Templesinindiainfo

Best Spiritual Website

Vairagya Shatakam Lyrics in Hindi with Meaning | Hindu Shataka

Vairagyashatakam in Hindi:

वैराग्यशतकम्

१ तृष्णादूषणम् ।

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्ः
चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥

1 Condemnation of Desire
To Him who appears radiant in the shimmering rays, like half-bloomed buds,
of the crescent moon which ornaments His head; who sportively burned Cupid
like a moth; whose presence augurs supreme well-being; who, like the sun,
inwardly dispels the dense darkness of ignorance engulfing the mind; who is
like a lamp of knowledge shining in the hearts of yogis; Victory to Shiva!
तृष्णा = thirst (of desire)
दूषणं = condemnation
चूड = head
उत्तंसित = made an ornament
चन्द्र = moon
चारु = beautiful
कलिका = partially opened buds
चञ्चच्छिखा = lambent beams
भास्वरः = shining sun
लीला = sport
दग्ध = burnt up
विलोल = unsteady
काम = passion
शलभः = a moth
श्रेयोदश = circumstances of prosperity
अग्रे = in front of
स्फुरन् = appearing
अन्तःस्फूर्जत् = spreading forth in the heart
अपार = endless
मोह = ignorance
तिमिर = night
प्राग्भारं = heavy mass at the front
उच्चाटयन्ः = smites away
चेतः = heart
सद्मनि = in the temple of
योगिनां = of the yogi
विजयते = proves victorious
ज्ञानप्रदीपः = light of knowledge
हरः = Siva

भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलम्
त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ २ ॥

Travelling across many difficult and dangerous places brought me no
wealth; giving up pride of lineage, I have served the rich in vain,
without self-respect, in others’ homes; I have craved and eaten like
crows in others’ homes; and still, oh Desire! instigator of wicked deeds,
you prosper and even then remain unsatisfied.

भ्रान्तं = roamed
देशं = places
अनेक = various
दुर्ग = difficult
विषमं = obstacles
प्राप्तं = obtained
न = not
किञ्चित् = even a little
फलं = result/wealth
त्यक्त्वा = having given up
जाति = birth in a caste
कुल = lineage
अभिमानं = pride
उचितं = proper
सेवा = service
कृता = having performed
निष्फला = fruitless
भुक्तं = fed
मान = honor
विवर्जितं = devoid of
परगृहेशु = in others’ homes
आशङ्कया = hankering after gain
काकवत् = like a crow
तृष्णे = thirsting desire
जृम्भसि = increases
पापकर्मपिशुने = indicative of evil deeds
न अद्य अपि = not now even
सन्तुष्यसि = satisfied

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ ३ ॥

Digging the earth for wealth, smelting the rocks for prcious metals,
crossing the oceans, laboring to keep in favor of kings, chanting
incantations with a totally absorbed mind in cremation sites,–brought
me not even a broken piece of a glimmering shell. Oh Desire! therefore,
remain contented.
उत्खातं = dug
निधि = precious metals
शङ्कया = in quest of
क्षितितलं = earth
ध्माता = smelted
गिरेः = stones
धातवः = precious metals
निस्तीर्णः = crossed
सरितां = oceans
पतिः = chief
नृपतयः = royal
यत्नेन = with effort
संतोषिताः = favored
मन्त्र = incantations
आराधन = worship
तत्परेण = utmost effort
मनसा = mentally
नीताः = carried out
श्मशाने = cramation grounds
निशाः = nights
प्राप्तः = achieved
काणवराटकः = a broken cowrie
अपि = even
न = not
मया = by me
तृष्णे = desire
सकामा = satisfied
भव = be

खलालापाः सोढाः कथमपि तदाराधनपरैः
निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।
कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि
त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ ४ ॥

Enduring somehow in servility the talk of the wicked; holding back tears;
smiling with a vacant mind; bowing low to wealthy but stupid people; oh
insatiable Desire! What other futile deeds would you have me dance in?
खल = wicked
आलापाः = talk
सोढाः = shabby
कथमपि = somehow
तत् = that
आराधनपरैः = servile attendance
निगृह्य = suppressing
अन्तर्बाष्पं = tears
हसितं = smiling
अपि = even
शून्येन = vacant
मनसा = mentally
कृतः = made
वित्त = wealth
स्तम्भ = inactive
प्रतिहत = dulled
धियां = intellect
अञ्जलिः = obeisance
अपि = also
त्वं = you
आशे = oh Desire!
मोघाशे = with hopes thwarted
किं = what
अपरं = other
अतः = hence
नर्तयसि = dance
मां = me

अमीषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ५ ॥

Our energies, as fickle as the water drops on the lotus leaf, we have spent
with thoughtless abandon. In front of the rich, with their minds dulled by the
arrogance of wealth, we have sinned by flattering ourselves.
अमीषां = our
प्राणानां = all the vital forces
तुलित = unsteady
बिसिनी = lotus
पत्र = leaf
पयसां = water
कृते = done
किं = what
न = not
अस्माभिः = by us
विगलित = depraved
विवेकैः = conscience
व्यवसितं = performed
यत् = which
आढ्यानां = of the rich
अग्रे = in the presence
द्रविणमद = pride of wealth
निःसंज्ञ = stupefied
मनसां = minds
कृतं = committed
वीत = without
व्रीडैर् = shame
निजगुण = own virtues
कथा = reciting
पातकं = sin
अपि = even

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ ६ ॥

Forgiving out of weakness, giving up comforts of the home out of lack
of fulfilment, tolerating the unbearable cold, wind, heat, without
fulfilling austerities, thinking of riches day and night withintense
energy but not on Shiva’s feet,; thus have we performed the actions of
the ascetic recluse, but devoid of the benefits.
क्षान्तं = forgiven
न = not
क्षमया = forgiveness
गृहोचितसुखं = comforts of home-life
त्यक्तं = renounced
न = not
संतोषतः = with contentment
soDhA
दुःसह = inclement
शीत = cold
वात = wind
तपन = heat
क्लेशा = suffered inclement weather
न = not
तप्तं = heated
तपः = austerities
ध्यातं = meditating
वित्तं = money
अहर्निशं = day and night
नियमित = controlled
प्राणैः = breath and vital forces
न = not
शम्भोः = of Shiva
पदं = feet
तत्तत्कर्म =those very acts
कृतं = done
यदेव = which verily
मुनिभिः = by reclusive saints
तैस्तैः = those only
फलैः = of good results
वञ्चिताः = deprived of

भोगा न भुक्ता वयमेव भुक्ताः
तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याता-
स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ ७ ॥

We have not enjoyed mundane pleasures, but ourselves have been devoured by
desires. We have not performed austeriries, but got scorched ourselves,
nevertheless; time is not gone but we approach the end. Desires do not
wear out, only we ourselves are struck down by senility.
भोगा = worldly pleasures
न = not
भुक्ता = enjoyed
वयं एव = we ourselves
भुक्ताः = eaten up
तपः = austerities
न = not
तप्तं = performed
वयं एव = we ourselves
तप्ताः = burnt
कालः = time
न = not
यातः = gone
वयं एव = we ourselves
याताः = gone
तृष्णा = desire
न = not
जीर्णा = reduced
वयं = we
एव = alone
जीर्णाः = aged

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८ ॥

Face covered with wrinkles, the head painted white with gray hair, the limbs
feeble, and yet Desire alone stays youthful.
वली = with wrinkles
मुखं = face
आक्रान्तं = attacked
पलितेन = grey hair
अङ्कितं = painted white
शिरः = head
गात्राणि = limbs
शिथिलायन्ते = enfeebled
तृष्णैका = desire alone
तरुणायते = rejuvenating

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ ९ ॥

With desires receding, even much respect of many dropping away, dear
friends close to my heart fleeing to heaven, standing up slowly with
the help of a stick, eyesight darkened by cataracts,—even then the
body in its stupidity, wonders at the prospect of death!
निवृत्ता = receded
भोगेच्छा = desire for pleasures
पुरुष = person
बहुमानः = respect
अपि = also
गलितः = lost
समानाः = compeers
स्वर्याताः = gone to heaven
सपदि = swiftly
सुहृदः = dear friends
जीवितसमाः = as much as life
शनैः = slowly
यष्ट्युत्थानं = raise oneself slowly with the help of a staff
घनतिमिररुद्धे = covered by dense cataracts
च = and
नयने = eyes
अहो = alas
मूढः = stupidity
कायः = the body
तदपि = even then
मरणापायचकितः = wonders at the thought of death

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ १० ॥

Hope, like a river, with fantasies as water, agitated by waves of desires;
attachments to various objects serving as prey; abounding in thoughts of greed,
like birds; destroying the foes of courage; surrounded by eddies of ignorance
deep and difficult to cross; with precipitous banks of anxiety—such a river
the perfected yogis of pure minds, cross to enjoy beatitude.
आशा = hope
नाम = named
नदी = river
मनोरथजला = of the water of desires
तृष्णा = passions
तरङ्ग = waves
आकुला = raging
रागग्राहवती = grasped by attachments to objects
वितर्क = scheming thoughts (of greed)
विहगा = birds
धैर्य = courage
द्रुम = tree
ध्वंसिनी = destroyer
मोहावर्त = whirlpools of ignorance
सुदुस्तर = impassable
अति = great
गहना = deep
प्रोत्तुङ्ग = precipitous
चिन्ता = anxiety
तटी = banks
तस्याः = their
पारगताः = cross beyond
विशुद्ध = purified
मनसः = mind
नन्दन्ति = enjoy
योगीश्वराः = great yogis
विषयपरित्यागविडम्बना ।

न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ११ ॥

I do not see true well-being accruing from actions repeated life after life
in this world. On deep thought, I find it fearsome this collection of merits.
By this great store of merits further enjoyments can be procured. Attachment to
pleasures only brings more misery.
विषय = sensual objects
परित्याग = giving up
विडम्बना = futile efforts
न = not
संसारोत्पन्नं = produced through life after life
चरितं = performed
अनुपश्यामि = see
कुशलं = well-being
विपाकः = accumulation
पुण्यानां = of virtues
जनयति = engenders
भयं = fear
मे = in me
विमृशतः = on deep thinking
महद्भिः = by great
पुण्य = merit
ओघैः = stream
चिर =constant
परिगृहिताः = earned
च = and
विषया = sensual pleasures
महान्तः = greatly
जायन्ते = produces
व्यसनमिव = misery
दातुं = giving
विषयिणां = those attached to pleasures

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १२ ॥

Sensual pleasures will surely leave us sometime, even if they stay with us
for a long time. Then, what difference does it make if the people discard them
by their own choice? The mind is sorely afflicted if pleasures leave us
of their own accord. However, if people renounce them voluntarily, such
self-control gives infinite bliss.
अवश्यं = certainly
यातारः = gone
चिरतरं = long time
उषित्वापि = even after staying
विषया = sensual pleasures
वियोगे = departure
कः = what
भेदः = difference
त्यजति = give up
न = not
जनः = people
यत्स्वयममून् = that of their own accord
व्रजन्तः = leave
स्वातन्त्र्यात् = on their own
अतुल = incomparable
परितापाय = misery
मनसः = mental
स्वयं = by themselves
त्यक्ता = give up
ह्येते = verily these
शम = self-control
सुखं = happiness
अनन्तं = infinite
विदधति = specially give

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।
सम्प्राप्तान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ १३ ॥

Ah! knowledge of Reality gained by discrimination through purified intellect
must be difficult. For it results from the absolute renunciation of desires
which wealth enabled them to enjoy. The same obtained in the past or present,
or to be obtained in the future, we are unable to renounce, though they remain
as mere longings.
ब्रह्मज्ञान = knowledge of supreme reality
विवेक = discrimination
निर्मल = pure
धियः = minds
कुर्वन्ति = do
अहो = ah!
दुष्करं = difficult to achieve
यत् = which
मुञ्चन्त्य् = discard
उपभोगभाञ्ज्यपि = bringing enjoyment
धनानि = wealth
एकान्ततः = wholly
निःस्पृहाः = those devoid of craving
सम्प्राप्तान्न = not obtained
पुरा = in the past
न = not
सम्प्रति = in the present
न = not
च = and
प्राप्तौ = obtained
दृढ = firm
प्रत्ययान् = conviction
वाञ्छामात्र = desiring
परिग्रहानपि = to obtain
परं = lasting
त्यक्तुं = to give up
न = not
शक्ता = able
वयं = we

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतां
आनन्दाश्रुकणान्पिबन्ति शकुना निःशङ्कमङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ १४ ॥

Blessed are they who live in mountain-caves, meditating on the Supreme Light,
with the birds fearlessly sitting on their laps drinking the tears of joy.
Our life fades away, revelling in fantasies in palaces or on the banks
of refreshing ponds, or in pleasure gardens.
धन्यानां = blessed
गिरिकन्दरेषु = in mountain-caves
वसतां = living
ज्योतिः = light
परं = supreme
ध्यायतां = meditating
आनन्द = joy
अश्रुकणान् = tear drops
पिबन्ति = drink
शकुना = birds
निःशङ्कं = without fear
अङ्केशयाः = sitting on laps
अस्माकं = our
तु = indeed
मनोरथ = fantasies
उपरचित = created
प्रासाद = palaces
वापीतट- = on banks of waters
क्रीडा = sport
काननकेलिकौतुक = pleasure gardens
जुषां = fast
आयुः = life
परं = fast
क्षीयते = weakens ..14..

भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखण्डमयी च कन्था
हा हा तथापि विषया न परित्यजन्ति ॥ १५ ॥

For eating I have tasteless food once a day, after begging of alms; the earth
for a bed, and my own body as a servant; for dress, a blanket made from
hundreds of rags; and yet alas! sensual desires do not leave me!
भिक्षाशनं = food by begging
तदपि = that too
नीरसं = tasteless
एकवारं = once a day
शय्या = bed
च = and
भूः = earth
परिजनः = attendants
वस्त्रं = dress
विशीर्ण = worn out
शतखण्डमयी = torn in hundred pieces
च = and
कन्था = patched up
हा = alas
हा = alas
तथापि = even then
विषया = sensual craving
न = not
परित्यजन्ति = give up

स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लीन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १६ ॥

The poets give such metaphors as golden vessels to the breasts which are
but two lumps of flesh; the mouth, seat of phlegm and mucus, are compared to
the moon; the loins, outlet for wet urine, are likened to the forehead of
an elephant; thus glorifying the human form that is always contemptible.
स्तनौ = breasts
मांसग्रन्थी = lumps of flesh
कनककलशावित्युपमितौ = compared to golden jugs
मुखं = mouth
श्लेष्म = saliva/phlegm
अगारं = seat
तदपि = yet
च = and
शशाङ्केन = to the moon
तुलितं = compared to
स्रवन् = flowing
मूत्र = urine
क्लिन्नं = fouled
करिवर = elephant
शिर = head
स्पर्धि = likened to
जघनं = hip and loins
मुहुर्निन्द्यं = ever despicable
रूपं = form
कविजन = poets
विशेषैः = especially
गुरु = great
कृतं = done

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ १७ ॥

Uniquely great is Shiva among the sensuous, for he shares half the body with
His beloved; among the dispassionate no one excels Him in detachment from women.
Rest of the people, stunned in infatuation by Cupid’s irresistible arrows tipped
with serpent poison, can neither enjoy their desires nor give them up at will.
एकः = one, unique
रागिषु = sensual
राजते = stands out
प्रियतमा = beloved
देह = body
अर्धहारी = sharing
हरः = Siva
नीरागेषु = among the dispassionate
जनः = people
विमुक्त = free
ललना = woman
सङ्गः = company
न = not
यस्मात् = from which
परः = superior
दुर्वारस्मर = irresistible, Cupid
बाण = arrow
पन्नग = snake
विष = poison
व्याविद्ध = smitten
मुग्धः = stupefied
जनः = people
शेषः = rest
कामविडम्बितान् =infatuated by love
न = not
विषयान्भोक्तुं = enjoying desires
न = not
मोक्तुं = give up
क्षमः = able

अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद्वडिशयुतमश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्
न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ १८ ॥

Like a moth falling in fire, not knowing its burning power; or like the fish
caught in ignorance by the baited hook; we, despite knowing the dangers, do not
renounce sensual pleasures. Oh! how profound is the glory of delusion!
अजानन् = not knowing
दाहात्म्यं = burning power
पततु = falls
शलभः = moth
तीव्र = glowing
दहने = in fire
स = that
मीनः = fish
अपि = also
अज्ञानाद् = due to ignorance
वडिश = fish-hook
युतं = with
अश्नातु = fish also due to ignorance eats from the hook
पिशितं = bait
विजानन्तः = intellectual understanding
अपि = even
एते = herewith
वयमिह = we here
विपज्जालजटिलान् = complex and dangerous
न = not
मुञ्चामः = give up
कामानहह = sensuality
गहनः = profound
मोहमहिमा = power of delusion

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यान्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥ १९ ॥

When the mouth is parched with thirst, a person drinks cool and sweet water;
when smitten with hunger the person eats rice, flavored with meat et cetera.;
when afire with passion, he embraces the wife with great firmness; thus, joy
is the remedying of these diseases(thirst,hunger,lust), and yet how much distress
in these remedies!
तृषा = thirst
शुष्यत् = parched
आस्ये = mouth
पिबति = drinks
सलिलं = water
शीत = cold
मधुरं = refreshing
क्षुधार्तः = hunger-stricken
शाल्यानं = cooked food
कवलयति = eats
मांसादिकलितं = made delicious by adding meat, etc.
प्रदीप्ते = aroused
कामाग्नौ = fiery desire
सुदृढतरं = very firmly
आलिङ्गति = embraces
वधूं = wife
प्रतीकारं = opposing
व्याधेः = diseases
सुखमिति = happiness
विपर्यस्यति = upset
जनः = persons

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु संन्यस्यति ॥ २० ॥

Owning towering mansions, with sons honored by the learned and wealthy;
with a charitable and youthful wife, the ignorant people regard this
world as permanent, and enter this prison of repeated cycles of birth
and death. Blessed indeed is one who sees the momentary transience and
renounces it.

तुङ्गं = tall
वेश्म = mansions
सुताः = sons
सतामभिमताः = honored by the learned
संख्यातिगाः = immeasurable
सम्पदः = wealth
कल्याणी = beneficent
दयिता = charitable
वयः = age
च = and
नवं = young
इति = thus
अज्ञान = ignorance
मूढः = deluded
जनः = persons
मत्वा = thinking
विश्वं = world
अनश्वरं = permanent
निविशते = regard
संसार = world cycles (creation-dissolution)
कारागृहे = prison
संदृश्य = having seen
क्षणभंगुरं = momentariness
तदखिलं = all that
धन्यस्तु = blessed indeed
संन्यस्यति = renounces
याञ्चादैन्यदूषणम् ।

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याञ्चाभङ्गभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ २१ ॥

Distressed, misery written on her face, constantly tugged at her worn-out
clothes by hungry, crying children—if one were to see such a wife,
what wise person, smitten with hunger, with a choked and faltering voice,
would say ᳚Give me᳚, fearing refusal of his entreaty?
याञ्चा = supplicant attitude
दैन्य = poverty
दूषणं = condemnation
दीना = suffering
दीनमुखैः = piteous faces
सदैव = always
शिशुकैः = by children
आकृष्ट = pulling
जीर्ण = worn out
अम्बरा = clothes
क्रोशद्भिः = crying
क्षुधितैर्निरन्नविधुरा = hungry without food
दृश्या = seeing
न = not
चेद् = if it be
गेहिनी = one’s wife
याञ्चा = request
भङ्ग = refusal
भयेन = fear of
गद्गदगलत् = choking
त्रुट्यद् = faltering
विलीन = jumbled
अक्षरं = voice
कः = who
देहीति = give me, thus
वदेत् = speaks
स्व = one’s own
दग्ध = on fire
जठरस्य = of the stomach
अर्थे = for the sake of
मनस्वी = wise
पुमान् = man

अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ २२ ॥

Clever in undoing the knots of self-respect; like the moonlight brightly
shining on the lotus of virtues; like a hatchet cutting off the lush creepers
of our vaunted modesy— such is the hard mockery of filling the pit of
the stomach
अभिमतमहामानग्रन्थिप्रभेदपटीयसी = fond self-respect,like
knots,being cleverly cut
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका = greatly valued
virtues of the lotus in bright moonlight
विपुलविलसल्लज्जावल्लीवितानकुठारिका = great modesty,growing
abundantly like creepers, cut by a scythe
जठरपिठरी = pit of the stomach
दुष्पूरेयं = hard to fill
करोति = do
विडम्बनं = undoing

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ २३ ॥

Wandering in holy places or extensive forests, whose outskirts are grey with
smoke of fires tended by priests expert in rituals; a begging bowl in hand
covered with a white cloth; entering from door to door to appease the distressing
hunger by filling the stomach and sustaining the energy, is preferred by a
self-respecting person to being a beggar among his compeers every day.
पुण्ये = holy
ग्रामे = places
वने = forests
वा = or
महति = great
सित = white
पटच्छन्नपालिं = cloth covering
कपालिं = begging bowl
हि = indeed
आदाय = taking
न्यायगर्भ = experts in rituals
द्विज = brahmanas
हुतहुतभुग् = sacrificial fires
धूम = smoke
धूम्र = grey
उपकण्ठे = periphery
द्वारं = door
द्वारं = door
प्रविष्टः = enter
वरं = man of self respect
उदरदरी = cavity of the stomach
पूरणाय = filling
क्षुधार्तः = craving with hunger
मानी = self-respecting
प्राणैः = energies
सनाथः = preserved
न = not
पुनरनुदिनं = day to day
तुल्यकुल्येषु = among one’s peers
दीनः = beggar

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ २४ ॥

Have the Himalayan ranges, cooled by the fine spray from the waves of the Ganges,
and with the beautiful rocky plateaus habited by celestial musicians, dissolved
and disappeared, prompting people to disgrace themselves by depending on others
for their livelihood?
गङ्गातरङ्ग = waves of Ganges
कण = minute bits
शीकर = spray
शीतलानि = cool
विद्याधर = celestial beings expert in the arts
अध्युषित = inhabited
चारु = beautiful
शिला = rock
तलानि = plateaus
स्थानानि = places
किं = why
हिमवतः = rocky
प्रलयं = destruction
गतानि = gone
यत् = which
सावमान =humiliated
परपिण्डरता = dependent on others
मनुष्याः = human beings

किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि ॥ २५ ॥

Have the roots and herbs from the caves gone out of existence, or have
the streams disappeared from the mountains, or have the trees yielding
succulent fruits on their branches and barks from their trunks been
destroyed, which would lead these wicked folks, destitute of good
breeding, to show their faces, with eyebrows dancing like wind-blown
creepers due to arrogance of laboriously earning their meager livelihood?
किं = is it
कन्दाः = roots/herbs
कन्दरेभ्यः = from caves
प्रलयमुपगता = disappeared
निर्झरा = streams
वा = or
गिरिभ्यः = from mountains
प्रध्वस्ता = destroyed
वा = or
तरुभ्यः = from trees
सरस = juicy
फल = fruits
भृतः = bearing
वल्कलिन्यः = giving barks
च = and
शाखाः = branches
वीक्ष्यन्ते = gone
यन्मुखानि = whose faces
प्रसभं = extremely
अपगत = devoid of
प्रश्रयाणां = good breeding
खलानां = wicked
दुःख = misery
आप्त = acquired
स्वल्प = little
वित्त = wealth
स्मय = arrogance
पवन = wind
वशान् = moved vy
नर्तित = dancing
भ्रू = eye-brow
लतानि = creepers

