruḥ |
sāraṅgō navacakrāṅgaḥ kētumālī sabhāvanaḥ || 82 ||

bhūtālayō bhūtapatirahōrātramaninditaḥ || 83 ||

vāhitā sarvabhūtānāṁ nilayaśca vibhurbhavaḥ |
amōghaḥ samyatō hyaśvō bhōjanaḥ prāṇadhāraṇaḥ || 84 ||

dhr̥timān matimān dakṣaḥ satkr̥taśca yugādhipaḥ |
gōpālirgōpatirgrāmō gōcarmavasanō hariḥ || 85 ||

hiraṇyabāhuśca tathā guhāpālaḥ pravēśinām |
prakr̥ṣṭārirmahāharṣō jitakāmō jitēndriyaḥ || 86 ||

gāndhāraśca suvāsaśca tapassaktō ratirnaraḥ |
mahāgītō mahānr̥tyō hyapsarōgaṇasēvitaḥ || 87 ||

mahākēturmahādhāturnaikasānucaraścalaḥ |
āvēdanīya ādēśaḥ sarvagandhasukhāvahaḥ || 88 ||

tōraṇastāraṇō vātaḥ paridhīpatikhēcaraḥ |
samyōgō vardhanō vr̥ddhō hyativr̥ddhō guṇādhikaḥ || 89 ||

nitya ātmā sahāyaśca dēvāsurapatiḥ patiḥ |
yuktaśca yuktabāhuśca dēvō divi suparvaṇaḥ || 90 ||

āṣāḍhaśca suṣāḍhaśca dhruvō:’tha hariṇō haraḥ |
vapurāvartamānēbhyō vasuśrēṣṭhō mahāpathaḥ || 91 ||

śirōhārī vimarśaśca sarvalakṣaṇalakṣitaḥ |
akṣaśca rathayōgī ca sarvayōgī mahābalaḥ || 92 ||

samāmnāyō:’samāmnāyastīrthadēvō mahārathaḥ |
nirjīvō jīvanō mantraḥ śubhākṣō bahukarkaśaḥ || 93 ||

ratnaprabhūtō ratnāṅgō mahārṇavanipānavit | [*raktāṅgō*]
mūlaṁ viśālō hyamr̥tō vyaktāvyaktastapōnidhiḥ || 94 ||

ārōhaṇō:’dhirōhaśca śīladhārī mahāyaśāḥ |
sēnākalpō mahākalpō yōgō yugakarō hariḥ || 95 || [yōgakarō]

yugarūpō mahārūpō mahānāgahanō vadhaḥ |
nyāyanirvapaṇaḥ pādaḥ paṇḍitō hyacalōpamaḥ || 96 ||

bahumālō mahāmālaḥ śaśī harasulōcanaḥ |
vistārō lavaṇaḥ kūpastriyugaḥ saphalōdayaḥ || 97 ||

trilōcanō viṣaṇṇāṅgō maṇividdhō jaṭādharaḥ |
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ || 98 ||

nivēdanaḥ sukhājātaḥ sugandhārō mahādhanuḥ |
gandhapālī ca bhagavānutthānaḥ sarvakarmaṇām || 99 ||

manthānō bahulō vāyuḥ sakalaḥ sarvalōcanaḥ |
talastālaḥ karasthālī ūrdhvasaṁhananō mahān || 100 ||

chatraṁ suchatrō vikhyātō lōkaḥ sarvāśrayaḥ kramaḥ |
muṇḍō virūpō vikr̥tō daṇḍī kuṇḍī vikurvaṇaḥ || 101 ||

haryakṣaḥ kakubhō vajrī śatajihvaḥ sahasrapāt |
sahasramūrdhā dēvēndraḥ sarvadēvamayō guruḥ || 102 ||

