Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Batuk Bhairava | Sahasranama Stotram 1 Lyrics in English

Shri Batuka Bhairavasahasranamastotram 1 Lyrics in English:

॥ sribatukabhairavasahasranamastotram 1 ॥

devyuvaca –
devesa bhaktisulabha devanayakavandita ।
bhaktanam kamyasiddhyartham nidanam bruhi tattvatah ॥ 1 ॥

vinaiva nyasajalena pujanena vina bhavet ।
vina’pi kayaklesena vina japyena cesvara ॥ 2 ॥

srimahadeva uvaca –
asya sribatukabhairavasahasranamamalamantrasya brahmanandabhairavarsih
anustupchandah batukabhairavo devata ।
vam bijam hrim saktih abhistaphalasiddhyarthe jape viniyogah ॥

batukah kamado natho’nathapriyah prabhakarah ।
bhairavo bhitiha darpah kandarpo minaketanah ॥ 3 ॥

rudro vaturvibhutiso bhutanathah prajapatih ।
dayaluh krura isano janiso lokavallabhah ॥ 4 ॥

devo daityesvaro viroviravandyo divakarah ।
balipriyah surasresthah kanisthah kanisthasisuh ॥ 5 ॥

mahabalo mahateja vittajit dyutivardhanah ।
tejasvi viryavanvrddho vivrddho bhutanayakah ॥ 6 ॥

kalah kapalakamadivikarah kamamardanah ।
kamikaramanah kami nayakah kalikapriyah ॥ 7 ॥

kalisah kaminikantah kalikanandavardhanah ।
kalikahrdayajnani kalikatanayo nayah ॥ 8 ॥

khagesah khecarah kheto visistah khetakapriyah ।
kumarah krodhanah kalapriyah parvataraksakah ॥ 9 ॥

ganejyo ganano gudho gudhasayo ganesvarah ।
gananatho ganasrestho ganamukhyo ganapriyah ॥ 10 ॥

ghoranatho ghanasyamo ghanamurtirghanatmakah ।
ghoranaso ghanesano dhanapatirdhanatmakah ॥ 11 ॥

campakabhasciranjivo caruvesascaracarah ।
antyo’cintyagano dhimansucittasthascitisvarah ॥ 12 ॥

chatri chatrapatischatrachinnanasamanah priyah ।
chinnabhaschinnasantapaschardiracchardanandanah ॥ 13 ॥

jano jisnurjatisano janardano janesvarah ।
janauko janasantoso janajadya vinasanah ॥ 14 ॥

janaprastho janaradhyo janadhyakso janapriyah ।
jivaha jivado janturjivanatho janesvarah ॥ 15 ॥

jayado jitvaro jisnurjayasrih jayavardhanah ।
jayabhumi rjayakaro jayaheturjayesvarah ॥ 16 ॥

jhankarahrdavantatma jhankaraheturatmabhuh ।
jnabhaisvari harirbharta vibharta bhrtyakesvarah ॥ 17 ॥

thikarahrdayoatma thankesastakanayakah ।
thakarabhustharandhresasthirisasthakurapatih ॥ 18 ॥

dudidakkapriyah pantho dundhirajo nirantakah ।
tamrastamisvarastrota tirthajatastaditprabhuh ॥ 19 ॥

rksarah rksakastabhastarksyakastambhadesvarah ।
sthalajah sthavarassthata sthirabuddhih sthitendriyah ॥ 20 ॥

sthirajnatih sthirapritih sthirasthitih sthirasayah ।
daro damodaro dambho dadimi kusumapriyah ॥ 21 ॥

daridrahadimi divyo divyadeho divaprabhah ।
diksakaro divanatho divaseso divakarah ॥ 22 ॥

dirghasantirdalajyotirdaleso dalasundarah ।
dalapriyo dalabhaso dalasrestho dalaprabhuh ॥ 23 ॥

dalakantirdalakaro dalasevyo dalarcitah ।
dirghabahurdalasrestho dalaludhvadalakrtih ॥ 24 ॥

danaveso dayasindhurdayalurdinavallabhah ।
dhaneso dhanado dharmo dhanarajo dhanapriyah ॥ 25 ॥

dhanaprado dhanadhyakso dhanamanyo dhananjayah ।
dhivaro dhatuko dhata dhumro dhumacchavivardhanah ॥ 26 ॥

