Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Matangi | Sahasranama Stotram Lyrics in Hindi

Shri Matangisahasranamastotram Lyrics in Hindi:

॥ श्रीमातङ्गीसहस्रनामस्तोत्रम् ॥

अथ मातङ्गीसहस्रनामस्तोत्रम्

ईश्वर उवाच

श‍ृणु देवि प्रवक्ष्यामि साम्प्रतन्तत्त्वतः परम् ।
नाम्नां सहस्रम्परमं सुमुख्याः सिद्धये हितम् ॥

सहस्रनामपाठी यः सर्वत्र विजयी भवेत् ।
पराभवो न तस्यास्ति सभायाव्वा महारणे ॥

यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः ।
तथा भवति देवेशि साधकः शिव एव सः ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ॥

मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता ।
सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ॥

एवन्ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः ।

देवीं षोडशवार्षिकीं शवगताम्माध्वीरसाघूर्णितां
श्यामाङ्गीमरुणाम्बराम्पृथुकुचाङ्गुञ्जावलीशोभिताम् ।

हस्ताभ्यान्दधतीङ्कपालममलन्तीक्ष्णान्तथा
कर्त्त्रिकान्ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥

ॐ सुमुखी शेमुषीसेव्या सुरसा शशिशेखरा ।
समानास्या साधनी च समस्तसुरसन्मुखी ॥

सर्वसम्पत्तिजननी सम्मदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ॥

सारङ्गा सवली वेलालावण्यवनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥

वेगिनी वेगदा वेगा बगलस्था बलाधिका ।
काली कालप्रिया केली कमला कालकामिनी ॥

कमला कमलस्था च कमलस्थाकलावती ।
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥

कीराकेलिकरा काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्त्ता कौशाम्भी केशवप्रिया ॥

काली काशी महाकालसङ्काशा केशदायिनी ।
कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ॥

कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्द्धिनी ।
कुण्डप्रिया कुण्डरुचिः कुरङ्गनयना कुला ॥

कुन्दबिम्बालिनदनी कुसुम्भकुसुमाकरा ।
काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥

कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि ।
कपर्द्दिनी कपटिनी कठिनी कलकण्डिनी ॥

कीरहस्ता कुमारी च कुरूढकुसुमप्रिया ।
कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ॥

कुम्भीकाङ्गा करभोरूः कदली कुशशायिनी ।
कुपिता कोटरस्था च कङ्काली कन्दलालया ॥

कपालवासिनी केशी कम्पमानशिरोरुहा ।
कदम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥

कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया ।
कात्यायनी कृत्तिका च कार्त्तिकी कुशवर्त्तिनी ॥

कामपत्नी कामदात्री कामेशी कामवन्दिता ।
कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ॥

खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा ।
खरगा खरनादा च खरस्था खेलनप्रिया ॥

खरांशुः खेलनी खट्वाखराखट्वाङ्गधारिणी।
खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ॥

खण्डप्रिया खण्डखाद्या खण्ढसिन्धुश्च खण्डिनी ।
गङ्गा गोदावरी गौरी गोतम्यपि च गौतमी ॥

गङ्गा गया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गेया गुणप्रीतिर्ग्गुरुर्गिरी ।

गौर्गौरी गण्डसदना गोकुला गोःप्रतारिणी ।
गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥

गजगा गोपिनी गोपी गोक्षाजयप्रिया गणा ।
गिरिभूपालदुहिता गोगा गोकुलवासिनी ॥

घनस्तनी घनरुचिर्ग्घनोरुग्घननिस्स्वना ।
घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ॥

घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी ।
घोररूपा च घोरा च घृतप्रीतिर्ग्घृताञ्जनी ॥

घृताची घृतवृष्टिश्च घण्टा घटघटावृता ।
घटस्था घटना घातकरी घातनिवारिणी ॥

चञ्चरीकी चकोरी च च चामुण्डा चीरधारिणी ।
चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ॥

चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ॥

चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया ।
चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥

चिरञ्जीविनी तच्चिन्ता चिञ्चामूलनिवासिनी ।
छूरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥

छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरनिभस्वना ।
छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ॥

