Templesinindiainfo

Best Spiritual Website

Shiva Stotrams in Marathi

Srishivastuti Kadambam Lyrics in Marathi

Srishivastuti Kadambam in Marathi: ॥ श्रीशिवस्तुति कदम्बम ॥ आह्लादजनकस्याद्य सान्निध्यात्तव शङ्कर । चन्द्रश्चन्द्रत्वमापेदे जाने चन्द्रलसज्जट ॥ 1 ॥ कालकूटं निगृह्यादावरक्षः सकलं जगत । को वाऽत्र विस्मयः शंभो कालस्यैकस्य निग्रहे ॥ 2 ॥ अभवस्त्वं सूचयितुं लोकानामर्धनारीशः । अर्धो वेत्याम्नायः स्वार्थपरो नार्थवाद इति ॥ 3 ॥ जडताविदलनदीक्षित जडतापहऋतिं करोषि नो चेन्मे । दीक्षाभङ्गो न भवेद्दाक्षायण्याश्रिताङ्ग किमु तेन […]

Sri Shiva Navaratnamala Stavah Lyrics in Marathi

Sri Shiva Navaratna Mala Stavah in Marathi: ॥ श्रीशिव नवरत्नमाला स्तव ॥ कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम । सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥ 1 ॥ कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । कान्तारखेलनरुचे शान्तान्तःकरणमेनमव शंभो ॥ 2 ॥ दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट । द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम ॥ 3 ॥ पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः । पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥ 4 ॥ प्रत्यक्षो भव […]

Parvathi Vallabha Ashtakam Lyrics in Hindi

Parvathi Vallabha Ashtakam in Hindi: ॥ श्री पार्वतीवल्लभाष्टकम् ॥ नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् । नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥ श्मशानं शयानं महास्थानवासं शरीरं गजानां सदा चर्मवेष्टम् । पिशाचं […]

Srikanta Ashtakam Lyrics in Marathi

Srikanta Ashtakam in Marathi: ॥ श्रीकण्ठ अष्टकम ॥ यः पादपपिहिततनुः प्रकाशतां परशुरामेण । नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 1 ॥ यः कालं जितगर्वं कऋत्वा क्षणतो मृकण्डुमुनिसूनुम । निर्भयमकरोत्सोऽव्यच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 2 ॥ कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा । प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 3 ॥ यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम । ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 4 ॥ यतिवृन्दवन्द्यचरणः […]

Srikantesha Stotram Lyrics in Marathi | Shiva Mantras

Srikantesha Stotram in Marathi: ॥ श्रीकण्ठेश स्तोत्रम ॥ आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥ द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥ 2 ॥ प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय । धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥ 3 ॥ आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम । आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश […]

Srimadrushyashrungeshvara Stuti Lyrics in Marathi

Srimadrushyashrungeshvara Stutih in Marathi: ॥ श्रीमदृष्यशृङ्गेश्वर स्तुति ॥ कष्टारिवर्गदलनं शिष्टालिसमर्चिताङ्घ्रिपाथोजम । नष्टाविद्यैर्गम्यं पुष्टात्माराधकालिमाकलये ॥ 1 ॥ प्राणायामैर्ध्यानैर्नष्टञ्चित्तं विधाय मुनिवर्याः । यत्पश्यन्ति हृदब्जे शान्ताभाग्यं नमामि तत्कञ्चित ॥ 2 ॥ वेदोत्तमाङ्गगेयं नादोपास्त्यादिसाधनात्माख्यम । खेदोन्मूलनदक्षं भेदोपाध्यादिवर्जितं नौमि ॥ 3 ॥ शान्तामानसहंसं कान्तारासक्तमुनिवरैः सेव्यम । शान्ताहङ्कृतिवेद्यं कान्तार्धं नौमि शृङ्गशिवम ॥ 4 ॥ इति श्रीमदृष्यशृङ्गेश्वरस्तुतिः संपूर्णा ॥ Also Read: Srimadrushyashrungeshvara […]

Srikameshvara Stotram Lyrics in Marathi | Shiva Slokam

Srikameshvara Stotram in Marathi: ॥ श्रीकामेश्वर स्तोत्रम ॥ ककाररूपाय करात्तपाशसॄणीक्षुपुष्पाय कलेश्वराय । काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम ॥ 1 ॥ कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय । नमत्कलादानधुरन्धराय कामेशवरायास्तु नतेः सहस्रम ॥ 2 ॥ कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय । दारिद्र्यदावामृतवृष्टये ते कामेशवरायास्तु नतेः सहस्रम ॥ 3 ॥ कल्याणशैलेषुघयेऽहिराजगुणाय लक्ष्मीधवसायकाय । पृथ्वीरथायागमसैन्धवाय कामेशवरायास्तु नतेः सहस्रम ॥ 4 ॥ कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव […]

Ardhanaarishvara Stotram Lyrics in Marathi

Ardhanarishvara Stotram in Marathi: ॥ अर्धनारीश्वर स्तोत्रम ॥ मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 1 ॥ एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम । यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ 2 ॥ यस्योपवीतगुण एव फणावऋतैकवक्षोरुहः कुचपटीयति वामभागे । तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे नमस्या ॥ 3 ॥ स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्कुलिभस्मरेणुः । स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः […]

Scroll to top