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ २६ ॥

Now, accepting lovingly the sacred roots and fruits for sustenance and the
earth covered with fresh leaves of branches for a bed, let us go forth to the
forest, where people whose minds are mean and devoid of discretion, and who
always talk excruciatingly of the afflictions of wealth, are not even heard from.
पुण्यैः = sacred
मूल = roots
फलैः = fruits
तथा = therefore
प्रणयिनीं = enjoyable
वृत्तिं = attitude
कुरुष्व = make
अधुना = now
भूशय्यां = the earth as a bed
नव = new
पल्लवैः = leaves
अकृपणैः = without grief
उत्तिष्ठ = arise
यावः = go
वनं = forest
क्षुद्राणां = of the trivial
अविवेक = unintelligent
मूढ = stupid
मनसां = minds
यत्रेश्वराणां = where, of the rich
सदा = always
वित्त = wealth
व्याधि = afflictions
विकार = unfavorable changes
विह्वल = excruciating
गिरां = talk
नामापि = even the name
न = not
श्रूयते = heard

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७ ॥

With fruits available at will in every forest, and cool, sweet water from holy
streams in every place, and a bed made of tender leaves and twigs, still these
miserable people endure sorrow at the gates of the rich.
फलं = fruit
स्वेच्छा = at will
लभ्यं = got
प्रतिवनं = in every forest
अखेदं = without sorrow
क्षितिरुहां = walk on the earth
पयः = water
स्थाने = place
स्थाने = place
शिशिरमधुरं = cool, sweet
पुण्यसरितां = holy streams
मृदुस्पर्शा = soft to touch
शय्या = bed
सुललित = tender
लता = creepers
पल्लवमयी = made of twigs
सहन्ते = suffer
सन्तापं = grief
तदपि = still
धनिनां = of the wealthy
द्वारि = at the doors
कृपणाः = pitiable

ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
तेषामन्तःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ २८ ॥

Those who grovel before the rich, and those given to meanness with their reason
satisfied with mere sensual pleasures, may I recall their days of plight with
an inner smile, while lying down on a stone-bed in a mountain-cave, during lulls
in-between meditation.
ये = who
वर्तन्ते = behave
धनपतिपुरः = rich
प्रार्थना = supplication
दुःखभाजः = suffering misery
ये = who
चाल्पत्वं = and meanness
दधति = given to
विषय = sensual pleasures
आक्षेपपर्याप्त = contented
बुद्धेः = minds
तेषां = their
अन्तःस्फुरित = inwardly arising
हसितं = smiling
वासराणि = days
स्मरेयं = remember
ध्यानच्छेदे = in intervals of meditation
शिखरि = on the mountain
कुहर = cave
ग्रावशय्या = bed of stone
निषण्णः = lying

ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता ।
इत्थं कस्य कृते कृतः स विधिना कीदृक्पदं सम्पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ २९ ॥

The joy of those who are contented remains uninterrupted, while those greedy for
wealth and with confused reason never have their cravings killed. Therefore, for
what purpose did the Creator bring into existence the Meru mountain of infinite
riches, which serves only to glorify itself? I have no taste for it.
ये = they
सन्तोष = contentement
निरन्तर = uninterrupted
प्रमुदितः = felicitous
तेषां = their
न = not
भिन्ना = interrupted
मुदः = happy
ये = they
त्वन्ये = others
धन = wealth
लुब्ध = greed
संकुल = confounded
धियः = reason
तेषां = of those
न = not
तृष्णा = thirst, craving
हता = killed
इत्थं = such
कस्य = whose
कृते = done
कृतः = finished
स = that
विधिना = by the Creator
कीदृक्पदं = thus
सम्पदां = wealth
स्वात्मन्येव = in itself
समाप्त = end
हेम = gold
महिमा = glory
मेरुर्न = not Meru (mountain of gold)
मे = to me
रोचते = like

भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ ३० ॥

Food obtained by begging alms is not humiliating, gives joy that is
not dependent on fulfilling others’ needs, and is totally devoid of
fear. It destroys envy, arrogance, pride, impatience, and the stream of
miseries. It is easily available everywhere, without great effort, and
regarded as sacred by holy persons. It is like Shiva’s feeding house,
ever accessible and inexhaustible. Thus do the perfected
yogis describe it.
भिक्षा = alms
आहारं = food
अदैन्यं = not humiliating
अप्रतिसुखं = pleasure, not dependent(earning,social duty,etc)
भीतिच्छिदं = devoid of fear
सर्वतः = totally
दुर्मात्सर्य = wicked envy
मद = arrogance
अभिमान = pride
मथनं = destruction
दुःख = sorrow
ओघ = flow
विध्वंसनं = removal
सर्वत्र = everywhere
अन्वहं = everyday
अप्रयत्न = with little effort
सुलभं = easily
साधुप्रियं = dear to the holy persons
पावनं = purifying
शम्भोः = Siva’s
सत्रं = feeding house
अवार्यं =accessible
अक्षयनिधिं = inexhaustible
शंसन्ति = praise
योगीश्वराः = perfected yogis
भोगास्थैर्यवर्णनम् ।

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ ३१ ॥

4 Description of the transiency of Enjoyments:
There is fear of disease in the enjoyment of sensual pleasures; in
lineage, fear of decline; in riches, fear of kings; fear of humiliation
in honor; fear of enemies when in power; fear of old age in beauty; in
learning, fear of disputants; in virtue, fear of the wicked; in body,
fear of death. All facets of man’s life on
earth engender fear; renunciation alone is fearless.
भोग = enjoyments
अस्थैर्य = trasitoriness
वर्णनं = description
भोगे = in enjoyment
रोग = disease
भयं = fear
कुले = in lineage
च्युतिभयं = fear of disgrace
वित्ते = in wealth
नृपालाद्भयं = fear of more powerful kings
माने = in honor
दैन्यभयं = dishonor
बले = in strength
रिपुभयं = fear of enemies
रूपे = in beauty
जराया = old age
भयं = fear
शास्त्रे = in scriptural knowledge
वादिभयं = fear of debaters
गुणे = in virtue
खलभयं = fear of the wicked
काये = in body
कृतान्ताद्भयं = fear of death
सर्वं = all
वस्तु = existece
भयान्वितं = pervaded by fear
भुवि = in this world
नृणां = of persons
वैराग्यं = renunciation
एव = alone
अभयं = fearless

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः
अस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ॥ ३२ ॥

Birth is attacked by death, and bright youth by old age; contentment
by greed for wealth; peace of mind by seductive women; virtues by the
envy of others; forests by beasts of prey; kings by the unscrupulous;
and even fame by transitoriness. Is there anything on earth that is
not afflicted by something?
आक्रान्तं = attacked
मरणेन = by death
जन्म = birth
जरसा = by old age
च = and
अति = exceedingly
उज्वलं = bright
यौवनं = youth
सन्तोषः = joy
धनलिप्सया = by greed
शमसुखं = joy of self-control
प्रौढ = clever
अङ्गना = women
विभ्रमैः = wiles
लोकैः = people’s
मत्सरिभिः = envy
गुणा = virtues
वनभुवः = forests
व्यालैः = by beasts of prey
नृपा दुर्जनैः = kings by the unscrupulous
अस्थैर्येण = by transience
विभूतयः = powers
अपि = even
उपहता = destroyed
ग्रस्तं = afflicted by
न = not
किं = what
केन = by what
वा = indeed

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ ३३ ॥

Hundreds of varieties of illness root out health of people. Adversities find an
open door wherever Laxmi, Goddess of Wealth, is present. Whatever is born,
Death is sure to make it powerless and aborb it into itself, again and again.
Then what has the Creator made that can be regarded as stable?
आधिव्याधिशतैः = hundreds of ailments
जनस्य = of people
विविधैः = various
आरोग्यं = health
उन्मूल्यते = destroyed
लक्ष्मीः = where the Goddess of wealth
यत्र = where
पतन्ति = lurk
तत्र = there
विवृत = open
द्वारा = doors
इव = as if
व्यापदः = perils
जातं = born
जातं = born
अवश्यं = surely
आशु = very soon
विवशं = powerless
मृत्युः = death
करोति = makes
आत्मसात् = its own
तत्किं = then, what
तेन = by him
निरङ्कुशेन = absolute
विधिना = by the Creator
यन्निर्मितं = whatever is created
सुस्थिरं = stable

भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता ।
तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधकाः
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३४ ॥

Sensual pleasures are transient like the breaking of high waves. Life can end
in a moment. Youthful cheerfulness in infatuation lasts only a few days. Wise
teachers, having realised that the whole revolving wheel of life is lacking
in true worth, strive to achieve equanimity for the benefit of the people.
भोगाः = enjoyments
तुङ्ग = high
तरङ्ग = waves
भङ्ग = broken
तरलाः = unstable
प्राणाः = life
क्षण = moment
ध्वंसिनः = destroyed
स्तोकान्येव = few, indeed
दिनानि = days
यौवन = youth
सुखस्फूर्तिः = buoyancy of happiness
प्रियासु = loved ones
स्थिता = stays
तत् = that
संसारं = wheel of existence
असारं = that wheel of life, with no substance
एव = verily
निखिलं = all
बुद्ध्वा = knowing
बुधा = wise ones
बोधकाः = preachers
लोक = humanity
अनुग्रह = benefit
पेशलेन = motivated for
मनसा = in their minds
यत्नः = effort
समाधीयतां = to attain equanimity

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विधध्वं बुधाः ॥ ३५ ॥

Sensual pleasures are as fickle as the flash of lightning in the
clouds. Life can collpse as easily as the drop of water on the edge of a
lotus leaf swayed by the wind. Fickle are the longings in youth. Quickly
realising this, let the wise ones engage their minds in equanimity,
attained easily by courage.
भोगा = enjoyments
मेघवितानमध्य = in a mass of clouds
विलसत् = play
सौदामिनी = lightning
चञ्चला = fleeting quick
आयुः = life
वायु = wind
विघट्टित = dispersed
अब्ज = lotus
पटली = leaf
लीन = attached
अम्बुवत् = like water
भङ्गुरं = insecure
लोला = unsteady
यौवन = youth
लालसाः = desires
तनु = body
भृतां = bearing
इति = thus
आकलय्य = realising
द्रुतं = speedily
योगे = in union with the Divine
धैर्य = patience
समाधि = equanimity
सिद्ध = attained
सुलभे = easily
बुद्धिं = mind/intellect
विधध्वं = fix
बुधाः = wise ones

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः
अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्बोधिपारं तरीतुम् ॥ ३६ ॥

Life undulates like a wave. Youthful beauty lasts a few days. Riches are
as short-lived as thoughts. The successive enjoyments are like autumnal
lightning flashes. The beloved’s embrace round the neck lasts only
a moment. Lovingly tie your mind to Brahman to overcome the fear of
crossing the ocean of cycles of births and deaths.
आयुः = life
कल्लोल = big wave
लोलं = changing
कतिपय = a few
दिवस = days
स्थायिनी = lasts
यौवन = youth
श्रीः = beauty
अर्थाः = wealth
संकल्पकल्पा = transient as thought
घनसमय = autumnal
तडित् = lightning
विभ्रमा = occasional flashes
भोगपूगाः = whole series of enjoyments
कण्ठाश्लेष = around the neck
उपगूढं = embrace
तदपि = yet
च = and
न = not
चिरं = long
यत् = which
प्रियाभिः = by the loved ones
प्रणीतं = given
brahmaNi in Brahman
आसक्त = engrossed
चित्ता = mind
भवत = your
भव = existence
भय = fear
अम्बोधि = ocean
पारं = beyond
तरीतुं = to cross over

