Templesinindiainfo

Best Spiritual Website

1000 Names of Ganga | Sahasranamavali Stotram Lyrics in Hindi

Gangasahasranamavali Lyrics in Hindi:

॥ गङ्गासहस्रनामावलिः ॥

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां
करधृतकलशोद्यत्सोपलाभीत्यभीष्टाम् ।
विधिहरिरूपां सेन्दुकोटीरजूटां
कलितसितदुकूलां जाह्नवी तां नमामि ॥

ॐ ओङ्काररूपिण्यै नमः । अजरायै । अतुलायै । अनन्तायै ।
अमृतस्रवायै । अत्युदारायै । अभयायै । अशोकायै । अलकनन्दायै ।
अमृतायै । अमलायै । अनाथवत्सलायै । अमोघायै । अपां
योनये । अमृतप्रदायै । अव्यक्तलक्षणायै । अक्षोभ्यायै ।
अनवच्छिन्नायै । अपरायै । अजितायै नमः । २०

ॐ अनाथनाथायै नमः । अभीष्टार्थसिद्धिदायै । अनङ्गवर्धिन्यै ।
अणिमादिगुणायै । अधारायै । अग्रगण्यायै । अलीकहारिण्यै ।
अचिन्त्यशक्तये । अनघायै । अद्भुतरूपायै । अघहारिण्यै ।
अद्रिराजसुतायै । अष्टाङ्गयोगसिद्धिप्रदायै । अच्युतायै ।
अक्षुण्णशक्तये । असुदायै । अनन्ततीर्थायै । अमृतोदकायै ।
अनन्तमहिम्ने । अपारायै नमः । ४०

ॐ अनन्तसौख्यप्रदायै नमः । अन्नदायै । अशेषदेवतामूर्तये ।
अघोरायै । अमृतरूपिण्यै । अविद्याजालशमन्यै ।
अप्रतर्क्यगतिप्रदायै । अशेषविघ्नसंहर्त्र्यै ।
अशेषगुणगुम्फितायै । अज्ञानतिमिरज्योतिषे । अनुग्रहपरायणायै ।
अभिरामायै । अनवद्याङ्ग्यै । अनन्तसारायै । अकलङ्किन्यै ।
आरोग्यदायै । आनन्दवल्ल्यै । आपन्नार्तिविनाशिन्यै । आश्चर्यमूर्तये ।
आयुष्यायै नमः । ६०

ॐ आढ्यायै नमः । आद्यायै । आप्रायै । आर्यसेवितायै । आप्यायिन्यन्यै ।
आप्तविद्यायै । आख्यायै । आनन्दायै । आश्वासदायिन्यै ।
आलस्यघ्न्यै । आपदां हन्त्र्यै । आनन्दामृतवर्षिण्यै ।
इरावत्यै । इष्टदात्र्यै । इष्टायै । इष्टापूर्तफलप्रदायै ।
इतिहासश्रुतीड्यार्थायै । इहामुत्रशुभप्रदायै ।
इज्याशीलसमिज्येष्ठायै । इन्द्रादिपरिवन्दितायै नमः । ८०

ॐ इलालङ्कारमालायै नमः । इद्धायै । इन्दिरारम्यमन्दिरायै ।
इते । इन्दिरादिसंसेव्यायै । ईश्वर्यै । ईश्वरवल्लभायै ।
ईतिभीतिहरायै । ईड्यायै । ईडनीयचरित्रभृते ।
उत्कृष्टशक्तये । उत्कृष्टायै । उडुपमण्डलचारिण्यै ।
उदिताम्बरमार्गायै । उस्रायै । उरगलोकविहारिण्यै । उक्षायै ।
उर्वरायै । उत्पलायै । उत्कुम्भायै नमः । १००

ॐ उपेन्द्रचरणद्रवायै नमः । उदन्वत्पूर्तिहेतवे ।
उदारायै । उत्साहप्रवर्धिन्यै । उद्वेगघ्न्यै । उष्णशमन्यै ।
उष्णरश्मिसुताप्रियायै । उत्पत्तिस्थितिसंहारकारिण्यै ।
उपरिचारिण्यै । ऊर्जंवहन्त्यि । ऊर्जधरायै । उर्जावत्यै ।
उर्मिमालिन्यै । ऊर्ध्वरेतःप्रियायै । उर्ध्वाध्वायै । ऊर्मिलायै ।
उर्ध्वगतिप्रदायै । ऋषिवृन्दस्तुतायै । ऋद्धये ।
ऋणत्रयविनाशिन्यै नमः । १२०