dhanistho dhanalacchatri dhanakamyo dhanesvarah ।
dhiro dhirataro dhenurdhireso dharaniprabhuh ॥ 27 ॥

dharanatho dharadhiso dharaninayako dharah ।
dharakanto dharapalo dharanibhrddharapriyah ॥ 28 ॥

dharadharo dharadhrsno dhrtarastro dhanisvarah ।
narado narado neta natipujyo natiprabhuh ॥ 29 ॥

natilabhyo natisano natilaghvo natisvarah ।
pandavah parthasampujyah pathodah pranatah prthuh ॥ 30 ॥

puranah pranado pantho pancali pavakaprabhuh ।
prthivisah prthasunuh prthivi bhrtyakesvarah ॥ 31 ॥

purvasurapatih sreyan pritidah pritivardhanah ।
parvatisah paresanah parvatihrdayapriyah ॥ 32 ॥

parvatiramanah putah pavitrah papanasanah ।
patripatralisantustah paritustah pumanpriyah ॥ 33 ॥

parvesah parvatadhisah parvato nayakatmajah ।
phalgunah phalguno nathah phanesah phaniraksakah ॥ 34 ॥

phanipatih phanisanah phanaḷindah phanakrtih ।
balabhadro bali balo baladhirbalavardhanah ॥ 35 ॥

balaprano baladhiso balidana priyankarah ।
balirajo baliprano balinatho baliprabhuh ॥ 36 ॥

bali balasca baleso balakah priyadarsanah ।
bhadri bhadraprado bhimo bhimaseno bhayankarah ॥ 37 ॥

bhavyo bhavyapriyo bhutapatirbhutavinasakah ।
bhuteso bhutido bhargo bhutabhavyo bhavresvarah ॥ 38 ॥

bhavaniso bhavesano bhavaninayako bhavah ।
makaro madhavo mani minaketurmahesvarah ॥ 39 ॥

maharsirmadano mantho mithuneso’maradhipah ।
maricirmajulo moho mohaha mohamardanah ॥ 40 ॥

mohako mohano medhapriyo mohavinasakah ।
mahipatirmahesano maharajo mahesvarah ॥ 41 ॥

mahisvaro mahipalo mahinatho mahipriyah ।
mahidharo mahisano madhurajo munipriyah ॥ 42 ॥

mauni maunadharo medho mandaro mativardhanah ।
matido mandharo mantro mantriso mantranayakah ॥ 43 ॥

medhavi manado mani manaha manamardanah ।
minago makaradhiso makaro maniranjitah ॥ 44 ॥

maniramyo manibhrata manimandala manditah ।
mantrino mantrado mugdho moksado moksavallabhah ॥ 45 ॥

mallo mallapriyo mantro melako melanaprabhah ।
mallikagandharamano malatikusumaprabhah ॥ 46 ॥

malatiso maghadhiso maghamurtirmaghesvarah ।
mulabho mulaha mulo mulado mulasambhavah ॥ 47 ॥

manikyarocih sammugdho manikuto manipriyah ।
mukundo madano mando madavandyo manuprabhuh ॥ 48 ॥

manasstho menakadhiso menaka priyadarsanah ।
yamo’pi yamalo yeta yadavo yadunayakah ॥ 49 ॥

yacako yajnako yajno yajneso yajnavardhanah ।
ramapati ramadhiso rameso ramavallabhah ॥ 50 ॥

ramapati ramanatho ramakanto ramesvarah ।
revati ramano ramo rameso ramanandanah ॥ 51 ॥

ramyamurti ratisano rakaya nayako ravih ।
laksmidharo lalajjihvo laksmibijajape ratah ॥ 52 ॥

lampato lambarajeso lambadeso lakarabhuh ।
vamano vallabho vandyo vanamali valesvarah ॥ 53 ॥

vasastho vanago vandhyo vanarajo vanahvayah ।
vanecaro vanadhiso vanamala vibhusanah ॥ 54 ॥

venupriyo vanakaro vanaradhyo vanaprabhuh ।
sambhuh sankarasantustah sambararih sanatanah ॥ 55 ॥

sabaripranatah salah silimukhadhvanipriyah ।
sakulah sallkah silah sitirasmi sitamsukah ॥ 56 ॥

siladah sikarah silah salasali sanaiscarah ।
siddhah siddhikarah sadhyah siddhibhuh siddhibhavanah ॥ 57 ॥