छद्मिनी छान्दसी छाया छरू छन्दाकरीत्यपि ।
जयदा जयदा जाती जायिनी जामला जतुः ॥

जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया ।
जवापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ॥

जगज्जन्तुप्रधाना च जगज्जीवपराजवा ।
जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ॥

जन्या जनहिता जाया जन्मभूर्ज्जम्भसी जभूः ।
जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ॥

जपा च जपती जप्या जपाहा जायिनी जना ।
जालन्धरमयीजानुर्ज्जालौका जाप्यभूषणा ॥

जगज्जीवमयीजीवा जरत्कारुर्ज्जनप्रिया ।
जगती जननिरता जगच्छोभाकरी जवा ॥

जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी ।
जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ॥

जीमूतवाहनरुचिर्ज्जीमूता जीर्णवस्त्रकृत् ।
जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ॥

जगत्क्षोभकरी जातिर्ज्जगत्क्षोभविनाशिनी ।
जनापवादा जीवा च जननीगृहवासिनी ॥

जनानुरागा जानुस्था जलवासा जलार्त्तिकृत् ।
जलजा जलवेला च जलचक्रनिवासिनी ॥

जलमुक्ता जलारोहा जलजा जलजेक्षणा ।
जलप्रिया जलौका च जलांशोभवती तथा ॥

जलविस्फूर्ज्जितवपुर्ज्ज्वलत्पावकशोभिनी ।
झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ॥

झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी ।
टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ॥

टङ्कारोट्टकृतष्ठीवा डिण्डीरवसनावृता ।
डाकिनी डामिरी चैव डिण्डिमध्वनिनादिनी ॥

डकारनिस्स्वनरुचिस्तपिनी तापिनी तथा ।
तरुणी तुन्दिला तुन्दा तामसी च तमः प्रिया ॥

ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा ।
तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ॥

तुदिनी तुनिनी तुम्बा तुल्यकाला तुलाश्रया ।
तुमुला तुलजा तुल्या तुलादानकरी तथा ॥

तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी ।
ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥

त्वरिता ज्वरहा तीरा तारकेशी तमालिनी ।
तमोदानवती तामतालस्थानवती तमी ।

तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ॥

तिलोत्तमा च तिलकृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥

स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्द्धिनी ।
स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥

स्थूलस्थलवती स्थाली स्थलसङ्गविवर्द्धिनी ।
दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ॥

देवा देववधूर्द्दित्या दामिनी देवभूषणा ।
दया दमवती दीनवत्सला दाडिमस्तनी ॥

देवमूर्त्तिकरा दैत्यादारिणी देवतानता ।
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥

दशादीपस्थिता दोषादोषहा दोषकारिणी ।
दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी ।

दुर्गन्धनाशिनी दुस्स्था दुःखप्रशमकारिणी ।
दुर्ग्गन्धा दुन्दुभीध्वान्ता दूरस्था दूरवासिनी ॥

दरदामरदात्री च दुर्व्व्याधदयिता दमी ।
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥

धीरारवा धरित्री च धर्मदा धीरमानसा ।
धनुर्द्धरा च धमनी धमनीधूर्त्तविग्रहा ॥

धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी ।
नन्दिनी नन्दिनीनन्दा नन्दिनीइनन्दबालिका ॥

नवीना नर्मदा नर्मनेमिर्न्नियमनिस्स्वना ।
निर्मला निगमाधारा निम्नगा नग्नकामिनी ॥

नीला निरत्ना निर्वाणा निर्ल्लोभा निर्गुणा नतिः ।
नीलग्रीवा निरीहा च निरञ्जनजमानवा ॥

निर्गुण्डिका च निर्गुण्डा निर्न्नासा नासिकाभिधा ।
पताकिनी पताका च पत्रप्रीतिः पयस्विनी ॥

पीना पीनस्तनी पत्नी पवनाशी निशामयी ।
परापरपराकाली पारकृत्यभुजप्रिया ॥

पवनस्था च पवना पवनप्रीतिवर्द्धिनी ।
पशुवृद्धिकरी पुष्पी पोषका पुष्टिवर्द्धिनी ॥

पुष्पिणी पुस्तककरा पूर्णिमातलवासिनी ।
पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ॥