ॐ ऋतम्भरायै नमः । ऋद्धिदात्र्यै । ऋक्स्वरूपायै ।
ऋजुप्रियायै । ऋक्षमार्गवहायै । ऋक्षार्चिषे ।
ऋजुमार्गप्रदर्शिन्यै । एधिताखिलधर्मार्थायै ।
एकस्यै । एकामृतदायिन्यै । एधनीयस्वभावायै । एज्यायै ।
एजिताशेषपातकायै । ऐश्वर्यदायै । ऐश्वर्यरूपायै ।
ऐतिह्यायै । ऐन्दवद्युतये । ओजस्विन्यै । ओषधीक्षेत्रायै ।
ओजोदायै नमः । १४०

ॐ ओदनदायिन्यै नमः । ओष्ठामृतायै । औन्नत्यदात्र्यै ।
भवरोगिणामौषधायै । औदार्यचञ्चवे । औपेन्द्र्यै ।
औग्र्यै । औमेयरूपिण्यै । अम्बराध्ववहायै । अम्बष्ठायै ।
अम्बरमालायै । अम्बुजेक्षणायै । अम्बिकायै । अम्बुमहायोनवे ।
अन्धोदायै । अन्धकहारिण्यै । अंशुमालायै । अंशुमत्यै ।
अङ्गीकृतषडाननायै । अन्धतामिस्रहन्त्र्यै नमः । १६०

ॐ अन्धवे नमः । अञ्जनायै । अञ्जनावत्यै । कल्याणकारिण्यै ।
काम्यायै । कमलोत्पलगन्धिन्यै । कुमुद्वत्यै । कमलिन्यै ।
कान्तये । कल्पितदायिन्यै । काञ्चनाक्ष्यै । कामधेनवे ।
कीर्तिकृते । क्लेशनाशिन्यै । क्रतुश्रेष्ठायै । क्रतुफलायै ।
कर्मबन्धविभेदिन्यै । कमलाक्ष्यै । क्लमहरायै ।
कृशानुतपनद्युतये नमः । १८०

ॐ करुणार्द्रायै नमः । कल्याण्यै । कलिकल्मषनाशिन्यै ।
कामरूपायै । क्रियाशक्तये । कमलोत्पलमालिन्यै । कूटस्थायै ।
करुणायै । कान्तायै । कूर्मयानायै । कलावत्यै । कमलायै ।
कल्पलतिकायै । काल्यै । कलुषवैरिण्यै । कमनीयजलायै ।
कम्रायै । कपर्दिसुकपर्दगायै । कालकूटप्रशमन्यै ।
कदम्बकुसुमप्रियायै नमः । २००

ॐ कालिन्द्यै नमः । केलिललितायै । कलकल्लोलमालिकायै ।
क्रान्तलोकत्रयायै । कण्ड्वै । कण्डूतनयवत्सलायै ।
खड्गिन्यै । खड्गधाराभायै । खगायै । खण्डेन्दुधारिण्यै ।
खेखेलगामिन्यै । खस्थायै । खण्डेन्दुतिलकप्रियायै ।
खेचर्यै । खेचरीवन्द्यायै । ख्यातायै । ख्यातिप्रदायिन्यै ।
खण्डितप्रणताघौघायै । खलबुद्धिविनाशिन्यै । खातैनः
कन्दसन्दोहायै नमः । २२०

ॐ खड्गखट्वाङ्ग खेटिन्यै नमः । खरसन्तापशमन्यै ।
पीयूषपाथसां खनये । गङ्गायै । गन्धवत्यै । गौर्यै ।
गन्धर्वनगरप्रियायै । गम्भीराङ्ग्यै । गुणमय्यै ।
गतातङ्कायै । गतिप्रियायै । गणनाथाम्बिकायै । गीतायै ।
गद्यपद्यपरिष्टुतायै । गान्धार्यै । गर्भशमन्यै ।
गतिभ्रष्टगतिप्रदायै । गोमत्यै । गुह्यविद्यायै । गवे नमः । २४०

