Templesinindiainfo

Best Spiritual Website

Yamunashtakam 7 Lyrics in Hindi | River Yamunashtaka

River Shri Yamuna Ashtakam 7 Lyrics in Hindi:

श्रीयमुनाष्टकम् ७
त्वयि स्नाता ध्याता तव सलिलपाता नमयिता
स्तुतेः कर्ता धर्ता तव रजसि मर्ता रविसुते ।
न चैवाख्यां वक्ता शमनसदने याति यमुने
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ १॥

मुरारातेः कायप्रतिमललितं वारि दधतीं
कलिन्दाद्रेः शृङ्गादपि पतनशीलां गतिमतीम् ।
स्वपादाब्जं ध्यातुर्जनिमरणशोकं वितुदतीं
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ २॥

कदम्बानां पुष्पावलिभिरनिशं रूषितजलां
विधीन्द्राद्यैर्देवैर्मुनिजनकुलैः पूजितपदाम् ।
भ्रमद्गोगोधुग्भिर्विहगनिकरैर्भूषिततटां
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ३॥

रणद्भृङ्गश्रेणीविकसितसरोजआवलियुतां
तरङ्गान्तर्भ्राम्यन्मकरसफरीकच्छपकुलाम् ।
जलक्रीडद्रामानुजचरणसंश्लेषरसिकां
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ४॥

तरुश्रेणीकुञ्जावलिभिरभितः शोभिततटां
महोक्षाणां शृङ्गावलिभिरभितो मर्दिततटाम् ।
स्थितां वृन्दाटव्यां सततमभितः पुष्पितवनां
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ५॥

निशायां यस्यां बिम्बितममलतारागणमहो
विलोक्योत्कण्ठन्ते सकलसफरा अत्तुमनिशम् ।
विकीर्णं लाजानां निकरमिति मत्वा सरभसं
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ६॥

शरन्मेघच्छाया सकलमनुजैर्यत्सलिलगा
हरेः स्वस्यामाप्तुं स्नपनमिति बुद्ध्या सरभसम् ।
किमायाता गर्भे सुरसरिदहो तर्क्यत इति
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ७॥

नृणामीक्षामात्रादपि सकलसौख्यं विदधती-
मनायासेनैवाखिलभुवनभोग्यं प्रददतीम् ।
स्वकान्तीनां व्यूहैर्बलभिदुपलं चापि तुदतीं
नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ८॥

ममैषा विज्ञप्तिः पदकमलयोस्ते तरणिजे
बटे हा भाण्डीरे तव विमलतीरे निवसतः ।
हरे कृष्णेत्युच्चैरपि च तव नामानि गदतः
सदा वृन्दारण्ये जननि जननं यातु मम वै ॥ ९॥

किमायाता कालः स इह जनने मे हतविधे-
र्यदायातः कृष्णो मधुमधुरवाङ्निर्झरजलैः ।
श्रुतेर्मार्गं सिञ्चन्करकमलयुग्मेन सहसा
मदङ्गं स्वाङ्गे हा व्रततिमिव वृक्षो गमयिता ॥ १०॥

इदं स्तोत्रं प्रातः पठति यमुनायाः प्रतिदिनं
शरीरी यस्तस्योपरि भवति प्रीता रविसुता ।
हरेः प्रेष्ठो भूत्वा हरिचरणभक्तिं च लभते
भुवो भोगान्मुक्त्वा व्रजति मरणान्ते हरिपदम् ॥ ११॥

इति श्रीवनमालिशास्त्रिविरचितं श्रीयमुनाष्टकम् ।

Yamunashtakam 7 Lyrics in Hindi | River Yamunashtaka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top