पटुः पराशा परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी च पतिता पतितापती ॥

पिशाची च पिशाचघ्नी पिशिताशनतोषिणी ।
पानदा पानपात्री च पानदानकरोद्यता ॥

पेयाप्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ।
पतङ्गाभा पतङ्गा च पौनःपुन्यपिबापरा ॥

पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ।
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमाप्रिया ॥

पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना ।
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥

प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा ।
फलिनी फलदात्री च फलश्रीः फलभूषणा ॥

फूत्कारकारिणी रफारी फुल्ला फुल्लाम्बुजानना ।
स्फुलिङ्गहा स्फीतमतिः स्फीतकीर्त्तिकरी तथा ॥

बालमाया बलारातिर्ब्बलिनी बलवर्द्धिनी ।
वेणुवाद्या वनचरी विरञ्चिजनयत्यपि ॥

विद्याप्रदा महाविद्या बोधिनी बोधदायिनी ।
बुद्धमाता च बुद्धा च वनमालावती वरा ॥

वरदा वारुणी वीणा वीणावादनतत्परा ।
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥

वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
विद्यौघविह्वला वेला वित्तदा विगतज्वरा ॥

विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था परवन्द्या च वीरस्थानवरा च वित् ॥

वेदान्तवेद्या विजया विजयाविजयप्रदा ।
विरोगी वन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ॥

भगिनी भगमाला च भवानी भवनाशिनी ।
भीमा भीमानना भीमाभङ्गुरा भीमदर्शना ॥

भिल्ली भिल्लधरा भीरुर्ब्भरुण्डाभी भयावहा ।
भगसर्पिण्यपि भगा भगरूपा भगालया ॥

भगासना भवाभोगा भेरीझङ्काररञ्जिता ।
भीषणा भीषणारावा वभगत्यहिभूषणा ॥

भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा ।
भूमिदाभूमिदात्री च भूपतिर्ब्भरदायिनी ॥

भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता ।
माता मनोहरा माया मानिनी मोहिनी मही ॥

महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया ।
मदोद्धता मतङ्गस्था माधवी मधुमर्द्दिनी ॥

मोदा मोदकरी मेधा मेध्यामध्याधिपस्थिता ।
मद्यपा मांसलोभस्था मोदिनी मैथुनोद्यता ॥

मूर्द्धावती महामाया माया महिममन्दिरा ।
महामाला महाविद्या महामारी महेश्वरी ॥

महादेववधूमान्या मथुरा मेरुमण्डिता ।
मेदस्विनी मिलिन्दाक्षी महिषासुरमर्द्दिनी ॥

मण्डलस्था भगस्था च मदिरारागगर्विता ।
मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥

मातङ्गिनी च मातङ्गी मातङ्गतनयापि च ।
मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ॥

यामिनी यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ॥

यमघ्नी यमकल्पा च यजमानस्वरूपिणी ।
यज्ञा यज्ञयजुर्यक्षी यशोनिः कम्पकाकारिणी ॥

यक्षिणी यक्षजननी यशोदायासधारिणी ।
यशस्सूत्रप्रदा यामा यज्ञकर्मकरीत्यपि ॥

यशस्विनी यकारस्था भूयस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी च रमा रेखा रवी रणा ॥

रजोवती रजश्चित्रा रञ्जनी रजनीपतिः ।
रोगिणी रजनी राज्ञा राज्यदा राज्यवर्द्धिनी ॥

राजन्वती राजनीतिस्तथा रजतवासिनी ।
रमणीरमणीया च रामा रामावती रतिः ।

रेतो रती रतोत्साहा रोगघ्नी रोगकारिणी ।
रङ्गा रङ्गवती रागा रागा रागज्ञा रागकृद्दया ॥

रामिका रजकी रेवा रजनी रङ्गलोचना ।
रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ॥

रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ॥

रोधकृद्रोगहन्त्री च रूपभृद्रोगस्राविणी ।
बन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥

वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा ।
विकोपा विकपाला च विङ्कस्था विङ्कवत्सला ॥