ॐ गोप्त्र्यै नमः । गगनगामिन्यै । गोत्रप्रवर्धिन्यै । गुण्यायै ।
गुणातीतायै । गुणाग्रण्यै । गुहाम्बिकायै । गिरिसुतायै ।
गोविन्दाङ्घ्रिसमुद्भवायै । गुणनीयचरित्रायै । गायत्र्यै ।
गिरिशप्रियायै । गूढरूपायै । गुणवत्यै । गुर्व्यै ।
गौरववर्धिन्यै । ग्रहपीडाहरायै । गुन्द्रायै । गरघ्न्यै ।
गानवत्सलायै नमः । २६०

ॐ घर्महन्त्र्यै नमः । घृतवत्यै । घृततुष्टिप्रदायिन्यै ।
घण्टारवप्रियायै । घोराघौघविध्वंसकारिण्यै ।
घ्राणतुष्टिकर्यै । घोषायै । घनानन्दायै । घनप्रियायै ।
घातुकायै । घूर्णितजलायै । घृष्टपातकसन्तत्यै ।
घटकोटिप्रपीतापायै । घटिताशेषमङ्गलायै ।
घृणावत्यै । घृणिनिधये । घस्मरायै । घूकनादिन्यै ।
घुसृणापिञ्जरतनवे । घर्घरायै नमः । २८०

ॐ घर्घरस्वनायै नमः । चन्द्रिकायै । चन्द्रकान्ताम्बवे ।
चञ्चदापायै । चलद्युतये । चिन्मय्यै । चितिरूपायै ।
चन्द्रायुतशताननायै । चाम्पेयलोचनायै । चारवे । चार्वङ्ग्यै ।
चारुगामिन्यै । चार्यायै । चारित्रनिलयायै । चित्रकृते ।
चित्ररूपिण्यै । चम्प्वै । चन्दनशुच्यम्बवे । चर्चनीयायै ।
चिरस्थिरायै नमः । ३००

ॐ चारुचम्पकमालाढ्यायै नमः । चमिताशेषदुष्कृतायै ।
चिदाकाशवहायै । चिन्त्यायै । चञ्चते । चामरवीजितायै ।
चोरिताशेषवृजिनायै । चरिताशेषमण्डलायै ।
छेदिताखिलपापौघायै । छद्मघ्न्यै । छलहारिण्यै ।
छन्नत्रिविष्टपतलायै । छोटिताशेषबन्धनायै ।
छुरितामृतधारौघायै । छिन्नैनसे । छन्दगामिन्यै ।
छत्रीकृतमरालौघायै । छटीकृतनिजामृतायै । जाह्नव्यै ।
ज्यायै नमः । ३२०

ॐ जगन्मात्रे नमः । जप्यायै । जङ्घालवीचिकायै ।
जयायै । जनार्दनप्रीतायै । जुषणीयायै । जगद्धितायै ।
जीवनायै । जीवनप्राणायै । जगते । ज्येष्ठायै । जगन्मय्यै ।
जीवजीवातुलतिकायै । जन्मिजन्मनिबर्हिण्यै । जाड्यविध्वंसनकर्यै ।
जगद्योनये । जलाविलायै । जगदानन्दजनन्यै । जलजायै ।
जलजेक्षणायै नमः । ३४०

ॐ जनलोचनपीयूषायै नमः । जटातटविहारिण्यै । जयन्त्यै ।
जञ्जपूकघ्न्यै । जनितज्ञानविग्रहायै । झल्लरीवाद्यकुशलायै ।
झलज्झालजलावृतायै । झिण्टीशवन्द्यायै । झङ्कारकारिण्यै ।
झर्झरावत्यै । टीकिताशेषपातालायै । एनोद्रिपाटने
टङ्किकैयै । टङ्कारनृत्यत्कल्लोलायै । टीकनीयमहातटायै ।
डम्बरप्रवहायै । डीनराजहंसकुलाकुलायै । डमड्डमरुहस्तायै ।
डामरोक्तमहाण्डकायै । ढौकिताशेषनिर्वाणायै ।
ढक्कानादचलज्जलायै नमः । ३६०