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalōkakr̥t |
pavitraṁ trikakunmantraḥ kaniṣṭhaḥ kr̥ṣṇapiṅgalaḥ || 103 ||

brahmadaṇḍavinirmātā śataghnī pāśaśaktimān |
padmagarbhō mahāgarbhō brahmagarbhō jalōdbhavaḥ || 104 ||

gabhastirbrahmakr̥dbrahmī brahmavidbrāhmaṇō gatiḥ |
anantarūpō naikātmā tigmatējāḥ svayambhuvaḥ || 105 ||

ūrdhvagātmā paśupatirvātaraṁhā manōjavaḥ |
candanī padmanālāgraḥ surabhyuttaraṇō naraḥ || 106 ||

karṇikāramahāsragvī nīlamauliḥ pinākadhr̥t |
umāpatirumākāntō jāhnavībhr̥dumādhavaḥ || 107 ||

varō varāhō varadō varēṇyaḥ sumahāsvanaḥ |
mahāprasādō damanaḥ śatruhā śvētapiṅgalaḥ || 108 ||

prītātmā paramātmā ca prayatātmā pradhānadhr̥t |
sarvapārśvamukhastryakṣō dharmasādhāraṇō varaḥ || 109 ||

carācarātmā sūkṣmātmā amr̥tō gōvr̥ṣēśvaraḥ |
sādhyarṣirvasurādityaḥ vivasvānsavitā:’mr̥taḥ || 110 ||

vyāsaḥ sargaḥ susaṅkṣēpō vistaraḥ paryayō naraḥ |
r̥tuḥ saṁvatsarō māsaḥ pakṣaḥ saṅkhyāsamāpanaḥ || 111 ||

kalā kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ |
viśvakṣētraṁ prajābījaṁ liṅgamādyassunirgamaḥ || 112 ||

sadasadvyaktamavyaktaṁ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ triviṣṭapam || 113 ||

nirvāṇaṁ hlādanaścaiva brahmalōkaḥ parāgatiḥ |
dēvāsuravinirmātā dēvāsuraparāyaṇaḥ || 114 ||

dēvāsuragururdēvō dēvāsuranamaskr̥taḥ |
dēvāsuramahāmātrō dēvāsuragaṇāśrayaḥ || 115 ||

dēvāsuragaṇādhyakṣō dēvāsuragaṇāgraṇīḥ |
dēvādidēvō dēvarṣirdēvāsuravarapradaḥ || 116 ||

dēvāsurēśvarō viśvō dēvāsuramahēśvaraḥ |
sarvadēvamayō:’cintyō dēvatātmā:’:’tmasambhavaḥ || 117 ||

udbhittrivikramō vaidyō virajō nīrajō:’maraḥ |
īḍyō hastīśvarō vyāghrō dēvasiṁhō nararṣabhaḥ || 118 ||

vibudhō:’gravaraḥ sūkṣmaḥ sarvadēvastapōmayaḥ |
suyuktaḥ śōbhanō vajrī prāsānāmprabhavō:’vyayaḥ || 119 ||

guhaḥ kāntō nijaḥ sargaḥ pavitraṁ sarvapāvanaḥ |
śr̥ṅgī śr̥ṅgapriyō babhrū rājarājō nirāmayaḥ || 120 ||

abhirāmaḥ suragaṇō virāmaḥ sarvasādhanaḥ |
lalāṭākṣō viśvadēvō hariṇō brahmavarcasaḥ || 121 ||

sthāvarāṇāmpatiścaiva niyamēndriyavardhanaḥ |
siddhārthaḥ siddhabhūtārthō:’cintyaḥ satyavrataḥ śuciḥ || 122 ||

vratādhipaḥ paraṁ brahma bhaktānugrahakārakaḥ | [*bhaktānāmparamāgatiḥ*]
vimuktō muktatējāśca śrīmān śrīvardhanō jagat || 123 ||

Also Read:

Sri Shiva Sahasranama Stotram in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Shiva Sahasranama Stotram Lyrics in Telugu

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top