वेदैर्विलग्नलग्ना च विधिविङ्ककरी विधा ।
शङ्खिनी शङ्खवलया शङ्खमालावती शमी ॥

शङ्खपात्रा शिनी शङ्खस्वनशङ्खगला शशी ।
शबरी शम्बरी शम्भुः शम्भुकेशा शरासिनी ॥

शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ॥

शमदा शमहन्त्री च शङ्खिनी शङ्खरोषरा ।
शान्तिश्शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ॥

शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी ।
शापदा शापहा शापाशापपन्था सदाशिवा ॥

श‍ृङ्गिणी श‍ृङ्गिपलभुक् शङ्करी शाङ्करी शिवा ।
शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ॥

शाविनी शवशिंशाश्रीः शवा च शमशायिनी ।
शवकुण्डलिनी शैवाशीकरा शिशिराशिना ॥

शवकाञ्ची शवश्रीका शबमाला शवाकृतिः ।
सवन्ती सङ्कुचा शक्तिश्शन्तनुश्शवदायिनी ॥

सिन्धुस्सरस्वती सिन्धुस्सुन्दरी सुन्दरानना ।
साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥

सन्ततिस्सम्पदा संवच्छङ्किसम्पत्तिदायिनी ।
सपत्नी सरसा सारा सारस्वतकरी सुधा ॥

सुरासमांसाशना च समाराध्या समस्तदा ।
समधीस्सामदा सीमा सम्मोहा समदर्शना ॥

सामतिस्सामधा सीमा सावित्री सविधा सती ।
सवना सवनासारा सवरा सावरा समी ॥

सिमरा सतता साध्वी सध्रीची ससहायिनी ।
हंसी हंसगतिहंसी हंसोज्ज्वलनिचोलयुक् ॥

हलिनी हालिनी हाला हलश्रीर्हरवल्लभा ।
हला हलवती ह्येषा हेला हर्षविवर्द्धिनी ॥

हन्तिर्हन्ता हयाहाहाहताहन्तातिकारिणी ।
हङ्कारी हङ्कृतिर्हङ्का हीहीहाहाहिताहिता ॥

हीतिर्हेमप्रदा हाराराविणी हरिरसम्मता ।
होरा होत्री होलिका च होमा होमहविर्हविः ॥

हरिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥

लीला लीलावती लोला ललना ललिता लता ।
ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ॥

लपत्नी लपती लम्पा लोपामुद्रा ललन्तिका ।
लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ॥

लघीयसी लघूदर्या लूता लूताविनाशिनी ।
लोमशा लोमलम्बी च लुलन्ती च लुलुम्पती ॥

लुलायस्था बलहरी लङ्कापुरपुरन्दरा ।
लक्ष्मीर्ल्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ॥

क्षणा क्षणक्षुक्षुक्षिणी क्षमाक्षान्तिः क्षमावती ।
क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गणा ॥

क्षया क्षायाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षेमङ्करी क्षयकरी क्षयकृत्क्षणदा क्षतिः ॥

क्षुद्रिका क्षुद्रिकाक्षुद्रा क्षुत्क्षमा क्षीणपातका ।
मातुः सहस्रनामेदं सुमुख्यास्सिद्धिदायकम् ॥

यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः ।
अनाचारात्पठेन्नित्यन्दरिद्रो धनवान्भवेत् ॥

मूकस्स्याद्वाक्पतिर्देवि रोगी नीरोगताव्व्रजेत् ।
पुत्रार्त्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥

वन्ध्यापि सूयते पुत्रव्विदुषस्सदृशङ्गुरोः ।
सत्यञ्च बहुधा भूयाद्गावश्च बहुदुग्धदाः ॥

राजानः पादनम्रास्स्युस्तस्य हासा इव स्फुटाः ।
अरयस्सङ्क्षयय्यान्ति मानसा संस्मृता अपि ॥

दर्शनादेव जायन्ते नरा नार्योपि तद्वशाः ।
कर्त्ता हर्त्ता स्वयवीरो जायते नात्र संशयः ॥

यय्यङ्कामयते कामन्तन्तमाप्नोति निश्चितम् ।
दुरितन्न च तस्यास्ति नास्ति शोकः कथञ्चन ॥