ॐ ढुण्ढिविघ्नेशजनन्यै नमः । ढणढ्ढणितपातकायै ।
तर्पण्यै । तीर्थतीर्थायै । त्रिपथायै । त्रिदशेश्वर्यै ।
त्रिलोकगोप्त्र्यै । तोयेश्यै । त्रैलोक्यपरिवन्दितायै ।
तापत्रितयसंहर्त्र्यै । तेजोबलविवर्धिन्यै । त्रिलक्ष्यायै ।
तारण्यै । तारायै । तारापतिकरार्चितायै । त्रैलोक्यपावनिपुण्यायै ।
तुष्टिदायै । तुष्टिरूपिण्यै । तृष्णाच्छेत्र्यै । तीर्थमात्रे नमः । ३८०

ॐ त्रिविक्रमपदोद्भवायै नमः । तपोमय्यै । तपोरूपायै ।
तपःस्तोमफलप्रदायै var पदप्रदायै । त्रैलोक्यव्यापिन्यै ।
तृप्त्यै । तृप्तिकृते । तत्त्वरूपिण्यै । त्रैलोक्यसुन्दर्यै ।
तुर्यायै । तुर्यातीतफलप्रदायै । त्रैलोक्यलक्ष्म्यै । त्रिपद्यै ।
तथ्यायै । तिमिरचन्द्रिकायै । तेजोगर्भायै । तपःसारायै ।
त्रिपुरारिशिरोगृहायै । त्रयीस्वरूपिण्यै । तन्व्यै नमः । ४००

ॐ तपनाङ्गजभीतिनुदे नमः । तरये । तरणिजामित्रायै ।
तर्पिताशेषपूर्वजायै । तुलाविरहितायै । तीव्रपापतूलतनूनपाते ।
दारिद्र्यदमन्यै । दक्षायै । दुष्प्रेक्षायै । दिव्यमण्डनायै ।
दीक्षावत्यै । दुरावाप्यायै । द्राक्षामधुरवारिभृते ।
दर्शितानेककुतुकायै । दुष्टदुर्जयदुःखहृते । दैन्यहृते ।
दुरितघ्न्यै । दानवारिपदाब्जजायै । दन्दशूकविषघ्न्यै ।
दारिताघौघसन्ततायै नमः । ४२०

ॐ द्रुतायै नमः । देवद्रुमच्छन्नायै । दुर्वाराघविघातिन्यै ।
दमग्राह्यायै । देवमात्रे । देवलोकप्रदर्शिन्यै । देवदेवप्रियायै ।
देव्यै । दिक्पालपददायिन्यै । दीर्घायुष्कारिण्यै । दीर्घायै ।
दोग्ध्र्यै । दूषणवर्जितायै । दुग्धाम्बुवाहिन्यै । दोह्यायै ।
दिव्यायै । दिव्यगतिप्रदायै । द्युनद्यै । दीनशरणायै ।
देहिदेहनिवारिण्यै नमः । ४४०

ॐ द्राघीयस्यै नमः । दाघहन्त्र्यै । दितपातकसन्तत्यै ।
दूरदेशान्तरचर्यै । दुर्गमायै । देववल्लभायै ।
दुर्वृत्तघ्न्यै । दुर्विगाह्यायै । दयाधारायै । दयावत्यै ।
दुरासदायै । दानशीलायै । द्राविण्यै । द्रुहिणस्तुतायै ।
दैत्यदानवसंशुद्धिकर्त्र्यै । दुर्बुद्धिहारिण्यै । दानसारायै ।
दयासारायै । द्यावाभूमिविगाहिन्यै । दृष्टादृष्टफलप्राप्त्यै नमः । ४६०

ॐ देवतावृन्दवन्दितायै नमः । दीर्घव्रतायै ।
दीर्घदृष्टिर्दीप्ततोयायै । दुरालभायै । दण्डयित्र्यै ।
दण्डनीतये । दुष्टदण्डधरार्चितायै । दुरोदरघ्न्यै ।
दावार्चिषे । द्रवते । द्रव्यैकशेवधये । दीनसन्तापशमन्यै ।
दात्र्यै । दवथुवैरिण्यै । दरीविदारणपरायै । दान्तायै ।
दान्तजनप्रियायै । दारिताद्रितटायै । दुर्गायै ।
दुर्गारण्यप्रचारिण्यै नमः । ४८०