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ ३७ ॥

Life in the womb involves lying in discomfort amidst unclean surroundings,
with the limbs confined. Enjoyments in youth are vitiated by intense
sorrow when separated from the beloved. Even old age incurs contempt and
derision of women. Oh, men! say, is there even a trace of happiness in
such a life?
कृच्छ्रेण = with difficulty
अमेध्य = impure matter
मध्ये = amidst
नियमिततनुभिः = with the body cramped
स्थीयते = resides
गर्भवासे = in the womb
कान्ता = wife
विश्लेष = separation
दुःख = sorrow
व्यतिकर = misfortune
विषमः = difficult
यौवने = in youth
च = and
उपभोगः = enjoyment
वामाक्षीणां = of women
अवज्ञा = contempt
विहसितवसतिः = laughing
वृद्ध = old
भावः = emotion
अपि = even
असाधुः = undesirable
संसारे = in the wheel of life
रे = oh!
मनुष्या = men
वदत = say
यदि = when
सुखं = happiness
स्वल्पं = a little
अपि = even
अस्ति = exists
किंचित् = small

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३८ ॥

Like a tigress, fearsome is old age. Illnesses attack the body like
enemies. Life flows like water from a leaky vessel. Yet, is it not
a wonder that man engages in actions not conducive to well-being?
व्याघ्रीव = like a tigress
तिष्ठति = stands
जरा = old age
परितर्जयन्ती = frightens
रोगाः = diseases
च = and
शत्रव = enemies
इव = like
प्रहरन्ति = attack
देहं = body
आयुः = life
परिस्रवति = flows
भिन्न = broken
घटात् = pot
इव = as if
अम्भः = water
लोकः = people
तथापि = even then
अहितं = wicked
आचरतीति = perform
चित्रं = wonderful

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः
तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशापाशशतोपशान्तिविशदं चेतः समाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३९ ॥

Varied and transient pleasures make up this life. Then why do you
wander here exerting yourself incessantly? The bonds of hope arising
from desires, with their hundreds of strings, to be appeased to attain
equanimity of mind, only faith in the word of the Supreme Abode and
mental concentration on it can achieve it.
भोगा = enjoyments
भङ्गुर = transient
वृत्तयः = nature
बहुविधाः = various
तैः = by them
एव = only
चायं = and this
भवः = world
तत् = that
कस्य = of which
इह = here
कृते = do
परिभ्रमत = wander
रे = oh!
लोकाः = people
कृतं = done
चेष्टितैः = exerting
आशा = desire
पाश = noose
शत = hundred
उपशान्ति = peace
विशदं = disturbing
चेतः = mind
समाधीयतां = for equanimity
काम = desire
उत्पत्तिवशात् = arising from
स्वधामनि = in its Supreme Foundation
यदि = if
श्रद्धेयं = faith
अस्मद् = our
वचः = word

ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।
भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते
भो साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥ ४० ॥

Where Brahma, Indra, and other hosts of gods appear as worth as little
as blades of grass; where taste is lost for the greatest possessions,
like the sovereignty over the three worlds; such is the unique enjoyment
of Brahman, eternal, supreme, and immutable. Oh Pure One! indulge not
in any pleasure that lasts no more than a
moment.
ब्रह्मा = Brhama
इन्द्र = Indra
आदि = and other
मरुद्गणान् = hosts of gods
तृणकणान् = like blades of grass
यत्र = where
स्थितः = stand
मन्यते = consider
यत् = which
स्वादाद् = tasting
विरसा = tatsteless
भवन्ति = become
विभवाः = sovereignty
त्रैलोक्य = three worlds
राज्य = rulership
आदयः = and other wealth
भोगः = enjoyments
कोऽपि = who even
स = he
एक = one
एव = only
परमः = supreme
नित्योदितः = immutable
जृम्भते = increases
भो = oh!
साधो = saint!
क्षणभंगुरे = transitory
तदितरे = that other
भोगे = enjoyment
रतिं = pleasures
मा = do not
कृथाः = engross
कालमहिमानुवर्णनम् ।

सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ ४१ ॥

Description of the Glory Of Time:
Salutations to Time! Under your sway all these passed away to form
mere memories: that enchanting city, that great king surrounded by his
vassals and clever advisers by his side, beauties with moon-like faces,
headstrong princes, and flattering court-musicians!
काल = time
महिमा = glory
अनुवर्णनं = description
सा = that
रम्या = enchanting
नगरी = city
महान्स = that great
नृपतिः = king
सामन्तचक्रं = surrounded by
च = and
तत् = that
पार्श्वे = side
तस्य = his
च = and
सा = that
विदग्ध = crafty
परिषत्ताः = counsellors
चन्द्र = moon
बिम्ब = disk
आननाः = faces
उद्वृत्तः = wayward
स = he
च = and
राजपुत्रनिवहस्ते = wayward princes
बन्दिनस्ताः = courtiers
कथाः = songs
सर्वं = all
यस्य = whose
वशात् = influenced
अगात् = went
स्मृति = memory
पथं = way
कालाय = Father Time
तस्मै = to him
नमः = salutations

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ ४२ ॥

Where in some home there were many occupants, now there is only one; where there
was one or successively many, none is left in the end. Thus does Time expertly
play the game on the checker-board of this world, with creatures as the pieces
to be moved, and throwing the dice of days and nights.
यत्र =where
अनेकः = many
क्वचिदपि = in some
गृहे = home
तत्र = there
तिष्ठति = stands
अथ = now
एकः = one
यत्र = where
अपि = even
एकः = one
तदनु = afterward
बहवः = many
तत्र = there
न = not
एकः = one
अपि = even
च = and
अन्ते = in the end
इत्थं = thus
नेयौ = these two
रजनिदिवसौ = night and day
लोलयन् = throws
द्वाविवाक्षौ = the two dice
कालः = time
कल्यः = clever, dextrous
भुवनफलके = checkerboard of life
क्रीडति = plays
प्राणिशारैः = with creatures

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ४३ ॥

With the sun rising and setting daily, life ebbs away, and Time passes
unknowingly under the heavy burden of various activities. Watching birth,
ageing, suffering, and death, no distress is felt, for the world has
become insane by drinking the intoxicating wine of infatuation.
आदित्यस्य = of the sun
गतागतैः = going and coming
अहरहः = day after day
संक्षीयते = shortens
जीवितं = life
व्यापारैः = affairs
बहुकार्य = many duties
भार = burden
गुरुभिः = heavy
कालोऽपि = even time
न = not
ज्ञायते = not felt
दृष्ट्वा = seeing
जन्म = birth
जरा = old age
विपत्ति = calamity
मरणं = death
त्रासः = fear
च = and
नोत्पद्यते = not produce
पीत्वा = drinking
मोहमयीं = producing delusion
प्रमाद = stupefying
मदिरां = wine
उन्मत्त = mad
भूतं = become
जगत् = world

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनरुक्तभूत विषयैरित्थंविधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ ४४ ॥

Watching the night following the day, creatures still vainly persist in running
busily with various actions motivated by desires. Such repetitious actions,alas!
born of desires bring us no shame, keeping us deluded in the revolving cylces of
births and deaths.
रात्रिः = night
सैव = that even
पुनः = again
स = that
एव = even
दिवसः = day
मत्वा = seeing
मुधा = vainly
जन्तवः = creatures
धावन्ति = run
उद्यमिनः = persistently
तथैव = similarly
निभृत = set in motion
प्रारब्ध = results of past deeds
तत्तत्क्रियाः = various activities
व्यापारैः = by actions
पुनरुक्तभूत = repeatedly
विषयैः = by desires
इत्थंविधेन = thus
अमुना = by us
संसारेण = by the revolving wheel of life
कदर्थिता = by what reason
वयमहः = we alas
मोहान्न = not deluded
लज्जामहे = ashamed

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।
नारी पीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ४५ ॥

To break away from the bondage of this world, we have not meditated on
the Lord’s feet; nor have we performed rituals to acquire merits enough
to open heaven’s gates. Nor, even in our dreams, have we embraced a
woman with full-grown breasts. We have, by being born, only served the
purpose like an axe to to cut the bloom of our
mother’s youth.
न = not
ध्यातं = meditated on
पदमीश्वरस्य = the Lord’s feet
विधिवत् = in prescribed form
संसार = wheel of life
विच्छित्तये = for destroying the (bondage) of the world
स्वर्ग = heaven
द्वारकवाट = panels of the door
पाटनपटुः = dextrous in breaking open
धर्मः = merit
अपि = even
नोपार्जितः = not accumulated
नारी = woman
पीन = rounded
पयोधरः = breasts
युगलं = pair
उरु = thigh
स्वप्नेऽपि = even in dream
नालिङ्गितं = embraced
मातुः = mother
केवलं = essentially
एव = only
यौवन = youth
वन = garden
च्छेदे = destroying
कुठारा = hatchet
वयं = we

नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ४६ ॥

Not having studied and acquired adequate knowledge to defeat scholarly
debaters; not having gained heaven-high fame , like wielding the sword
strongly enough to knock down an elelphant’s head; nor kissed at moonrise
the tender lips of a woman! Alas! all youth has slipped by fruitlessly,
like a lamp in a deserted house.
नाभ्यस्ता = not studied
प्रतिवादि = debaters
वृन्ददमनी = conquering groups
विद्या = knowledge
विनीतोचिता = properly acquired
खड्गाग्रैः = by the sword-points
करि = elephant
कुम्भपीठ = temples
दलनैः = smashing
नाकं = heaven
न = not
नीतं = taken
यशः = success
कान्ता = woman
कोमल = tender
पल्लवाधर = bud-like lower lips
रसः = juice secreting from
पीतः = drunk
न = not
चन्द्रोदये = at moon-rise
तारुण्यं = youth
गतं = gone
एव = indeed
निष्फलमहो = fruitless, alas
शून्यालये = deserted home
दीपवत् = like a lamp

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ ४७ ॥

Faultless knowledge has not been gained, nor riches acquired; nor
served the parents devotedly; nor, even in dreams, embraced the beloved
with her dancing eyes; whole life has been spent, like greedy crows,
in subordination to others.
विद्या = knowledge
नाधिगता = not mastered
कलङ्करहिता = faultless
वित्तं = wealth
च = and
नोपार्जितं = not earned
शुश्रूषापि = even service
समाहितेन = with due concern
मनसा = mentally
पित्रोर्न = not to parents
सम्पादिता = rendered
आलोलायतलोचनाः = dancing eyes
प्रियतमाः = beloved
स्वप्नेऽपि = in dream even
नालिङ्गिताः = not embraced
कालोऽयं = this time
परपिण्डलोलुपतया = greed for others’ food
काकैरिव = like crows
प्रेर्यते = motivates

वयं येभ्यो जाताश्चिरपरिचिता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।
इदानीमेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ४८ ॥

Those who begot us have passed on into eternity. Those with whom we grew up
have also become parts of memory only. Now with every passing day our condition
is akin to the trees on the sandy banks of a river.
वयं = we
येभ्यः = from whom
जाताः = born
चिरपरिचिता = known to Eternity(dead)
एव = thus
खलु = indeed
ते = they
समं = together
यैः = with whom
संवृद्धाः = brought up
स्मृतिविषयतां = subjects of memory
तेऽपि = they also
गमिताः = have become
इदानीमेते = now these
स्मः = have
प्रतिदिवसं = everyday
आसन्नपतना = coming near the end
गताः = becoming
तुल्य = similar
अवस्थां = condition
सिकतिल = sandy
नदी = river
तीर = banks
तरुभिः = trees

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ४९ ॥

Men’s life-span is limited to a hundred years. Half of it is spent in
the darkness of nights. Of the remaining half, half is spent in childhood
and old age; and the rest illnesses, bereavements, and vexatious service
of others. Where is the happiness for creatures whose life is as fickle
as the ripples of water?
आयुः = life
वर्ष = years
शतं = 100
नृणां = humans
परिमितं = limited
रात्रौ = nights
तदर्धं = half
गतं = spent
तस्य = of that
अर्ध्यस्य = half
परस्य = other
च = and
अर्धं = half
अपरं = again
बालत्व = childhood
वृद्धत्वयोः = in old age
शेषं = remainder
व्याधि = illness
वियोग = separation
दुःख = sorrow
सहितं = along with
सेवादिभिः = serving others
नीयते = takes
जीवे = in life
वारि = water
तरङ्ग = ripples
चञ्चलतरे = fluctuating rapidly
सौख्यं = happiness
कुतः = where
प्राणिनां = of creatures

क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुः
नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ ५० ॥

For a moment like a child, for another moment a lascivious youth; one
moment a pauper, another a wealthy person; at the end of life, the body
worn out by age and covered with wrinkles, man enters the abode of Death
like an actor exiting the stage.
क्षणं = moment
बालः = child
भूत्वा = becoming
क्षणमपि = again for a moment
युवा = youth
कामरसिकः = lustful
क्षणं = moment
वित्तैर्हीनः = devoid of riches
क्षणमपि = momentarily again
च = and
सम्पूर्णविभवः = full of wealth
जरा = old age
जीर्णैः = worn out
अङ्गैः = body
नट = actor
इव = as if
वली = wrinkle
मण्डित = covered
तनुः = body
नरः = human
संसारान्ते = at the end of life
विशति = enters
यमधानी = death’s abode
यवनिकां = ??
यतिनृपतिसंवादवर्णनम् = ??