चतुष्पथेऽर्द्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्ब्भयो वीरो दशावर्त्तस्तवोत्तमम् ॥

मनसा चिन्तितङ्कार्यं तस्य सिद्धिर्न्न संशयः ।
विना सहस्रनाम्नाय्यो जपेन्मन्त्रङ्कदाचन ॥

न सिद्धिर्ज्जायते तस्य मन्त्रङ्कल्पशतैरपि ।
कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ॥

कृतकृत्यस्स जायेत कर्त्ता हर्त्ता नृणामिह ।
रोगार्त्तोऽर्द्धनिशायाय्यः पठेदासनसंस्थितः ॥

सद्यो नीरोगतामेति यदि स्यान्निर्ब्भयस्तदा ।
अर्द्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ।
अष्टोत्तरसहस्रन्तु दशवारञ्जपेत्ततः ।
सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ॥

महापवनरूपेण घोरगोमायुनादिनी ।
ततो यदि न भीतिः स्यात्तदा देहीतिवाग्भवेत् ॥

तदा पशुबलिन्दद्यात्स्वयं गृह्णाति चण्डिका ।
यथेष्टञ्च वरन्दत्त्वा प्रयाति सुमुखी शिवा ॥

रोचनागुरुकस्तूरीकर्प्पूरैश्च सचन्दनैः ।
कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्ज्जपत्रके ॥

शुभनक्षत्रयोगे च कृतमारुतसक्रियः ।
कृत्वा सम्पातनविधिन्धारयेद्दक्षिणे करे ॥

सहस्रनाम स्वर्णस्थङ्कण्ठे वा विजितेन्द्रियः ।
तदायम्प्रणमेन्मन्त्री क्रुद्धस्स म्रियते नरः ॥

दुष्टश्वापदजन्तूनान्न भीः कुत्रापि जायते ।
बालकानामियं रक्षा गर्ब्भिणीनामपि प्रिये ॥

मोहनस्तम्भनाकर्ष-मारणोच्चाटनानि च ।
यन्त्रधारणतो नूनञ्जायन्ते साधकस्य तु ॥

नीलवस्त्रे विलिखिते ध्वजायाय्यदि तिष्ठति ।
तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ॥

एतज्जप्तम्महाभस्म ललाटे यदि धारयेत् ।
तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ॥

राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः ।
एतज्जप्तम्पिबेत्तोयम्मासेन स्यान्महाकविः ॥

पण्डितश्च महावादी जायते नात्र संशयः ।
अयुतञ्च पठेत्स्तोत्रम्पुरश्चरणसिद्धये ॥

दशांशङ्कमलैर्हुत्वा त्रिमध्वाक्तैर्विधानतः ।
स्वयमायाति कमला वाण्या सह तदालये ॥

मन्त्रो निःकीलतामेति सुमुखी सुमुखी भवेत् ।
अनन्तञ्च भवेत्पुण्यमपुण्यञ्च क्षयव्व्रजेत् ॥

पुष्करादिषु तीर्त्थेषु स्नानतो यत्फलम्भवेत् ।
तत्फलल्लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ॥

एतदुक्तं रहस्यन्ते स्वसर्वस्वव्वरानने ।
न प्रकाश्यन्त्वया देवि यदि सिद्धिञ्च विन्दसि ॥

प्रकाशनादसिद्धिस्स्यात्कुपिता सुमुखी भवेत् ।
नातः परतरो लोके सिद्धिदः प्राणिनामिह ॥

वन्दे श्रीसुमुखीम्प्रसन्नवदनाम्पूर्णेन्दुबिम्बाननां
सिन्दूराङ्कितमस्तकाम्मधुमदोल्लोलाञ्च मुक्तावलीम् ।
श्यामाङ्कञ्जलिकाकराङ्करगतञ्चाध्यापयन्तीं
शुकङ्गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ॥

इति श्रीनन्द्यावर्त्ततन्त्रे उत्तरखण्डे मातङ्गीसहस्रनामस्तोत्रं

Also Read 1000 Names of Goddesses Matangi:

1000 Names of Sri Matangi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Matangi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top