ॐ धर्मद्रवायै नमः । धर्मधुरायै । धेनवे ।
धीरायै । धृतये । ध्रुवायै । धेनुदानफलस्पर्शायै ।
धर्मकामार्थमोक्षदायै । धर्मोर्मिवाहिन्यै । धुर्यायै ।
धात्र्यै । धात्रीविभूषणाय । धर्मिण्यै । धर्मशीलायै ।
धन्विकोटिकृतावनायै । ध्यातृपापहरायै । ध्येयायै ।
धावन्यै । धूतकल्मषायै । धर्मधारायै नमः । ५००

ॐ धर्मसारायै नमः । धनदायै । धनवर्धिन्यै ।
धर्माधर्मगुणच्छेत्र्यै । धत्तूरकुसुमप्रियायै । धर्मेश्यै ।
धर्मशास्त्रज्ञायै । धनधान्यसमृद्धिकृते । धर्मलभ्यायै ।
धर्मजलायै । धर्मप्रसवधर्मिण्यै । ध्यानगम्यस्वरूपायै ।
धरण्यै । धातृपूजितायै । धूरे । धूर्जटिजटासंस्थायै ।
धन्यायै । धिये । धारणावत्यै । नन्दायै नमः । ५२०

ॐ निर्वाणजनन्यै नमः । नन्दिन्यै । नुन्नपातकायै ।
निषिद्धविघ्ननिचयायै । निजानन्दप्रकाशिन्यै ।
नभोङ्गणचर्यै । नूतये । नम्यायै । नारायण्यै । नुतायै ।
निर्मलायै । निर्मलाख्यानायै । तापसम्पदां नाशिन्यै । नियतायै ।
नित्यसुखदायै । नानाश्चर्यमहानिधये । नद्यै । नदसरोमात्रे ।
नायिकायै । नाकदीर्घिकायै नमः । ५४०

ॐ नष्टोद्धरणधीरायै नमः । नन्दनायै । नन्ददायिन्यै ।
निर्णिक्ताशेषभुवनायै । निःसङ्गायै । निरुपद्रवायै ।
निरालम्बायै । निष्प्रपञ्चायै । निर्णाशितमहामलायै ।
निर्मलज्ञानजनन्यै । निश्शेषप्राणितापहृते । नित्योत्सवायै ।
नित्यतृप्तायै । नमस्कार्यायै । निरञ्जनायै । निष्ठावत्यै ।
निरातङ्कायै । निर्लेपायै । निश्चलात्मिकायै । निरवद्यायै नमः । ५६०

ॐ निरीहायै नमः । नीललोहितमूर्धगायै ।
नन्दिभृङ्गिगणस्तुत्यायै । नागायै । नन्दायै । नगात्मजायै ।
निष्प्रत्यूहायै । नाकनद्यै । निरयार्णवदीर्घनावे । पुण्यप्रदायै ।
पुण्यगर्भायै । पुण्यायै । पुण्यतरङ्गिण्यै । पृथवे ।
पृथुफलायै । पूर्णायै । प्रणतार्तिप्रभञ्जन्यै । प्राणदायै ।
प्राणिजनन्यै । प्राणेश्यै नमः । ५८०

ॐ प्राणरूपिण्यै नमः । पद्मालयायै । परायै । शक्त्यै ।
पुरजित्परमप्रियायै । परायै । परफलप्राप्त्यै ।
पावन्यै । पयस्विन्यै । परानन्दायै । प्रकृष्टार्थायै ।
प्रतिष्ठायै । पालिन्यै । परायै । पुराणपठितायै ।
प्रीतायै । प्रणवाक्षररूपिण्यै । पार्वत्यै । प्रेमसम्पन्नायै ।
पशुपाशविमोचन्यै नमः । ६००

ॐ परमात्मस्वरूपायै नमः । परब्रह्मप्रकाशिन्यै ।
परमानन्दनिष्यन्दायै । प्रायश्चित्तस्वरूपिण्यै var
निष्पन्दायै । पानीयरूपनिर्वाणायै । परित्राणपरायणायै ।
पापेन्धनदवज्वालायै । पापारये । पापनामनुदे ।
परमैश्वर्यजनन्यै । प्रज्ञायै प्राज्ञायै । परापरायै ।
प्रत्यक्षलक्ष्म्यै । पद्माक्ष्यै । परव्योमामृतस्रवायै ।
प्रसन्नरूपायै । प्रणिधये । पूतायै । प्रत्यक्षदेवतायै ।
पिनाकिपरमप्रीतायै नमः । ६२०

