Templesinindiainfo

Best Spiritual Website

Sri Sukta Vidhana Purvaka Shodasopachara Pooja Lyrics in English

Sri Sukta Vidhana Purvaka Shodasopachara Puja in English:

॥ śrīsūkta vidhāna pūrvaka ṣoḍaśopacāra pūjā ॥
dhyānam –
{dhyānaślokāḥ}
oṃ śrī ______ namaḥ dhyāyāmi ।

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām ।
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ॥
oṃ śrī ______ namaḥ āvāhayāmi ।

āsanam-
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m ।
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ॥
oṃ śrī ______ namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi ।

pādyam-
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm ।
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ॥
oṃ śrī ______ namaḥ pādayo pādyaṃ samarpayāmi ।

arghyam-
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm ।
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ॥
oṃ śrī ______ namaḥ hastayoḥ arghyaṃ samarpayāmi ।

ācamanīyam-
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām ।
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ॥
oṃ śrī ______ namaḥ mukhe ācamanīyaṃ samarpayāmi ।

pañcāmṛta snānam-
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam ।
bhavā̱ vāja̍sya saṅga̱the ॥
oṃ śrī ______ namaḥ kṣīreṇa snapayāmi ।

da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: ।
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍ṃhi tāriṣat ॥
oṃ śrī ______ namaḥ dadhnā snapayāmi ।

śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: ।
oṃ śrī ______ namaḥ ājyena snapayāmi ।

madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ ।
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ ।
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: ।
madhu̱dyaura̍stu naḥ pi̱tā ।
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: ।
mādhvī̱rgāvo̍ bhavantu naḥ ।
oṃ śrī ______ namaḥ madhunā snapayāmi ।

svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne ।
svā̱durindrā̎ya su̱havī̎tu nāmne ।
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ ।
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ ।
oṃ śrī ______ namaḥ śarkareṇa snapayāmi ।

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: ।
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ॥
oṃ śrī ______ namaḥ phalodakena snapayāmi ।

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ ।
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ॥

āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana ।
ma̱heraṇā̍ya̱ cakṣa̍se ।
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: ।
u̱śa̱tīri̍va mā̱ta̍raḥ ।
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha ।
āpo̍ ja̱naya̍thā ca naḥ ।
oṃ śrī ______ namaḥ śuddhodaka snānaṃ samarpayāmi ।
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi ।

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha ।
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ॥
oṃ śrī ______ namaḥ vastrayugmaṃ samarpayāmi ।

yajñopavītam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham ।
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ॥
oṃ śrī ______ namaḥ yajñopavītaṃ samarpayāmi ।

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m ।
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ॥
oṃ śrī ______ namaḥ divya śrī candanaṃ samarpayāmi ।
oṃ śrī ______ namaḥ haridrā kuṅkuma kajjala kastūrī gorocanādi sugandha dravyāṇi samarpayāmi ।

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi ।
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ॥
oṃ śrī ______ namaḥ sarvābharaṇāni samarpayāmi ।

puṣpāṇi –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama ।
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ॥ 11 ॥
oṃ śrī ______ namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi ।

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe ।
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ॥
oṃ śrī ______ namaḥ dhūpaṃ samarpayāmi ।

dīpam-
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ॥
oṃ śrī ______ namaḥ dīpaṃ samarpayāmi ।

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm ।
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ॥
oṃ śrī ______ namaḥ naivedyaṃ samarpayāmi ।

oṃ bhūrbhuva̍ssuva̍: । tatsa̍vitu̱rvare̎ṇya̱m । bha̱rgo̍ de̱vasya̍ dhī̱mahi ।
dhiyo̱ yona̍: praco̱dayā̎t ॥

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu । a̱mṛ̱to̱pa̱stara̍ṇamasi ।
oṃ prā̱ṇāya̱ svāhā̎ । oṃ a̱pā̱nāya̱ svāhā̎ । oṃ vyā̱nāya̱ svāhā̎ ।
oṃ u̱dā̱nāya̱ svāhā̎ । oṃ sa̱mā̱nāya̱ svāhā̎ ।
madhye madhye pānīyaṃ samarpayāmi । a̱mṛ̱tā̱pi̱dhā̱nama̍si ।
uttarāpośanaṃ samarpayāmi । hastau prakṣālayāmi । pādau prakṣālayāmi । śuddhācamanīyaṃ samarpayāmi ।

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m ।
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ॥
oṃ śrī ______ namaḥ tāmbūlaṃ samarpayāmi ।

nīrājanam –
yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̎dājya̱ manva̍ham ।
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ॥
oṃ śrī ______ namaḥ karpūra nīrājanaṃ samarpayāmi ।
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi । namaskaromi ।

mantrapuṣpam –
oṃ śrī ______ namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi ।

ātmapradakṣiṇa namaskārān –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade ।
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava ।
trāhimāṃ kṛpayā devī śaraṇāgatavatsale ।
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama ।
tasmātkāruṇya bhāvena rakṣa rakṣa sureśvarī ।
oṃ śrī ______ namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ।

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā ।
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ॥
oṃ śrī ______ namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi ।

sarvopacārāḥ –
oṃ śrī ______ namaḥ chatraṃ ācchādayāmi ।
oṃ śrī ______ namaḥ cāmarairvījayāmi ।
oṃ śrī ______ namaḥ nṛtyaṃ darśayāmi ।
oṃ śrī ______ namaḥ gītaṃ śrāvayāmi ।
oṃ śrī ______ namaḥ āndolikānnārohayāmi ।
oṃ śrī ______ namaḥ aśvānārohayāmi ।
oṃ śrī ______ namaḥ gajānārohayāmi ।
samasta rājñīyopacārān devyopacārān samarpayāmi ।

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā ।
dāso’yamiti māṃ matvā kṣamasva parameśvarī ।
āvāhanaṃ na jānāmi na jānāmi visarjanam ।
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī ।
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī ।
yatpūjitaṃ mayā devī paripūrṇaṃ tadastu te ।

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī ______ suprītā suprasannā varadā bhavantu ॥

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam ॥
samastapāpakṣayakaraṃ śrī ______ pādodakaṃ pāvanaṃ śubham ॥

śrī ______ namaḥ prasādaṃ śīrasā gṛhṇāmi ।

oṃ śāntiḥ śāntiḥ śāntiḥ ।

Also Read:

Sri Sukta Vidhana Purvaka Shodasopachara Puja Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Sukta Vidhana Purvaka Shodasopachara Pooja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top