Templesinindiainfo

Best Spiritual Website

1000 Names of Shiva from Lingapurana Lyrics in Hindi

Shiva Sahasranama Stotram from Lingapurana in Hindi:

॥ श्रीशिवसहस्रनामस्तोत्रम् लिंगपुराणान्तर्गत ॥

अथ लिङ्गपुराणान्तर्गत-श्रीशिवसहस्रनामस्तोत्रमन्त्रैः
अभिषेकः ।
ॐ ।
ऋषय ऊचुः –
कथं देवेन वै सूत देवदेवान्महेश्वरात् ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १ ॥

सूत उवाच –
देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २ ॥

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३ ॥

पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४ ॥

तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५ ॥

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६ ॥

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७ ॥

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८ ॥

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९ ॥

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १० ॥

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११ ॥

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२ ॥

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३ ॥

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥

१४ ॥

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५ ॥

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६ ॥

वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
श्रीविष्णुरुवाच –
भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७ ॥

सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८ ॥

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९ ॥

सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।
सूत उवाच –
एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २० ॥

सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१ ॥

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२ ॥

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३ ॥

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४ ॥

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५ ॥

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६ ॥

तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
श्री विष्णुरुवाच –
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७ ॥

अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८ ॥

वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९ ॥

सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ।
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३० ॥

वेदान्तसारसन्दोहः कपाली नीललोहितः ।
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१ ॥

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२ ॥

वामदेवो महादेवः पाण्डुः परिदृढो दृढः ।
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ ३३ ॥

सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः ।
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ ३४ ॥

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ।
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ ३५ ॥

उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः ।
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ ३६ ॥

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ।
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ ३७ ॥

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ।
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ ३८ ॥

धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ।
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ ३९ ॥

दाता दयाकरो दक्षः कपर्दी कामशासनः ।
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ ४० ॥

लोककर्ता भूतपतिर्महाकर्ता महौषधी ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ४१ ॥

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ।
सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ ४२ ॥

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककारो वेदकारः सूत्रकारः सनातनः ॥ ४३ ॥

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ ४४ ॥

त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः ।
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ ४५ ॥

शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः ।
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ ४६ ॥

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ ४७ ॥

कामदेवः कामपालो भस्मोद्धूलितविग्रः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ ४८ ॥

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ।
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ ४९ ॥

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ ५० ॥

शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ ५१ ॥

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ।
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ ५२ ॥

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ।
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ ५३ ॥

पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः ।
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ ५४ ॥

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ ५५ ॥

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ।
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ ५६ ॥

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ ५७ ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ५८ ॥

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ ५९ ॥

लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः ।
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ ६० ॥

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ।
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ ६१ ॥

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ ६२ ॥

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ६३ ॥

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ।
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ ६४ ॥

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ६५ ॥

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ।
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ ६६ ॥

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ।
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ ६७ ॥

कालयोगी महानादो महोत्साहो महाबलः ।
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ ६८ ॥

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ ६९ ॥

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ।
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ ७० ॥

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ।
बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ ७१ ॥

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ।
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ ७२ ॥

अपांनिधिरधिष्ठानं विजयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ७३ ॥

विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ ७४ ॥

करणं कारणं कर्ता सर्वबन्धविमोचनः ।
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ ७५ ॥

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।
दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ॥ ७६ ॥

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ।
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥ ७७ ॥

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥ ७८ ॥

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ ७९ ॥

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ।
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ ८० ॥

परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः ।
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ ८१ ॥

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः ।
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ८२ ॥

कैलासपतिकामारिः सविता रविलोचनः ।
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ ८३ ॥

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ।
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ ८४ ॥

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ।
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ ८५ ॥

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ।
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ ८६ ॥

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।
प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ ८७ ॥

जन्माधिपो महादेवः सकलागमपारगः ।
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ ८८ ॥

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ ८९ ॥

महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ।
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ ९० ॥

आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् ।
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ ९१ ॥

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ।
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९२ ॥

स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ।
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ ९३ ॥

ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः ।
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ ९४ ॥

उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः ।
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ ९५ ॥

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ।
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ ९६ ॥

विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः ।
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ ९७ ॥

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ ९८ ॥

हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ।
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ ९९ ॥

बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ १०० ॥

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ १०१ ॥

आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः ।
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ १०२ ॥

व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ।
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३ ॥

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ १०४ ॥

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
जर्यो जराधिशमनो लोहितश्च तनूनपात् ॥ १०५ ॥

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ १०६ ॥

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ १०७ ॥

अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः ।
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ १०८ ॥

मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९ ॥

अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः ।
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ ११० ॥

चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १११ ॥

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।
बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ११२ ॥

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ११३ ॥

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ।
पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ ११४ ॥

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ।
पद्मासनः परंज्योतिः परावरफलप्रदः ॥ ११५ ॥

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ ११६ ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरमहाश्रयः ॥ ११७ ॥

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ ११८ ॥

सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ।
ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ ११९ ॥

विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ।
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ १२० ॥

जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ।
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ १२१ ॥

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ।
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ १२२ ॥

स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः ।
बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ १२३ ॥

दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ।
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ १२४ ॥

लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ।
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ १२५ ॥

वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् ।
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ १२६ ॥

आधारः सकलाधारः पाण्डुराभो मृडो नटः ।
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ १२७ ॥

सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ।
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ १२८ ॥

जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ।
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ १२९ ॥

मानी मान्यो महाकालः सद्भूतिः सत्परायणः ।
चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ १३० ॥

लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः ।
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ १३१ ॥

तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ।
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ १३२ ॥

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ।
तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ १३३ ॥

त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः ।
अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ १३४ ॥

वरशीलो वरतुलो मानो मानधनो मयः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ १३५ ॥

वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सतां गतिः ॥ १३६ ॥

हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ।
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ १३७ ॥

संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ।
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ १३८ ॥

विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः ।
निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥ १३९ ॥

दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ।
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ १४० ॥

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ।
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ १४१ ॥

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।
सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ १४२ ॥

अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ।
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ १४३ ॥

स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।
अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ १४४ ॥

अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ।
वराहश‍ृङ्गधृग्वायुर्बलवानेकनायकः ॥ १४५ ॥

श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ।
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ १४६ ॥

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।
अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ १४७ ॥

सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ।
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ १४८ ॥

अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ।
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ १४९ ॥

शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ।
मेखली कवची खड्गी मायी संसारसारथिः ॥ १५० ॥

अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ।
असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ १५१ ॥

वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ।
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ १५२ ॥

सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ।
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ १५३ ॥

महेष्वासो महीभर्ता निष्कलङ्को विश‍ृङ्खलः ।
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ १५४ ॥

निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ।
एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ १५५ ॥

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ।
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ १५६ ॥

निरवद्यपदोपायो विद्याराशिरविक्रमः ।
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ १५७ ॥

धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ।
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ १५८ ॥

रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ।
सूत उवाच –
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ १५९ ॥

स्नापयामास च विभुः पूजयामास पङ्कजैः ।
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ १६० ॥

गोपयामासकमलं तदैकं भुवनेश्वरः ।
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ १६१ ॥

ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् ।
पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥ १६२ ॥

ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ।
तस्मादवतताराशु मण्डलात्पावकस्य च ॥ १६३ ॥

कोटिभास्करसंकाशं जटामुकुटमण्डितम् ।
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ १६४ ॥

शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् ।
वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ १६५ ॥

इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ।
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ १६६ ॥

दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् ।
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ १६७ ॥

ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् ।
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ १६८ ॥

तदा प्राह महादेवः प्रहसन्निव शङ्करः ।
सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ १६९ ॥

ज्ञातं मयेदमधुना देवकार्यं जनार्दन ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ १७० ॥

यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् ।
हिताय तव यत्नेन तव भावाय सुव्रत ॥ १७१ ॥

शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् ।
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥ १७२ ॥

शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् ।
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ १७३ ॥

देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् ।
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ १७४ ॥

क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन ।
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥ १७५ ॥

अकालिके त्वधर्मे च अनर्थेवारिसूदन ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ १७६ ॥

नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ।
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ १७७ ॥

दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ १७८ ॥

वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् ।
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ १७९ ॥

इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ १८० ॥

नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ १८१ ॥

पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।
प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ १८२ ॥

मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ १८३ ॥

यदा सती दक्षपुत्री विनिन्द्येव सुलोचना ।
मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ १८४ ॥

दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ १८५ ॥

नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ।
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ १८६ ॥

मां दिव्येन च भावेन तदा प्रभृति शङ्करम् ।
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥ १८७ ॥

इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।
जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ १८८ ॥

अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ।
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ १८९ ॥

यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ।
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ १९० ॥

अश्वमेधसहस्रेण फलं भवति तस्य वै ।
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥ १९१ ॥

नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ।
सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ १९२ ॥

पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।
तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥ १९३ ॥

जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् ।
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ १९४ ॥

जपीन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ १९५ ॥

॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः
पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥

Also Read:

1000 Names of Shiva from Lingapurana Lyrics Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shiva from Lingapurana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top