ॐ परमेष्ठिकमण्डलवे नमः । पद्मनाभपदार्घ्येण प्रसूतायै ।
पद्ममालिन्यै । परर्द्धिदायै । पुष्टिकर्यै । पथ्यायै । पूर्त्यै ।
प्रभावत्यै । पुनानायै । पीतगर्भघ्न्यै । पापपर्वतनाशिन्यै ।
फलिन्यै । फलहस्तायै । फुल्लाम्बुजविलोचनायै ।
फालितैनोमहाक्षेत्रायै । फणिलोकविभूषणाय ।
फेनच्छलप्रणुन्नैनसे । फुल्लकैरवगन्धिन्यै ।
फेनिलाच्छाम्बुधाराभायै । फडुच्चाटितपातकायै नमः । ६४०

ॐ फाणितस्वादुसलिलायै नमः । फाण्टपथ्यजलाविलायै ।
विश्वमात्रे । विश्वेश्यै । विश्वायै । विश्वेश्वरप्रियायै ।
ब्रह्मण्यायै । ब्रह्मकृते । ब्राह्म्यै । ब्रह्मिष्ठायै ।
विमलोदकायै । विभावर्यै । विरजायै । विक्रान्तानेकविष्टपायै ।
विश्वमित्राय । विष्णुपद्यै । वैष्णव्यै । वैष्णवप्रियायै ।
विरूपाक्षप्रियकर्य्यै । विभूत्यै नमः । ६६०

ॐ विश्वतोमुख्यै नमः । विपाशायै । वैबुध्यै । वेद्यायै ।
वेदाक्षररसस्रवायै । विद्यायै । वेगवत्यै । वन्द्यायै ।
बृंहण्यै । ब्रह्मवादिन्यै । वरदायै । विप्रकृष्टायै ।
वरिष्ठायै । विशोधन्यै । विद्याधर्यै । विशोकायै ।
वयोवृन्दनिषेवितायै । बहूदकायै । बलवत्यै । व्योमस्थायै नमः । ६८०

ॐ विबुधप्रियायै नमः । वाण्यै । वेदवत्यै । वित्तायै ।
ब्रह्मविद्यातरङ्गिण्यै । ब्रह्माण्डकोटिव्याप्ताम्ब्वै ।
ब्रह्महत्यापहारिण्यै । ब्रह्मेशविष्णुरूपायै । बुद्ध्यै ।
विभववर्धिन्यै । विलासिसुखदायै । वश्यायै । व्यापिन्यै ।
वृषारण्यै । वृषाङ्कमौलिनिलयायै । विपन्नार्तिप्रभञ्जिन्यै ।
विनीतायै । विनतायै । ब्रध्नतनयायै । विनयान्वितायै नमः । ७००

ॐ वाद्य (विपञ्ची वादा) कुशलायै नमः । वेणुश्रुतिविचक्षणायै ।
वर्चस्कर्यै । बलकर्यै । बलोन्मूलितकल्मषायै । विपाप्मने ।
विगतातङ्कायै । विकल्पपरिवर्जितायै । वृष्टिकर्त्र्यै ।
वृष्टिजलायै । विधये । विच्छिन्नबन्धनायै । व्रतरूपायै ।
वित्तरूपायै । बहुविघ्नविनाशकृते । वसुधारायै । वसुमत्यै ।
विचित्राङ्ग्यै । विभायै । वसवे नमः । ७२०

ॐ विजयायै नमः । विश्वबीजायै । वामदेव्यै । वरप्रदायै ।
वृषाश्रितायै । विषघ्न्यै । विज्ञानोर्म्यंशुमालिन्यै ।
भव्यायै । भोगवत्यै । भद्रायै । भवान्यै । भूतभाविन्यै ।
भूतधात्र्यै । भयहरायै । भक्तदारिद्र्यघातिन्यै ।
भुक्तिमुक्तिप्रदायै । भेश्यै । भक्तस्वर्गापवर्गदायै ।
भागीरथ्यै । भानुमत्यै नमः । ७४०

