Templesinindiainfo

Best Spiritual Website

Panchakshara Stotra in Hindi

Hayagriva Panchakam Lyrics in Hindi

हयग्रीवपञ्चकम् Lyrics in Hindi: श्रीगणेशाय नमः ॥ प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं सौहासह्योगमूर्तिं सदभयमरिशङ्खौरमबिभ्रतं च । अंहःसंहारिदक्षं विधिभवविहगेन्द्रचन्द्रादिवन्द्यं रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥ वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं सीमातीतगुणं फणीन्द्रफणगं श्रीमान्यपादाम्बुजम् । कामाद्याकरचक्रशङ्खसुवरोद्वामाभयोधात्करे सामादीड्यवराहरूपममलं हे मानसे संस्मर ॥ २॥ कोलाय लसदाकल्पजालाय वनमालिने । नीलाय निजभक्तौघपालाय हरये नमः ॥ ३॥ धात्रीं शुभगुणपात्रीमादायाशेषविबुधमोदाय । शेषे तमिमदोषे धातुं हातुं च शङ्किनं शङ्के ॥ ४॥ […]

Shri Hanumat Pancha Chamaram Lyrics in Hindi

श्रीहनूमत् पञ्च चामरम् Lyrics in Hindi: नमोऽस्तु ते हनूमते दयावते मनोगते सुवर्णपर्वताकृते नभस्स्वतः सुताय ते । न चाञ्जनेय ते समो जगत्त्रये महामते पराक्रमे वचःकमे समस्तसिद्धिसङ्क्रमे ॥ १॥ रविं ग्रसिष्णुरुत्पतन् फलेच्छया शिशुर्भवान् रवेर्गृहीतवानहो समस्तवेदशास्त्र्कम् । भवन्मनोज्ञभाषणं बभूव कर्णभूषणं रघूत्तमस्य मानसांबुजस्य पूर्णतोषणम् ॥ २॥ धरात्मजापतिं भवान् विभावयन् जगत्पतिं जगाम रामदासतां समस्तलोकविश्रुताम् । विलङ्घ्य वारिधिं जवात् विलोक्य दीनजानकीं […]

Sadhana Panchakam lyrics in Hindi With Meaning

साधन पञ्चकं Lyrics in Hindi: वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता- मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ १॥ सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् । सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २॥ वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् । ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां […]

SarasvatIpanchakam lyrics in Hindi

सरस्वतीपञ्चकम् Lyrics in Hindi: सुरमकुञ्चमध्यगो मरालमध्यशोभितो नदीतटप्रतिष्ठितः स्थिरप्रशान्तलोचनः । हृदिस्वरात्मिकास्मरन्मनोयशस्वतीनम- न्सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ १॥ लसत्सिताम्बुरूहवर्णवस्त्रभासितास्तुतिं स्फुरद्विभूषणाश्रयाविलासिनाममञ्जरीम् । त्रिलोकश्रेष्ठसुन्दरीकथाकलापवल्लरीं सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ २॥ कवित्वकीर्तिबुद्धिवृद्धिशास्त्रज्ञानदास्तुतिं समीक्षशोचतकेतत्त्वदायिनाममञ्जरीम् । त्रिलोकवेद्यतत्त्वज्ञानदाविचारवल्लरीं सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ ३॥ प्रकृष्टपाठशालया सुगेयगीतमालया परात्मवेदभाषया नितान्तब्रह्मविद्यया । असङ्ख्ययोगयोगिना प्रतिष्ठिताशिवास्तवं सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ ४॥ निशम्य कर्मसम्भवप्रपुण्यपापयुग्मकं विनश्य गोसमूहजातनश्वरार्तसंसृतिम् । निपत्य देहगर्वसर्वमानपुञ्जदुर्मतिं सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् […]