siddhantavallabhah sindhuh sindhutiranisevakah ।
sindhupatih suradhisah sarasiruhalocanah ॥ 58 ॥

saritpatissaritsamsthah sarah sindhusarovarah ।
sakha virayatih sutah saceta satpatih sitah ॥ 59 ॥

sindhurajah sadabhutah sadasivah satangatih ।
sadrsah sahasi surah sevyamanah satipatih ॥ 60 ॥

suryah suryapatih sevyah sevapriyah sanatanah ।
sanisah sasinathah satisevyah satiratah ॥ 61 ॥

satipranah satinathassatisevyah satisvarah ।
siddharajah satitustah sacivah savyavahanah ॥ 62 ॥

satinayakasantustah savyasaci samantakah ।
sacitah sarvasantosi sarvaradhana siddhidah ॥ 63 ॥

sarvaradhyah sacivacyah satipatih susevitah ।
sagarah sagarah sardhah samudrapriyadarsanah ॥ 64 ॥

samudresah paro nathah sarasiruhalocanah ।
sarasijaladakarah sarasijaladarcitah ॥ 65 ॥

samudrikah samudratma sevyamanah suresvarah ।
surasevyah suresanah suranatha ssuresvarah ॥ 66 ॥

suradhyaksah suraradhyah surabrndavisaradah ।
surasresthah surapranah surasindhunivasinah ॥ 67 ॥

sudhapriyah sudhadhisah sudhasadhyah sudhapatih ।
sudhanathah sudhabhutah sudhasagarasevitah ॥ 68 ॥

hatako hirako hanta hatako ruciraprabhah ।
havyavaho haridrabho haridrarasamardanah ॥ 69 ॥

hetirheturharirnatho harinatho haripriyah ।
haripujyo hariprano harihrsto haridrakah ॥ 70 ॥

hariso hantriko hiro harinama parayanah ।
harimugdho hariramyo haridaso harisvarah ॥ 71 ॥

haro harapati rharo harinicittaharakah ।
haro hito hariprano harivahanasobhanah ॥ 72 ॥

hamso hasapriyo humhum hutabhuk hutavahanah ।
hutasano havi hikko halahalahalayudhah ॥ 73 ॥

halakaro halisano halipujyo halipriyah ।
haraputro harotsaho harasunurharatmajah ॥ 74 ॥

harabandho haradhiso harantako harakrtih ।
haraprano haramanyo haravairivinasanah ॥ 75 ॥

harasatrurharabhyarcyo hunkaro harinipriyah ।
hatakeso haresano hatakapriyadarsanah ॥ 76 ॥

hatako hatakaprano hatabhusanabhusakah ।
hetido hetiko hamso hamsagatirahvayah ॥ 77 ॥

hamsipatirharonmatto hamsiso haravallabhah ।
harapuspaprabho hamsipriyo hamsavilasitah ॥ 78 ॥

harajivarato hari harito haritampatih ।
haritprabhurharitpalo haridantaranayakah ॥ 79 ॥

haridiso haritprayo haripriyapriyo hitah ।
herambo hunkrtikruddho herambo hunkrti hari ॥ 80 ॥

heramba pranasamharta herambahrdayapriyah ।
ksamapatih ksanam ksantah ksuradharah ksitisvarah ॥ 81 ॥

ksitisah ksitibhrt ksinah ksitipalah ksitiprabhuh ।
ksitisanah ksitipranah ksitinayaka satpriyah ॥ 82 ॥

ksitirajah ksanadhisah ksanapatih ksanesvarah ।
ksanapriyah ksamanathah ksanadanayakapriyah ॥ 83 ॥

ksanikah ksanakadhisah ksanadapranadah ksami ।
ksamah ksonipatih ksobhah ksobhakari ksamapriyah ॥ 84 ॥

ksamasilah ksamarupah ksamamandalamanditah ।
ksamanathah ksamadharah ksamadhari ksamadharah ॥ 85 ॥

ksemaksinarujaksudrah ksudrapalavisaradah ।
ksudrasanah ksanakarah ksirapanakatatparah ॥ 86 ॥

ksirasayi ksanesanah ksonibhut ksanadotsavah ।
ksemankaraksamaḷubdhah ksamahrdayamandanah ॥ 87 ॥