ॐ भाग्यायै नमः । भोगवत्यै । भृतये । भवप्रियायै ।
भवद्वेष्ट्र्यै । भूतिदायै । भूतिभूषणायै ।
भाललोचनभावज्ञायै । भूतभव्यभवत्प्रभ्वे ।
भ्रान्तिज्ञानप्रशमन्यै । भिन्नब्रह्माण्डमण्डपायै ।
भूरिदायै । भक्तिसुलभायै । भाग्यवद्दृष्टिगोचर्यै ।
भञ्जितोपप्लवकुलायै । भक्ष्यभोज्यसुखप्रदायै ।
भिक्षणीयायै । भिक्षुमात्रे । भावायै । भावस्वरूपिण्यै नमः । ७६०

ॐ मन्दाकिन्यै नमः । महानन्दायै । मात्रे । मुक्तितरङ्गिण्यै ।
महोदयायै । मधुमत्यै । महापुण्यायै । मुदाकर्यै । मुनिस्तुतायै ।
मोहहन्त्र्यै । महातीर्थायै । मधुस्रवायै । माधव्यै । मानिन्यै ।
मान्यायै । मनोरथपथातिगायै । मोक्षदायै । मतिदायै ।
मुख्यायै । महाभाग्यजनाश्रितायै नमः । ७८०

ॐ महावेगवत्यै नमः । मेध्यायै । महायै । महिमभूषणायै ।
महाप्रभावायै । महत्यै । मीनचञ्चललोचनायै ।
महाकारुण्यसम्पूर्णायै । महर्द्धयै । महोत्पलायै । मूर्तिमते ।
मुक्ति(मूर्तिमन्मुक्ति) रमण्यै । मणिमाणिक्यभूषणायै ।
मुक्ताकलापनेपथ्यायै । मनोनयननन्दिन्यै । महापातकराशिघ्न्यै ।
महादेवार्धहारिण्यै । महोर्मिमालिन्यै । मुक्तायै । महादेव्यै नमः । ८००

ॐ मनोन्मन्यै नमः । महापुण्योदयप्राप्यायै ।
मायातिमिरचन्द्रिकायै । महाविद्यायै । महामायायै ।
महामेधायै । महौषधाय । मालाधर्यै । महोपायायै ।
महोरगविभूषणायै । महामोहप्रशमन्यै । महामङ्गलमङ्गलाय ।
मार्तण्डमण्डलचर्यै । महालक्ष्म्यै । मदोज्झितायै ।
यशस्विन्यै । यशोदायै । योग्यायै । युक्तात्मसेवितायै ।
योगसिद्धिप्रदायै नमः । ८२०

ॐ याज्यायै नमः । यज्ञेशपरिपूरितायै । यज्ञेश्यै ।
यज्ञफलदायै । यजनीयायै । यशस्कर्यै । यमिसेव्यायै ।
योगयोनये । योगिन्यै । युक्तबुद्धिदायै । योगज्ञानप्रदायै ।
युक्तायै । यमाद्यष्टाङ्गयोगयुक् । यन्त्रिताघौघसञ्चारायै ।
यमलोकनिवारिण्यै । यातायातप्रशमन्यै । यातनानामकृन्तन्यै ।
यामिनीशहिमाच्छोदायै । युगधर्मविवर्जितायै । रेवत्यै नमः । ८४०

ॐ रतिकृते नमः । रम्यायै । रत्नगर्भायै । रमायै ।
रतये । रत्नाकरप्रेमपात्राय । रसज्ञायै । रसरूपिण्यै ।
रत्नप्रासादगर्भायै । रमणीयतरङ्गिण्यै । रत्नार्चिषे ।
रुद्ररमण्यै । रागद्वेषविनाशिन्यै । रमायै । रामायै ।
रम्यरूपायै । रोगिजीवानुरूपिण्यै । रुचिकृते । रोचन्यै ।
रम्यायै नमः । ८६०

ॐ रुचिरायै नमः । रोगहारिण्यै । राजहंसायै । रत्नवत्यै ।
राजत्कल्लोलराजिकायै । रामणीयकरेखायै । रुजारये । रोगरोषिण्यै
var रोगशोषिण्यै । राकायै । रङ्कार्तिशमन्यै । रम्यायै ।
रोलम्बराविण्यै । रागिण्यै । रञ्जितशिवायै । रूपलावण्यशेवधये ।
लोकप्रसुवे । लोकवन्द्यायै । लोलत्कल्लोलमालिन्यै । लीलावत्यै ।
लोकभूमये नमः । ८८०