Sati Panchakam Lyrics in Hindi With Meaning

सतीपञ्चकम् Lyrics in Hindi: सतीनां सतीं शम्भुमान्यां भवानीं महाशक्तिपीठे विभिन्नाङ्गभूत्या । लसन्तीं सुखज्ञानवैराग्यभक्ति- प्रभादां शुभामादिशक्तिं भजामि ॥ १॥ पुरा दक्षयज्ञस्य नाशाय कार्यां निमित्तां तथा कारणां दक्षपुत्रीम् । शिवस्नेहधाराज्वलन्तीं शिवाङ्गीं नताभीष्टदामीशपत्नीं भजामि ॥ २॥ कुकर्मप्रलिप्तप्रकामिप्रमत्त- प्रचण्डान्धकारावरुद्धस्य जन्तोः । पुरा स्नेहवात्सल्यधाराप्रदात्रीं शिवां मातरं भक्तवन्द्यां भजामि ॥ ३॥ न भूते भविष्ये तथा वर्तमाने न लोके विलोके तथान्यत्र देवि […]

Shiva Panchakshara Mantra Stotra Lyrics in Hindi

शिवपञ्चाक्षरमन्त्रस्तोत्र Lyrics in : The term Shiva means “auspicious. ” The God Shiva is all-auspiciousness . The mantra namah Shivaya, used to offer salutations to Shiva, is an effective prayer to propitiate Shiva . This mantra appears in many places in Vedic and Puranic literature. For example, the famous shri Rudram hymn from the Yajur […]

ShivapanchakSharanakShatra Stotra Lyrics in Hindi

श्रीशिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् Lyrics in Hindi: श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय । नामशेषितानमद्भावान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय ॥ २॥ इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय । सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः […]

ShivapanchAnanastotram Three Versions Lyrics in Hindi

श्रीशिवपञ्चाननस्तोत्रम् पञ्चमुख शिव Lyrics in Hindi: Panchaanana, Panchavaktra or Panchamukhi Shiva is the combination of Shiva in all five of His aspects – aghora, Ishana, tatpuruSha, vAmadeva and saddyojata. The Panchamukha Shiva linga is found in rare temples. Four faces are in four directions and in some the fifth face is shown facing the sky […]

Vairagyapanchakam Lyrics in Hindi with Meaning

Vairagya Panchakam Lyrics in Hindi: ॥ वैराग्यपञ्चकम् ॥ क्षोणी कोण शतांश पालन कला दुर्वार गर्वानल- क्षुभ्यत्क्षुद्र नरेन्द्र चाटु रचना धन्यान् न मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा दाना मुष्टिमुचे कुचेल मुनये दत्ते स्म वित्तेशताम् ॥ 1 ॥ शिलं किमनलं भवेदनलमौदरं बाधितुं पयः प्रसृति पूरकं किमु न धारकं सारसम् । अयत्न मल मल्लकं पथि […]

shrIvenkaTeshapa~nchakastotram Lyrics in Hindi ॥ श्रीवेङ्कटेशपञ्चकस्तोत्रम् ॥

श्रीवेङ्कटेशपञ्चकस्तोत्रम् Lyrics in Hindi : श्रीधराधिनायकं श्रितापवर्गदायकं श्रीगिरीशमित्रमम्बुजेक्षणं विचक्षणम् । श्रीनिवासमादिदेवमक्षरं परात्परं नागराङ्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ १॥ उपेन्द्रमिन्दुशेखरारविन्दजामरेन्द्र बृन्दारकादिसेव्यमानपादपङ्कजद्वयम् । चन्द्रसूर्यलोचनं महेन्द्रनीलसन्निभम् नागराङ्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ २॥ नन्दगोपनन्दनं सनन्दनादिवन्दितं कुन्दकुट्मलाग्रदन्तमिन्दिरामनोहरम् । नन्दकारविन्दशङ्खचक्रशार्ङ्गसाधनं नागराङ्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ ३॥ नागराजपालनं भोगिनाथशायिनं नागवैरिगामिनं नगारिशत्रुसूदनम् । नागभूषणार्चितं सुदर्शनाद्युदायुधं नागराङ्गिरीश्वरं नमामि वेङ्कटेश्वरम् ॥ ४॥ तारहीरक्षीरशार [तारहीरशार] दाभ्रतारकेशकीर्ति [सं] विहार [हारहार] […]

Scroll to top