niladriruciravesah nilopacita sannibhah ।
nalamaniprabharamyo nilabhusanabhusitah ॥ 88 ॥

nilavarno nilabhruvo mundamalavibhusitah ।
mundastho mundasantusto mundamaladharo nayah ॥ 89 ॥

digvasa viditakaro digambaravarapradah ।
digambarisa anandi digbandha priyanandanah ॥ 90 ॥

pingalaikajato hrsto damaruvadanapriyah ।
srenikarah srenasayah khadgadhrk khadgapalakah ॥ 91 ॥

sulahasta matangabhi matangotsavasundarah ।
abhayankara urvanko lankapatirvinayakah ॥ 92 ॥

nagesayo nagesano nagamandalamanditah ।
nagakaro nagadhiso nagasayi nagapriyah ॥ 93 ॥

ghatotsavo ghatakaro ghantavadya visaradah ।
kapalapani rambesah kapalasanasaradah ॥ 94 ॥

padmapanih karalasya strinetro nagavallabhah ।
kinkinijalasamhrsto janasayo jananayakah ॥ 95 ॥

apamrtyuharo mayamohamulavinasakah ।
ayukah kamalanathah kamalakantavallabhah ॥ 96 ॥

rajyado rajarajeso rajavatsadasobhanah ।
dakininayako nityo nityadharmaparayanah ॥ 97 ॥

dakinihrdayajnani dakinidehanayakah ।
dakinipranadah siddhah sraddheyacaritovibhuh ॥ 98 ॥

hemaprabho himesano himanipriyadarsanah ।
hemado narmado mani namadheyo nagatmajah ॥ 99 ॥

vaikuntho vasukiprano vasukikanthabhusanah ।
kundaliso mukhadhvamsi makharajo makhesvarah ॥ 100 ॥

makhakaro makhadhiso makhamalivibhusanah ।
ambikavallabho vanimatirvanivisaradah ॥ 101 ॥

vaniso vacanaprano vacanastho vanapriyah ।
veladharo disamiso digbhago hi digisvarah ॥ 102 ॥

patupriyo duraradhyo daridryabhanjanaksamah ।
tarkatarkapriyo’tarkyo vittarkyastarkavallabhah ॥ 103 ॥

tarkasiddhah susiddhatma siddhadeho grahasanah ।
grahagarvo grahesano gandho gandhivisaradah ॥ 104 ॥

mangaḷam mangaḷakaro mangaḷavadyavadakah ।
mangaḷiso vimanastho vimanaikasunayakah ॥ 105 ॥

budheso vividhadhiso budhavaro budhakarah ।
budhanatho budhaprito budhavandyo budhadhipah ॥ 106 ॥

budhasiddho budhaprano budhapriyo budhobudhah ।
somah somasamakarah somapah somanayakah ॥ 107 ॥

somaprabhah somasiddho manahpranapranayakah ।
kamagah kamaha bauddha kamanaphalado’dhipah ॥ 108 ॥

trideso dasaratriso dasananavinasakah ।
laksmano laksasambharta laksyasankhyo manahpriyah ॥ 109 ॥

vibhavasurnavesano nayako nagarapriyah ।
narakantirnalotsaho naradevonalakrtih ॥ 110 ॥

narapatirnaresano narayano naresvarah ।
anilo maruto mamso mamsaikarasasevitah ॥ 111 ॥

mariciramaresano magadho magadhaprabhuh ।
sundarisevako dvari dvaradesanivasinah ॥ 112 ॥

devakigarbhasanjato devakisevaki kuhuh ।
brhaspatih kavih sukrah saradasadhanapriyah ॥ 113 ॥

saradasadhakapranah saradisevakotsukah ।
saradasadhakasresto madhupanasadaratih ॥ 114 ॥

modakadanasamprito modakamodamoditah ।
amodanandano nando nandikeso mahesvarah ॥ 115 ॥

nandipriyo nadinatho naditiratarustatha ।
tapanastapanastapta tapaha tapakarakah ॥ 116 ॥

patangagomukho gauragopalo gopavardhanah ।
gopatirgopasamharta govindaikapriyo’tigah ॥ 117 ॥

gavyestho ganaramyasca gunasindhurgunapriyah ।
gunapujyo gunopeto gunavadyagunotsavah ॥ 118 ॥