ॐ लोकलोचनचन्द्रिकायै नमः । लेखस्रवन्त्यै । लटभायै ।
लघुवेगायै । लघुत्वहृते । लास्यत्तरङ्गहस्तायै ।
ललितायै । लयभङ्गिगायै । लोकबन्धवे । लोकधात्र्यै ।
लोकोत्तरगुणोर्जितायै । लोकत्रयहितायै । लोकायै । लक्ष्म्यै ।
लक्षणलक्षितायै । लीलायै । लक्षितनिर्वाणायै ।
लावण्यामृतवर्षिण्यै । वैश्वानर्यै । वासवेड्यायै नमः । ९००

ॐ वन्ध्यत्वपरिहारिण्यै नमः । वासुदेवाङ्घ्रिरेणुघ्न्यै ।
वज्रिवज्रनिवारिण्यै । शुभावत्यै । शुभफलायै ।
शान्त्यै । शन्तनुवल्लभायै । शूलिन्यै । शैशववयसे ।
शीतलामृतवाहिन्यै । शोभावत्यै । शीलवत्यै ।
शोषिताशेषकिल्बिषायै । शरण्यायै । शिवदायै । शिष्टायै ।
शरजन्मप्रसुवे । शिवायै । शक्तये । शशाङ्कविमलायै नमः । ९२०

ॐ शमनस्वसृसम्मतायै नमः । शमायै । शमनमार्गघ्न्यै ।
शितिकण्ठमहाप्रियायै । शुचये । शुचिकर्यै । शेषायै ।
शेषशायिपदोद्भवायै । श्रीनिवासश्रुत्यै । श्रद्धायै ।
श्रीमत्यै । श्रियै । शुभव्रतायै । शुद्धविद्यायै ।
शुभावर्तायै । श्रुतानन्दायै । श्रुतिस्तुतये । शिवेतरघ्न्यै ।
शबर्यै । शाम्बरीरूपधारिण्यै नमः । ९४०

ॐ श्मशानशोधन्यै नमः । शान्तायै । शश्वते ।
शतधृति(शश्वच्छतधृति)स्तुतायै । शालिन्यै ।
शालिशोभाढ्यायै । शिखिवाहनगर्भभृते ।
शंसनीयचरित्रायै । शातिताशेषपातकायै ।
षड्गुणैश्वर्यसम्पन्नायै । षडङ्गश्रुतिरूपिण्यै ।
षण्ढताहारिसलिलायै । स्त्यायन्नदनदीशतायै । सरिद्वरायै ।
सुरसायै । सुप्रभायै । सुरदीर्घिकायै । स्वः सिन्धवे ।
सर्वदुःखघ्न्यै । सर्वव्याधिमहौषधाय नमः । ९६०

ॐ सेव्यायै नमः । सिद्धयै । सत्यै । सूक्तये ।
स्कन्दसुवे । सरस्वत्यै । सम्पत्तरङ्गिण्यै । स्तुत्यायै ।
स्थाणुमौलिकृतालयायै । स्थैर्यदायै । सुभगायै ।
सौख्यायै । स्त्रीषु सौभाग्यदायिन्यै । स्वर्गनिःश्रेणिकायै ।
सूक्ष्मायै var सूमायै । स्वधायै । स्वाहायै । सुधाजलाय ।
समुद्ररूपिण्यै । स्वर्ग्यायै नमः । ९८०

ॐ सर्वपातकवैरिण्यै नमः । स्मृताघहारिण्यै । सीतायै ।
संसाराब्धितरण्डिकायै । सौभाग्यसुन्दर्यै । सन्ध्यायै ।
सर्वसारसमन्वितायै । हरप्रियायै । हृषीकेश्यै ।
हंसरूपायै । हिरण्मय्यै । हृताघसङ्घायै । हितकृते ।
हेलायै । हेलाघगर्वहृते । क्षेमदायै । क्षालिताघौघायै ।
क्षुद्रविद्राविण्यै । क्षमायै । गङ्गायै नमः । १०००

Also Read 1000 Names of Ganga:

1000 Names of Kakaradi Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Ganga | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top