त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ५१ ॥

6 Description of a dialogue between an ascetic and a king:
You are a king; we also, through service to our Teacher, have been
uplifted in wisdom. You are famous by your wealth; our successes
are broadcast in all directions by the learned. Thus, there is a great
difference between us regarding honor and wealth. If you are indifferent
towards us, we also are perfectly dispassionate towards you.
यति = ascetic
नृपति = king
संवाद = dialogue
वर्णनं = description
त्वं = you
राजा = king
वयं = we
अपि = also
उपासित = serving
गुरु = teacher
प्रज्ञा = wisdom
अभिमान = pride
उन्नताः = elevated
ख्यातस्त्वं = famous, you
विभवैर्यशांसि = by wealth and success
कवयः = the learned
दिक्षु = in all directions
प्रतन्वन्ति = spread
नः = our
इत्थं = thus
मान = honor
धन = riches
अतिदूरं = great
उभयोः = two
अपि = even
आवयोः = of us
अन्तरं = difference
यदि = if
अस्मासु = to us
पराङ्मुखः = disregard
असि = you
वयं = we
अपि = also
एकान्ततः = perfectly
निःस्पृहाः = indifferent

अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्ननास्था ॥ ५२ ॥

You are the master of wealth; we are also masters of words. You are
brave; we are ever skilful in subduing the pride of debaters. The rich
serve you; we are served by those who would study scriptures to purify
the mind. If you show no regard for me, I have none for you either.
अर्थानामीशिषे = lordship over wealth
त्वं = you
वयमपि = we also
च = and
गिरामीश्महे = lords of speech
यावदर्थं = in all senses
शूरस्त्वं = hero, you are
वादि = debaters
दर्प = pride
व्युपशमनविधौ = subduing
अक्षयं = unfailing
पाटवं = skill
नः = our
सेवन्ते = serve
त्वां = you
धनाढ्या = wealthy
मति = mind
मल = impurities
हतये = to destroy
मामपि = me too
श्रोतुकामा = desirous of learning
mayi in me
अपि = also
आस्था = regard
न = not
ते = to you
चेत् = if it be
त्वयि = in you
मम = my
नितरां = absolutely
एव = quite
राजन् = o king
ननास्था = no regard

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इव परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ ५३ ॥

We are content to wear tree-barks for clothes, and you with rich dresses;
but the contentment is alike, and the difference is not significant. He
whose desires are numerous is indeed poor. If contentment is in the mind,
then who is rich or poor?
वयं = we
इह = here
परितुष्टा = satisfied
वल्कलैः = tree-bark as clothes
त्वं = you
दुकूलैः = rich dresses
सम = similar
इव = as if
परितोषः = satisfaction
निर्विशेषः = no difference
विशेषः = difference
स = he
तु = indeed
भवतु = is
दरिद्रः = poor
तृष्णा = desire
विशाला = great
मनसि = in mind
च = and
परितुष्टे = contented
कोऽर्थवान्कः = who rich, who
दरिद्रः = poor

फलमलमशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणां
अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ ५४ ॥

Enough for us are fruits for food, tasty water to drink, the earth for a
bed, and tree-barks for dress. I have no taste for the immodesty of the
wicked, deluded by drinking the wine of wealth.
फलमलमशनाय = fruits to eat
स्वादु = tasteful
पानाय = to drink
तोयं = water
क्षितिरपि = also earth
शयनार्थं = to sleep on
वाससे = to dress
वल्कलं = tree-barks
च = and
नव = new
धन = riches
मधुपान =drinking intoxicant wine
भ्रान्त =deluded
सर्वेन्द्रियाणां = all senses
अविनयं = disrespect
अनुमन्तुं = to approve
न = not
उत्सहे = enthused
दुर्जनानां = of the wicked

अशीमहि वयं भिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ५५ ॥

We shall eat from the begging of alms; we shall wear the sky for clothing;
lie down on the earth for a bed; why bother with the rich?
अशीमहि = let us eat
वयं = we
भिक्षां = alms
आशावासः = the sky for clothing
वसीमहि = let us dress
शयीमहि = let us sleep
महीपृष्ठे = on the earth
कुर्वीमहि = shall we have to do
किं = what
ईश्वरैः = with the rich

न नटा न विटा न गायका
न च सभ्येतरवादचुञ्चवः ।
नृपमीक्षितुमत्र के वयं
स्तनभारानमिता न योषितः ॥ ५६ ॥

We are not actors, nor jesters, nor singers, nor experts in debating in court,
nor courtesans, to wish to meet the king.
न = not
नटा = actors
न = not
विटा = jesters
न = not
गायका = singers
न = not
च = and
सभ्येतरवादचुञ्चवः = experts in disputations
नृपं = king
ईक्षितुं = seeing
अत्र = here
के = who
वयं = we
स्तनभारानमिता = seductive mistresses
न = not
योषितः = desiring

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ५७ ॥

In days of yore, these kingdoms were created by kings with generous hearts,
ruled by others, and conquered or squandered like straw by still others. Some
heroes even now enjoy everything in the universe. Why then this inordinate pride
of ruling over a few towns?
विपुल = great
हृदयैः = hearted
ईशैः =by the kings
एतत् = this
जगत् = world
जनितं = made
पुरा = in ancient times
विधृतं = ruled
अपरैः = by others
दत्तं = given away
च = and
अन्यैः = by others
विजित्य = conquered
तृणं = like grass
यथा = just as
इह = here
हि = indeed
भुवनानि = worlds
अन्ये = others
धीराः = heroes
चतुर्दश = fourteen
भुञ्जते = enjoy
कतिपय = for what then
पुर = towns
स्वाम्ये = sovereignty over
पुंसां = men
क = who
एष = this
मद = arrogance
ज्वरः = feverish

अभुक्तायां यस्यां क्षणमपि न जातं नृपशतः
भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ५८ ॥

The earth has not been left unenjoyed, even for a moment, by hundreds of rulers.
Will its acquisition then bring any honor to any king? The dull-witted, instead
of grieving, are joyous in owning even the most trifling fraction of it.
अभुक्तायां = not enjoyed
यस्यां = whose
क्षणमपि = even a moment
न = not
जातं = made
नृपशतः = hundreds of kings
भुवः = world
तस्या = its
लाभे = gaining
क = who
इव = as if
बहुमानः = high honor
क्षितिभृतां = earth
तत् = that
अंशस्य = of a portion
अपि = even
अंशे = portion
तत् = that
अवयव = limb
लेशे = part
अपि = even
पतयः = fallen
विषादे = in grief
कर्तव्ये = in duty
विदधति = give
जडाः = stupid
प्रत्युत = on the contrary
मुदं = joy

मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य तमेव संगरशतै राज्ञां गणा भुञ्जते ।
ते दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं
धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ॥ ५९ ॥

The earth is a mere clod rimmed by water. Even the whole of it is but an
atom. Hosts of kings enjoy it after fighting for it a hundred times. With
their paltry and mean minds they may or do give; for it is not strange
to them. But despicable are the men who would beg from them petty riches.
मृत् = clay
पिण्डः = lump
जल = water
रेखया = by a ring of
वलयितः = surrounded by
सर्वः = all
अपि = even
अयं = this
ननु = not even
अणुः = an atom
स्वांशीकृत्य = fractioned it themselves
तं = that
एव = too
संगर = battle
शतै = hundreds
राज्ञां = of kings
गणा = many
भुञ्जते = enjoy
ते = they
दद्युः = may give
ददतः = do give
अथवा = or
किं = what
अपरं = else
क्षुद्रा = cheap
दरिद्रा = poor
भृशं = strange
धिग्धिक्तान् = contemptible
पुरुष = men
अधमान् = mean
धनकणान् = paltry coins
वाञ्छन्ति = beg
तेभ्यः = on them
अपि = also
ये = who

स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितमलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ ६० ॥

His birth is worthwhile indeed, whose death provides his white skull
as an ornament on the head of Shiva, Cupid’s enemy. Men engrossed in
protecting their own lives, flatter others showing immoderate pride,
to what purpose?
स = he
जातः = born
कः = who
अपि = even
आसीत् = placed
मदनरिपुणा = by Shiva(enemy of Madana/Cupid)
मूर्ध्नि = on the head
धवलं = white
कपालं = skull
यस्य = whose
उच्यैः = high
विनिहितं = held
अलंकारविधये = like an ornament
नृभिः = by men
प्राण = life
त्राण = limb
प्रवण = preserving
मतिभिः = by those who think of
कैश्चिद् = by them
अधुना = nowadays
नमद्भिः = adored
कः = who
पुंसां = person
अयं = this
अतुल = incomparable
दर्प = pride
ज्वर =fever
भरः = afflicted with
मनःसम्बोधननियमनम् ।

परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।
प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगणो
विविक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥ ६१ ॥

Control of Mind by Wisdom:
Winning the favors of others is hard; why then does your heart seek to
appease the minds of others? With inward tranquillity and abstaining
from social intercourse, wise thought will arise in you spontaneously;
and should you wish for anything what will you not acquire?
मनः = mind
सम्बोधन = inculcating wisdom
नियमनं = control
परेषां = of others
चेतांसि = minds
प्रतिदिवसं = every day
आराध्य = supplicating
बहुधा = in various ways
प्रसादं = grace
किं = why
नेतुं = to secure
विशसि = enter
हृदय = heart
क्लेशकलितं = fraught with pain
प्रसन्ने = contented
त्वय्यन्तः = in your inner self
स्वयं = by itself
उदित =arising
चिन्तामणि = gems of thoughts
गणः = many
विविक्तः = in solitude
संकल्पः = wish
किं = whatever
अभिलषितं = wished for
पुष्यति = nurture
न = not
ते = they

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतमननुस्मरन्नपि च भाव्यसंकल्पयन्
नतर्कितसमागमाननुभवामि भोगानहम् ॥ ६२ ॥

Oh Mind! Why do you wander about in vain? Rest somewhere. Whatever happens is
bound to happen, of itself, not otherwise. Thus not recalling the past, nor
planning for the future, I experience the joys that come, without question.
परिभ्रमसि = wander
किं = why
मुधा = mind
क्वचन = somewhere
चित्त = mind
विश्राम्यतां = for rest
स्वयं = yourself
यद्यथा = whatever
भवति = happens
तत्तथा = that thus
नान्यथा = not otherwise
अतीत = past
मननुस्मरन्नपि = mental memories recalled
च = and
भाव्य = future
संकल्पयन् = desiring
नतर्कित = without debating
समागमान् = coming on their own
अनुभवामि = experience
भोगान् = enjoyments
अहं = I

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय
श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।
स्वात्मीभावमुपैहि संत्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६३ ॥

Therefore, refrain yourself from the perilous maze of sense-objects. Take to the
path of supreme welfare that can, in a moment, remove all sorrows. Reach the
state of your True Self. Abandon the wavelike agitation and change. Do not cling
to the transitory joys of the world, and now seek the tranquillity of the mind.
एतस्मात् = therefore
विरम = turn away
इन्द्रियार्थ = senses
गहनात् = complex
आयासकात् = wearisome
आश्रय = shelter
श्रेयोमार्गं = way of supreme welfare
अशेष = total
दुःख = sorrow
शमन = relief
व्यापार = affairs
दक्षं = capable of
क्षणात् = in a moment
स्वात्मीभावं = status of own Self
उपैहि = reach
संत्यज = give up
निजां = your own
कल्लोल = wave
लोलां = agitated
गतिं = movement
मा = do not
भूयः = again
भज = seek
भङ्गुरां = transitory
भवरतिं = mundane pleasures
चेतः = mind
प्रसीदाधुना = be calm now

मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥ ६४ ॥

Clear up all misperception; worship the One in whose crown the gem is
the crescent. Situate yourself on the banks of the celestial river,
Ganga. How can you rely on waves or bubbles, flashes of lightning,
fickle fortune, flames of fire, serpents, or hosts of friends?
मोहं = delusion
मार्जय = cleanse
तां = them
उपार्जय = acquire
रतिं = liking
चन्द्रार्ध = half-moon, crescent
चूडामणौ = gem on the crown(head)
चेतः = mind
स्वर्ग = heaven
तरङ्गिणी = river
तट = banks
भुवां = places
आसङ्गं = attachment
अङ्गीकुरु = accept
कः = who
वा = or
वीचिषु = waves
बुद्बुदेषु = bubbles
च = and
तडिल्लेखासु = flashes of lightning
च = and
श्रीषु = wealth
च = and
ज्वालाग्रेषु = flames of fire
च = and
पन्नगेषु = serpents
च = and
सुहृद्वर्गेषु = hosts of friends
च = and
प्रत्ययः = reliability

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥ ६५ ॥

Oh Mind! do not dwell on the thought of the capricious goddess of fortune,
whose nature resemble the courtesan at the beck and call as the king
moves his eyebrows. Clad in rags, and standing at the doors in the
streets of Varanasi, let us beg for alms with our hands as bowls.
चेतश्चिन्तय = O heart, think
मा = do not
रमां = goddess of fortune
सकृद् =even once
इमां = this
अस्थायिनीं = wandering
आस्थया = haunt
भूपाल = king
भ्रुकुटी = eyebrow
कुटी = wrinkle
विहरण = moving
व्यापारपणि = business of
आङ्गनां = street women
कन्थाकञ्चुकिनः = ragged garments
प्रविश्य = entering
भवन = house
द्वाराणि = doors
वाराणसीः = in Varanasi
अथ्यापङ्क्तिषु = in the streets
पाणि = hand
पात्र = vessel
पतितां = placed
भिक्षां = alms
अपेक्षामहे = expect

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्वेवं कुरु भवरसास्वादने लम्पटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६६ ॥

If there be music playing in front of you, by your side expert poets
from the South, and behind you the courtesans waving fans and shaking
their bracelets with a clinking sound, then indulge unstintingly in
these worldly pleasures. If not, O Mind! enter the realm of beatitude
devoid of all thoughts.
अग्रे = in front
गीतं = song
सरस = skilful
कवयः = poets
पार्श्वयो ह् = by the side
दाक्षिणात्याः = from the South
पश्चात् = later
लीलावलयरणितं = tinkling of moving bracelets
चामर = fan
ग्राहिणीनां = women waving
यदि = if
अस्तु = it be
एवं = thus
कुरु = do
भव = mundane
रस = essence
आस्वादने = tasting
लम्पटत्वं = attachment
नो चेत् = otherwise
चेतः = mind
प्रविश = enter
सहसा = absolute
निर्विकल्पे = transcending thought
समाधौ = meditation

प्राप्ताः श्रियः सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किं ।
सम्पादिताः प्रणयिनो विभवैस्ततः किं
कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ ६७ ॥

What if one acquires wealth that will fulfil all desires? Even stomping on the
enemies’ heads with one’s feet? Or if riches bought friends? Or even if one’s
body lasts till the end of time?
प्राप्ताः = acquired
श्रियः = prosperity
सकल = all
काम = desire
दुघाः = milked
ततः किं = what then
न्यस्तं = placed
पदं = foot
शिरसि = on the head
विद्विषतां = of the enemies
ततः किं = what then
सम्पादिताः = bringing
प्रणयिनः = friends
विभवैः = by wealth
ततः किं = what then
कल्पस्थिताः = last till end of world
तनुभृतां = embodied beings
तनवः = bodies
ततः किं = what then

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमितः परमर्थनीयम् ॥ ६८ ॥

If there be devotion in the heart and the fear of death and birth, no ties
to family, nor agitation by passions; when there is the solitude of uninhabited
forests, and dispassion, what gain can be better than this?
भक्तिः = devotion
भवे = in Shiva
मरण = death
जन्म = birth
भयं = fear
हृदिस्थं = in the heart
स्नेहः = attachment
न = not
बन्धुषु = towards kinspeople
न = not
मन्मथजा = born of lust
विकाराः = passions
संसर्ग = company
दोष = fault
रहिता = devoid
विजना = without people
वनान्ता = in forest
वैराग्यं = dispassion
अस्ति = is
किं = what
इतः = beyond this
परमर्थनीयं = of supreme value

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ ६९ ॥

Therefore, meditate on the infinite, ageless, supreme, luminous
Reality. Why these false thoghts about the unreal? The sovereignty over
the world, with its accompanying pleasures, will appear as the desires
of the petty-minded when compared to the pursuit of Reality.
तस्माद् = therefore
अनन्तं = infinite
अजरं = ageless
परमं = supreme
विकासि = effulgent
तद् = that
ब्रह्म = Reality
चिन्तय = meditate
किं = what
एभिः = by these
असद् = unreal
विकल्पैः = mental agitation
यस्य = whose
अनुषङ्गिणः = associating
इमे = these
भुवन = world
अधिपत्य = sovereignty
भोगादयः = such enjoyments
कृपणलोकमता = desires of pitiable men
भवन्ति = become

पातालमाविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथमात्मनीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ ७० ॥

With such a fickle mind, you will enter the nether worlds one moment,
fly to the limits of the sky, or wander in all directions. Why, in a
floundering manner even, do you not meditate on that Transcendent Truth,
of the nature of perfection of your true Self?
पातलं = netherworld
आविशसि = enter
यासि = go
नभः = skies
विलङ्घ्य = crossing beyond
दिङ्मण्डलं = spheres of all directions
भ्रमसि = wander
मानस = mind
चापलेन = fickle
भ्रान्त्यापि = even mistakenly
जातु = become
विमलं = pure
कथं = how
आत्मनीनं = in the Self
न = not
ब्रह्म = highest Truth
संस्मरसि = remember well
निर्वृतिं = supreme detachment
एषि = reach
येन =by which
नित्यानित्यवस्तुविचारः ।

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ ७१ ॥

8. Discrimination of the Immutable from the Mutable:
Of what use is the study of Vedas, scriptures, mythology, the extensive
codes, and the bewildering labyrinth of rituals which promise a passage
to heaven, which is but a hamlet of hutments? The only way to destroy
the burden of life’s sorrows like the apocalyptic fire, is that which
lets you enter the beatitude of self-ralisation. All else is but bartering
for profit! नित्य = immutable अनित्य = mutable
वस्तु = essence
विचारः = discrimination
किं = how much
वेदैः = by vedas
स्मृतिभिः = by smritis
पुराण = puranas
पठनैः = by studying
शास्त्रैः = by shastras
महाविस्तरैः = of immense
स्वर्ग = heaven
ग्राम = village
कुटी = hut
निवास = resting place
फलदैः = resulting from
कर्मक्रियाविभ्रमैः = by mazes of ceremonials
मुक्त्वा = freeing
एकं = one
भव = life cycles
दुःख = sorrow
भार = burden
रचना = condition
विध्वंस = destruction
काल = time
अनलं = fire
स्वात्म = one’s own Self
अनन्द = bliss
पद = place
प्रवेश = entrance
कलनं = way
शेषैः = everything else
वणिग्वृत्तिभिः = traders’ attitude

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्रा शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७२ ॥

When the majestic Meru moutain collapses in the fire of the cosmic
conflagration; when the oceans, in which reside numerous sharks and
other aquatic animals, dry up; when the earth, even though supported
by mountains, meets its end; what can you say about this body, which is
only as steady as the ear-tip of a baby elephant!
यतः = from where
मेरुः = mount Meru
श्रीमान् = of great fame
निपतति = falls down
युगान्त = at the end of a time cycle
अग्नि = fire
वलितः = surrounded by
समुद्रा = seas
शुष्यन्ति = dry up
प्रचुर =replete
मकर = crocodiles
ग्राह = sharks
निलयाः = homes
धरा = earth
गच्छति = goes
अन्तं = end
धरणि = earth
धर = holding
पादैः = by the feet
अपि = also
धृता = held
शरीरे = body
का = what
वार्ता = news
करिकलभ = young elephant
कर्ण = ear
अग्र = tip
चपले = unsteady

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः-
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ७३ ॥

With feeble limbs, unsteady movements, teeth that have fallen off,
poor eye-sight, worsening deafness, drooling mouth,; with relatives
disregarding what you say, the wife offering no help, the son turning
hostile, such, alas! are the miseries of senility. गात्रं = limbs
संकुचितं = shrivel
गतिः = walking
विगलिता = unsteady
भ्रष्टा = useless
च = and
दन्तावलिः = rows of teeth
दृष्टिः = eyesight
नश्यति = lost
वर्धते = increases
बधिरता = deafness
वक्त्रं = mouth
च = and
लालायते = slobbers
वाक्यं = speech
न = not
अद्रियते = valued
च = and
बान्धवजनः = relatives
भार्या = wife
न = not
शुश्रूषते = offer service
हा = alas
कष्टं = misery
पुरुषस्य = man’s
जीर्ण = old
वयसः = in years
पुत्रः = son
अपि = also
अमित्रायते = becomes unfriendly

वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां
स्थानं जरा परिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपमिव दूरतरं तरुण्यः ॥ ७४ ॥

When hair grows white on a man’s head, indicating the disconcert of senility,
young women run away from him, like the outcastes’ well encircled with bones!
वर्णं = color
सितं = white
झटिति = instantly
वीक्ष्य = seeing
शिरोरुहाणां = on the head
स्थानं = condition
जरा = old age
परिभवस्य = caused by
तदा = then
पुमांसं = man’s
आरोपित = characterised by
अस्थि = bones
शतकं = hundreds
परिहृत्य = abandoning
यान्ति = go
चण्डाल = least respected
कूपं = well
इव = as if
दूरतरं = far away
तरुण्यः = youthful

यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ७५ ॥

As long as this body is healthy and free of infirmity, as long as
senility is distant, as long as the faculties have not lost their vigor,
as long as life is not enfeebled, till then should the wise ones make
great efforts to reach the supreme goal of life. For what is the use
of digging a well when the house is on fire?
यावत् = as long as
स्वस्थं = free from disease
इदं = this
शरीरं = body
अरुजं = decrepitude
यावत् = as long as
जरा = old age
दूरतः = far off
यावत् =as long as
च = and
इन्द्रिय = organs
शक्तिः = strength
अप्रतिहता = unaffected
यावत् = so long as
क्षयः = decay
न = not
अयुषः = life
आत्मश्रेयसि = for one’s own supreme welfare
तावत् = till then
एव = alone
विदुषा = wise
कार्यः = deeds
प्रयत्नः = efforts
महान् = great
संदीप्ते = on fire
भवने = house
तु = indeed
कूप = well
खननं = digging
प्रत्युद्यमः = setting about
कीदृशः = what avails

तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ७६ ॥

Shall we live ascetically on the banks of the heavenly river, or serve
humbly our virtuous wives? Shall we drink at the streams of scriptures
or the nectarine poetry? With a life-span of a few eye-winks, we do not
know what action to take!
तपस्यन्तः = austerities
सन्तः = practising
किं = what
अधिनिवसामः = live
सुरनदीं = heavenly river
गुणोदारान् = virtuous
दारानुत = wives
परिचरामः = serve
सविनयं = humbly
पिबामः = drink
शास्त्रौघानुत = currents of scripture
विविध = varied
काव्य = poetry
अमृत = nectar
रसान् = essence
न = not
विद्मः = know
किं = what
कुर्मः = do
कतिपय = few
निमेष = twinkling of an eye
अयुषि = longevity
जने = people