gunisakevalo garbhah sugarbho garbharaksakah ।
gambhiradharako dharta vidharta dharmapalakah ॥ 119 ॥

jagadiso jaganmitro jagajjadyavinasanah ।
jagatkarta jagaddhata jagajjivanajivanah ॥ 120 ॥

malatipuspasamprito malatikusumotsavah ।
malatikusumakaro malatikusumaprabhuh ॥ 121 ॥

rasalamanjariramyo rasalagandhasevitah ।
rasalamanjari lubdho rasalataruvallabhah ॥ 122 ॥

rasalapadapasino rasalaphalasundarah ।
rasalarasasantusto rasalarasasalayah ॥ 123 ॥

ketakipuspasantustah ketakigarbhasambhavah ।
ketakipatrasankasah ketakiprananasakah ॥ 124 ॥

gartastho gartagambhiro gartatiranivasinah ।
ganasevyo ganadhyakso ganarajo ganahvayah ॥ 125 ॥

anandabhairavo bhirurbhairaveso rururbhagah ।
subrahmyabhairavo namabhairavo bhutabhavanah ॥ 126 ॥

bhairavitanayo deviputrah parvatasannibhah ।

phalasrutih
namna’nena sahasrena stutva batukabhairavam ॥ 127 ॥

labhate hyatulam laksmim devatamapi durlabham ।
upadesam gurorlabdhva yogendramandali bhavet ॥ 128 ॥

tasminyoge mahesanassarvasiddhi mavapnuyat ।
laksamavartayenmantri mantrarajam naresvarah ॥ 129 ॥

nityakarmasu sidhyartham tatphalam labhate dhruvam ।
stavamenam pathenmantri pathayitva yathavidhi ॥ 130 ॥

durlabham labhate siddhim sarvadevanamaskrtam ।
na prakasyam ca putraya bhrastesu na kadacana ॥ 131 ॥

anyatha siddhirodhah syaccaturo va bhavet priyah ।
stavasyasya prasadena devanakamatipriyah ॥ 132 ॥

sangrame vijayecchatrunmatanganiva kesari ।
rajanam vasayetsadyo devanapi samam nayet ॥ 133 ॥

kimaparam phalam prapya stavarajasya kathyate ।
yadyanmanasi sankalpastavametadudiritam ॥ 134 ॥

tattatprapnoti devesa batukasya prasadatah ।
apadam hi vinasaya karanam kantadurlabham ॥ 135 ॥

devasurarane ghore devanamupakarakam ।
prakasitam maya natha tantre bhairavadipake ॥ 136 ॥

aputtro labhate puttran sanmase ca nirantaram ।
pathitva pathayitva’pi stavaraja manuttamam ॥ 137 ॥

daridro labhate laksmi mayuhpraptimatisciram ।
kanyarthi labhate kanyam sarvarupasamanvitam ॥ 138 ॥

pradose balidane ca vasaye dakhilam jagat ।
vate va bilvamule va rambhayam vipine vane ॥ 139 ॥

jape tsatatamalaksya mantrarajasya siddhaye ।
varnalaksam japedvapi dinmatram hi pradarsitam ॥ 140 ॥

pujayettutilairmasairdugdhairmasairjhasaistatha ।
ghrtapakkannato vapi vyanjanai rasasankulaih ॥ 141 ॥

pujayeddharayedvapi stavamenam susadhakah ।
pathedva pathayedvapi yathabidhi surapriye ॥ 142 ॥

satruto na bhayam tesam nagnicaurastrajam bhayam ।
jvaradisambhavam capi satyam satyam mahesvari ॥ 143 ॥

bhairavaradhane sakto yo bhavetsadhakah prabho ।
sadasivah savijneyo bhairaveneti bhasitam ॥ 144 ॥

srimadbhairavarajasevanavidhau vaiyaghramasedusah
pumsah pancavidha bhavanti navadha hyastau mahasiddhayah ।
ksonipalakiritakotimanirunmalamarairbhudyaso
maudgyampadapayojayornivahate murdhnipayassicyatam ॥ 145 ॥

iti bhairavatantre deviharasamvade sribatukabhairavasahasranamastotram
sampurnam ॥

Also Read 1000 Names of Sri Batuka Bhairava 1:

1000 Names of Sri Batuk Bhairava | Sahasranama Stotram 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Batuk Bhairava | Sahasranama Stotram 1 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top