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ ७७ ॥

Thease earthly rulers are difficult to please and fickle-minded like the
horse, and we have strong desires, and intent on huge gains. Senility
gnaws away the body and death steals this dear life. Oh Friend! for the
wise nothing is as salutary as austerities.
दुराराध्याः = hard to please
च = and
अमी = these
तुरग = horse
चलचित्ताः = restless minds
क्षितिभुजः = rulers og the earth
वयं = we
च = and
स्थूलेच्छाः = ambitious
सुमहति = vast
फले = gain
बद्धमनसः = mind bent on
जरा = old age
देहं = body
मृत्युः = death
हरति = takes away
दयितं = dear
जीवितं = life
इदं = this
सखे = oh, friend
न = not
अन्यत् = other
छ्रेयः = good
जगति = in the world
विदुषः = wise
अन्यत्र = except
तपसः = austerities

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-
पूतग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥ ७८ ॥

When honor declines, riches squandered away, flatterers depart, the
circle of friends dwindles, attendants leave, and slowly the youth is
spent, the wise have only one proper way left to follow—make a home
somewhere on the side of a valley in the Himalayas, whose rocks have
been made holy by the water of the Ganges.
माने = honor
म्लायिनि = faded
खण्डिते = ruined
च = and
वसुनि = wealth
व्यर्थे = wasted
प्रयाते =gone
अर्थिनि = favors
क्षीणे = dwindled
बन्धुजने = friends
गते = departed
परिजने = dependents
नष्टे = destroyed
शनैः = slowly
यौवने = youth
युक्तं = proper
सुधियां = wise
यत् = which
जह्नुकन्या = Ganga river (daughter of Janhu)
पयः = water
पूतग्राव = purified
गिरीन्द्र = chief among mountains (Himalaya)
कन्दर = valley
तटी = on the side
कुञ्जे = grove
निवासः = shelter
क्वचित् = somewhere

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तःस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥ ७९ ॥

Enchanting are the moonbeams and the verdant outskirts of the forest;
delightful is the company of the wise, and the poetry of stories;
charming is the beloved’s face gleaming in tears of indignation; all is
fascinating, except when the mind realises the transience of it all.
रम्याः = delightful
चन्द्र = moon
मरीचयः = rays
तृणवती = grassy plots
रम्या = delightful
वनान्तःस्थली = in the forests
रम्यं = delightful
साधु = saint
समागमागत = company of
सुखं = joy
काव्येषु = in poetry
रम्याः = delightful
कथाः = stories
कोप = anger
उपाहित = covered
बाष्प = water (tears)
बिन्दु = drops
तरलं = swimming
रम्यं = delightful
प्रियाया = of the beloved
मुखं = face
सर्वं = all
रम्यं = delightful
अनित्यतां = evanescent
उपगते = gone
चित्ते = in the mind
न = not
किञ्चित् = nothing
पुनः = again

रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किंतु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ८० ॥

Living in a palace is pleasant, is it not? Or listening to music with
its accompaniments? or the company of women, as dear as life? But wise
persons have taken to forest life, having realised that these are as
fickle as the shadow of a flickering flame on the fluttering wings of
a delirious moth.
रम्यं = pleasurable
हर्म्यतलं = palace
न = not
किं = is it
वसतये = to live
श्राव्यं = pleasant to listen to
न = not
गेयादिकं = music with accompaniments
किं = is it
वा = or
प्राण = life
समासमागमसुखं = joy of woan’s company
न = no
एव = in fact
अधिक = much
प्रीतये = pleasing
किंतु = but
भ्रान्त = hovering
पतङ्ग = moth
पक्ष = wing
पवन = wind
व्यालोल = shaken
दीपाङ्कुरत् = flame of a lamp
छाया = shadow
चञ्चलं = unstable
आकलय्य = having understood
सकलं = all
सन्तः = wise ones
वनान्तं = to the forest
गताः = gone
शिवार्चनम् ।

आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृ-
ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा ।
योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-
क्षीबस्यान्तःकरणकरिणः संयमानायलीलाम् ॥ ८१ ॥

9 Worship of Shiva
My son! Since creation, in our search in all the three worlds, we have not seen
nor heard anything that can act like a trap to control the mind, deeply and
inexplicably infatuated with sensuality, like an elephant wildly excited by the
female elephant.
शिवार्चनं = worship of Shiva
आसंसारात् = from the very beginning of creation
त्रिभुवनं = three worlds
इदं = this
चिन्वतां = searching
तात = oh dear!
तादृक् = like that
न = not
एव =even
अस्माकं = our
नयनपदवीं = in sight
श्रोत्रमार्गं = in hearing
गतः = gone
वा = or
यः = who
अयं = this
धत्ते = gives
विषयकरिणी = arousing sensuality
गाढगूढ = mysterious, and deep
अभिमान = pride
क्षीबस्य = enraged
अन्तःकरणकरिणः = infatuating
संयम = control
आनाय = elephant trap
लीलां = play

यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं
सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्
न जाने कस्यैष परिणतिरुदारस्य तपसः ॥ ८२ ॥

The vows of roaming freely, eating pure food, associating with holy
persons, and cultivating spiritual wisdom, yields only the fruit of a
peaceful mind. Even after prolonged contemplation, I fail to understand
that such lofty austerities can control the mind and lead it to peace.
यत् = which
एतत् = this
स्वच्छन्दं = one’s own free will
विहरणं = wandering
अकार्पण्यं = without meanness
अशनं = eating
सह = with
आर्यैः = holy
संवासः = company
श्रुतं = vedic wisdom
उपशम = cessation of worries
एकव्रत = sole vow
फलं = result
मनः = mind
मन्दस्पन्दं = restrained
बहिः = external
अपि = also
चिरस्य = long time
अपि = also
विमृशन् = thoughtfully
न = not
जाने = know
कस्य = whose
एष = this
परिणतिः = cosummation
उदारस्य = noble
तपसः = austerities

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ ८३ ॥

The fantasies of the heart are exhausted; youth has also left the
body. Alas! Virtues have proven barren for lack of discriminating
admirers. The mighty, unforgiving, all-consuming Death is gathering
speed. What is the proper action? Alas! there is no way other than to
surrender oneself at the feet if Shiva.
जीर्णा = worn out
एव = verily
मनोरथाः = fantasies
च = and
हृदये = in the heart
यातं = gone
च = and
तत् = that
यौवनं = youth
हन्त = alas!
अङ्गेषु = in the body
गुणाः = virtues
च = and
वन्ध्य = barren
फलतां = fruit
याता = gone
गुणज्ञैः = those who appreciate virtue
विना = without
किं = what
युक्तं = proper
सहसा = fast
अभ्युपैति = coming near
बलवान् = powerful
कालः = time
कृतान्तः = death
अक्षमी = relentless
हा = alas!
ज्ञातं = known
मदन = Cupid
अन्तक = destroyer
अङ्घ्रि = foot
युगलं = pair
मुक्त्वा = freeing
अस्ति = is
न = not
अन्या = other
गतिः = way .83..

महेश्वरे वा जगतामधीश्वरे
जनार्दने वा जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे ॥ ८४ ॥

Between the great Lord of the universe, Shiva, and the innermost Self of
the universe, Vishnu, there is no difference for me. However, my devotion
is to Shiva, holding the crescent moon on His head.
महेश्वरे = Shiva
वा = or
जगतां = of the universe
अधीश्वरे = Lord
जनार्दने = Vishnu
वा = or
जगत् = universe
अन्तरात्मनि = innermost soul
न = not
वस्तुभेद = essential difference
प्रतिपत्तिः = admission
अस्ति = is
मे = my
तथापि = still
भक्तिः = devotion
तरुणेन्दु = crescent moon
शेखरे = on the crown

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ ८५ ॥

Sitting peacefully on the banks of the celestial river, in the
bright scattered glow of the moonlight, when silence pervades the
nights,distressed by the thoughts of birth and death, when shall we roar
the names of Shiva, and reach the state of holding back tears of ecstasy?
स्फुरत्स्फार = bright diffused
ज्योत्स्ना = moonlight
धवलिततले = white glow
क्वापि = somewhere
पुलिने = banks
सुखासीनाः = seated happily
शान्तध्वनिषु = soundless silence
रजनीषु = at night
द्युसरितः = heavenly river
भवाभोग = miseries of birth and death
उद्विग्नाः = fearful
शिव शिव शिव = repeatedly calling Shiva
इति = thus
उच्च = loud
वचसः = voice
कदा = when
यास्यामः = attain
अन्तर्गत = internal
बहुल = copious
बाष्प = tears
आकुल = ecstasy
दशां = condition

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः
त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ ८६ ॥

Forsaking all, with the heart full of the most tender compassion, recalling
the sorrowful fate, let us spend the nights in holy forests, in the glow of
the autumnal moonbeams, meditating on Siva’s feet, our sole shelter.
वितीर्णे = giving away
सर्वस्वे = all
तरुण =tender
करुणा = compassion
पूर्ण = filled with
हृदयाः = heart
स्मरन्तः = remembering
संसारे = cycles of creation and dissolution
विगुण = undesirable
परिणामां = effects
विधिगतिं = destiny
वयं = we
पुण्य = holy
अरण्ये = forest
परिणत = full
शरत् = autumnal
चन्द्र = moon
किरणाः = rays/beams
त्रियामा = nights
नेष्यामः = spend
हर = Shiva
चरण = feet
चिन्ता = meditation
एक = only
शरणाः = refuge

कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८७ ॥

When shall I spend my momentary life on the banks of the heavenly
river in Varanasi, wearing just a loin-cloth, holding my folded hands
over my head, and weeping loudly, ᳚ Oh! Lord of Gauri! Conqueror of the
demon Tripura! Ever auspicious and having the third eye (of the Supreme
Light)! Have compassion on me! ᳚
कदा = when
वाराणस्यां = in Varanasi
अमरतटिनीरोधसि = on the banks of the celestial river
वसन् = stay
वसानः = dress
कौपीनं = loin cloth
शिरसि = on the head
निदधानः = raised
अञ्जलिपुटं = folded hands
अये = oh!
गौरीनाथ = Shiva (husband of Gauri)
त्रिपुरहर = slayer of Tripura
शम्भो = giver of supreme good
त्रिनयन = with three eyes
प्रसीद = have mercy
इति = thus
क्रोशन् = crying
निमिषं = a moment
इव = as if
नेष्यामि = spend
दिवसान् = days

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ८८ ॥

After bathing in the waters of the Ganga, worshipping you with the
choicest fruits and flowers,with my mind meditating on you, seated
on a bed of stone in a mountain-cave, enjoying the bliss of the Self,
surviving on fruits, joyfully engrossed in the spiritual preceptor’s
instructions, Oh! Cupid’s Enemy! when will you free me with your
grace, from the sorrow of having served the rich?
स्नात्वा = after bathing
गाङ्गैः = by Ganges
पयोभिः = waters
शुचि = pure
कुसुम = flowers
फलैः = fruits
अर्चयित्वा = offering
विभो = o Lord!
त्वां = to you
ध्येये = the object of meditation
ध्यानं = mind
निवेश्य = concentrating
क्षितिधर = mountain
कुहर = cave
ग्राव = stony
पर्यङ्कमूले = by the bed
आत्मारामः = blissful in the Self
फलाशी = eating fruits
गुरु = teacher
वचन = words
रतः = devoted to
त्वत् = your
प्रसादात् = grace
स्मरारे = O Thou Enemy of Cupid!
दुःखं = sorrow
मोक्ष्ये = freedom
कदा = when
अहं = I
स = with
मकर = shark
चरणे = feet [ ᳚a shark on the feet᳚ (sign of uncommon
prosperity)]
पुंसि = man
सेवा = service
समुत्थं = released

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ८९ ॥

When shall I be free from the roots of action, leading a life of solitude,
dispassion, serenity, with my hands serving as a bowl, and the sky for clothing?
एकाकी = alone
निःस्पृहः = free from desire
शान्तः = peaceful
पाणि = hand
पात्रः = vessel
दिगम्बरः = naked
शम्भो = O Shiva!
भविष्यामि = will become
कर्म = action
निर्मूलन = root out
क्षमः = capable

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ॥

अत्यागीऽपि तनोरखण्डपरमानन्दावबोधस्पृशां
अध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ ९० ॥

Using the hands as a bowl, contented with the naturally pure food from
alms, resting in any place, constantly viewing the world to be worth no
more than a blade of grass, experiencing uninterrupted supreme joy even
before the body falls, for such aspirants alone the grace of Shiva makes
the path of liberation easy of attainment.
पाणिं = hand
पात्रयतां = used like a vessel
निसर्ग = nature
शुचिना = pure
भैक्षेण = by begging alms
संतुष्यतां = contented
यत्र = where
क्वापि = anywhere
निषीदतां = resting
बहुतृणं = almost a blade of grass
विश्वं = world
मुहुः = constantly
पश्यतां = seeing
अत्यागे = giving up
अपि = even
तनोः = of the body
अखण्ड = uninterrupted
परम = supreme
अनन्द = bliss
अवबोधस्पृशां = knowledge
अध्वा = path
कः = who
अपि = even
शिवप्रसाद = grace of Shiva
सुलभः = easy
सम्पत्स्यते = attain
योगिनां = of yogis
अवधूतचर्या ।

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ ९१ ॥

The Way of Life of a Self-Realised Ascetic: Wearing a loin-cloth worn-out
and tattered into a hundred rags, with a wrap-around in similar condition,
free from anxiety, eating food from alms begged without any expectations,
sleeping in a forest or a cremation-ground, roaming freely without
hindrance, ever indrawn and calm, and also established in the great joy
of Divine union, ——-for such a one even sovereignty of the three
worlds is beneath comparison.
अवधूत = a self-realised ascetic with the highest spiritual freedom
चर्या = the way of life
कौपीनं = loin cloth
शत = hundred
खण्ड = torn
जर्जरतरं = much worn out
कन्था = rag
पुनः = again
तादृशी = of the same condition
नैश्चिन्त्यं = free from all diturbing thoughts
निरपेक्ष = without expectation
भैक्षं = food got by begging
अशनं = eating
निद्रा = sleep
श्मशाने = in a cremation ground
वने = in a forest
स्वातन्त्र्येण = freely
निरङ्कुशं = without hindrance
विहरणं = wandering
स्वान्तं = one’s mind
प्रशान्तं = very peaceful
सदा = always
स्थैर्यं = steadfastness
योग = yoga
महोत्सवे = festive joy
अपि = also
च = and
यदि = when
त्रैलोक्य = three worlds
राज्येन = by sovereignty
किं = what

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ ९२ ॥

Will the wise ones show greed for this universe, which is but a mere mirage?
Indeed, the ocean is not agitated by the movements of a fish!
ब्रह्माण्डं = universe
मण्डली = reflection
मात्रं = mere
किं = what
लोभाय = for greed
मनस्विनः = wise
शफरी = a small fish
स्फुरितेन = by movement
अब्धिः = ocean
क्षुब्धः = agitated
न = not
खलु = indeed
जायते = become

मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूः
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि ।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-
र्भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥ ९३ ॥

Oh Mother LakShmi! devote yourself to someone else! Do not long for
me! Those who covet pleasures are under your sway; what are you to us
who are dispassionate? Now, we want to subsist on alms gathered and
purified in a bowl instantly made from the leaves of Palasa tree.
मातः = mother
लक्ष्मि = O Laxmi!
भजस्व = serve
कंचित् = someone
अपरं = else
मत् = me
काङ्क्षिणी = long for
मा = do not
स्म = indeed
भूः = be
भोगेषु = in enjoyments
स्पृहयालवः = desiring
तव = your
वशे = captive
का = what
निःस्पृहाणां = free from desires
असि = are
सद्यः = immediately
स्यूत = put together
पलाश = palAsha
पत्र = leaf
पुटिका = ??
पात्रे = vessel
पवित्रीकृतैः = sanctified
भिक्षावस्तुभिः = articles obtained by begging
एव = only
सम्प्रति = in the right way
वयं = we
वृत्तिं = attitude
समीहामहे = wish

महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ ९४ ॥

With the earth for a bed, the arms for a large pillow, the sky for a roof,
the gentle breeze for a fan, the autumnal moon for a lamp, renunciation
as conjugal bliss, the sage sleeps in contentment and tranquillity,
like a sovereign of immense glory.
महा = great
शय्या = bed
पृथ्वी = earth
विपुलं = ample
उपधानं = pillow
भुजलता = arms
वितानं = canopy
च = and
आकाशं = sky
व्यजनं = fan
अनुकूलः = pleasant
अयं = this
अनिलः = breeze
शरत् = autumn
चन्द्रः = moon
दीपः = light
विरति = abnegation
वनिता = wife
सङ्ग = company
मुदितः = elevated (rejoicing)
सुखी = blissful
शान्तः = peaceful
शेते = sleeps
मुनिः = sage
अतनु = not small (undiminished)
भूतिः = glory
नृप = king
इव = as if

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ९५ ॥

Living on alms, unattached to the company of people, ever acting with
total freedom, devoted to the path of dispassion towards the exchange
of wealth, such a one is a true ascetic. Wearing worn-out rags thrown
in the streets, using a blanket received by chance for a seat, without
pride or selfishness, the ascetic wishes solely for
the joy of the controlled mind.
भिक्षाशी = eating alms
जनमध्य = society
सङ्गरहितः = unattached
स्वायत्तचेष्टः = free in actions (independent)
सदा = always
हानादान = give and take
विरक्त = indifferent
मार्ग = path
निरतः = pursuing
कश्चित् = who but
तपस्वी = engaged in austerities
स्थितः = living
रथ्या = in the streets
कीर्ण = thrown away
विशीर्ण = shattered
जीर्ण = worn out
वसनः = garment
सम्प्राप्त = gotten by chance
कन्थ = blanket
आसनः = seat
निर्मानः = without pride
निरहंकृतिः = without egoism
शम = self-control
सुखाभोग = enjoying the happiness
एकबद्ध = bound by only one
स्पृहः = desiring

चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैः
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ९६ ॥

᳚Is this person an outcaste? or a twice-born? or a shudra? or an
ascetic? or else some master yogi with the mind filled with philosophical
discernment? ᳚ When people address the ascetic thus, doubting and debating
garrulously, the Yogis themselves walk awy, neither angry nor pleased.
चण्डालः = outcaste
किं = what
अयं = this
द्विजातिः = twice-born (initiated in scriptures)
अथवा = or
शूद्रः = servant
अथ = thus
किं = what
तापसः = ascetic
किं = what
वा = or
तत्त्व = truth
विवेक = discrimination
पेशल = expert
मतिः = mind
योगीश्वरः = supreme yogi
कः = who
अपि = also
किं = what
इति = thus
उत्पन्न = arising
विकल्प = doubt
जल्प = argumentative
मुखरैः = garrulously
आभाष्यमाणा = accosted
जनैः = by people
क्रुद्धाः = angry
पथि = on the way
न = not
एव = only
तुष्ट = pleased
मनसः = mind
यान्ति = go
स्वयं = own way
योगिनः = yogis

हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः ।
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ ९७ ॥

The creator has provided for serpents air as food, got without violence
or effort. Beasts are satisfied with eating sprouting grass and
laying on the ground. Likewise, for people intellectually able enough
to cross the sea of birth-death cycles, some such means of living has
been created. Those who seek this are able to bring to
final cessation the play of their natural attributes.
हिंसाशून्यं = without killing
अयत्न = without effort
लभ्यं = obtainable
अशनं = for eating
धात्रा = by the Creator
मरुत् = air
कल्पितं = provided
व्यालानां = for serpents
पशवः = beasts
तृण = grass
अङ्कुरभुजः = feeding on sprouts
तुष्टाः = contented
स्थलीशायिनः = lying on ground
संसार = transmigratory life
अर्णव = ocean
लङ्घनक्षम = capable to cross over
धियां = intelligence
वृत्तिः = inclined to
कृता = made
सा = that
नृणां = of people
तां = to them
अन्वेषयतां = seeking
प्रयान्ति = go
सततं = constantly
सर्वे = all
समाप्तिं = ending
गुणाः = qualities (inertia, activity, and understanding)

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

Seated in the lotus-posture on a stone in the Himalayas on the banks of
the Ganga,; attaining yogic sleep by the practice of meditation on the
Supreme Reality; with deer, old with age and free from fear, caressing
their bodies against mine——- will such fortune come to me?
गङ्गातीरे = on the banks of river Ganges
हिमगिरि = Himalayas
शिला = stone
बद्ध = bound/sitting
पद्मासनस्य = lotus posture
ब्रह्म = transcendent truth
ध्यान = meditation
अभ्यसन = practice
विधिना = in the prascribed manner
योगनिद्रां = Samadhi (with consciousness of the external world lost)
गतस्य = going/falling
किं = what
तैः = by them
भाव्यं = resulting from
मम = my
सुदिवसैः = happy days
यत्र = where
ते = they
निर्विशङ्काः = fearless
कण्डूयन्ते = rub
जरठहरिणाः = old deer
स्वाङ्गं = own bodies
अङ्गे = body
मदीये = my

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वी ।
येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ९९ ॥

The hands serving as a sacred bowl, subsisting on the never-dwindling
alms obtained while roaming, the vast expanse of the sky serving as
a dress, and the earth for a stable, spacious bed—people with such
dispassion are blessed indeed, for they have renounced the poverty of
attitude seeking mundane pleasures and thus giving up worldly contacts,
and inwardly contented in heart fulfilled by accepting solitude,
and thus able to uproot all actions ( the roots of future rebirths and deaths).
पाणिः = hand
पात्रं = vessel
पवित्रं = pure
भ्रमण = wandering
परिगतं = obtained
भैक्षं = alms
अक्षय्यं = never running short
अन्नं = food
विस्तीर्णं = ample
वस्त्रं = cloth
आशा = space
दशकं = ten directions
अचपलं = fixed
तल्पं = bed
अस्वल्पं = spacious
उर्वी = wide earth
येषां = whose
निःसङ्गत = without associating
अङ्गीकरण = absorb
परिणत = matured
स्वान्त = inwardly
संतोषिणः = blissful
ते = they
धन्याः = blessed
संन्यस्त = forsaking
दैन्य = deprivation
व्यतिकर = contact
निकराः = best of objects
कर्म = actions
निर्मूलयन्ति = root out

मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०० ॥

Oh Mother Earth! Oh Wind, my Father! Oh Fire, my friend! Oh Water,
my good relative! Oh Sky, my Brother! With clasped hands this is my
concluding salutations to you! My association with you all resulted
in an accumulation of scintillating merits, culminating in abundance of
pure knowledge, which helped me overcome the marvellous sway
of Unreality! May I now unite with the Transcendent Truth!
मातः = O Mother
मेदिनि = Earth
तात = O Father
मारुत = Wind
सखे = O Friend
तेजः = Fire
सुबन्धः = O my good relative
जल = Water
भ्रातः = O Brother
व्योम = Sky
निबद्ध = tied to
एव = only
भवतां = with you all
अन्त्यः = last
प्रणाम = salutations
अञ्जलिः = clasped hands
युष्मत् = with you all
सङ्गवश = association with
उपजात = developed
सुकृत = good deeds, merits
स्फार = wide
स्फुरत् = trembling, resplendent
निर्मल = without blemish, pure
ज्ञान = knowledge
अपास्त = discard
समस्त = all
मोह = delusion
महिमा = wondrous power
लीये = merge
परब्रह्मणि = in the Transcendent Reality

Vairagya Shatakam Lyrics in Hindi with Meaning | Hindu Shataka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top