Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shanmukha or Tatpurusha Mukha Sahasranamavali 2 in Hindi

Shri Shanmukha Sahasranamavali 2 in Hindi:

॥ श्रीषण्मुख अथवा तत्पुरुषमुखसहस्रनामावलिः २ ॥

ॐ श्रीगणेशाय नमः ।
तत्पुरुषमुखपूजनम् ।

ॐ वचनभुवे नमः । पराय । शङ्कराय । कामिने । अनिलात्मने ।
नीलकण्ठाय । निर्मलाय । कपर्दिने । निर्विकल्पाय । कान्ताय ।
निरहङ्कारिणे । अनर्घाय । विशालाय । सालहस्ताय । निरञ्जनाय ।
शर्वाय । श्रुताय । परमात्मने । शिवाय । भर्गाय नमः । ॥ २० ॥

ॐ गुणातीताय नमः । चेतसे । महादेवाय । पीताय । पार्वतीसुताय ।
केवलाय । महेशाय । विशुद्धाय । बुधाय । कैवल्याय । सुदेशाय ।
निस्पृहाय । सुरूपिणे । सोमविभूषाय । कालाय । अमृततेजसे ।
अजराय । जगत्पित्रे । जनकाय । पिनाकिने ॥ पिनाकाय ॥ नमः । ॥ ४० ॥

ॐ सिंहाय नमः । निराधाराय । मायातीताय । बीजाय । सर्वभूषाय ।
पशुपतये । पुरन्दराय । भद्राय । पुरुषाय । महासन्तोषरूपिणे ।
ज्ञानिने । शुद्धबुद्धये । बहुस्वरूपाय । ताराय । परमात्मने ।
पूर्वजाय । सुरेशाय । ब्रह्मणे । अनन्तमूर्तये । निरक्षराय नमः । ॥ ६० ॥

ॐ सूक्ष्माय नमः । कैलासपतये । निरामयाय । कान्ताय । निराकाराय ।
निरालम्बाय । विश्वाय ॥ विश्वय ॥ । नित्याय । यतये । आत्मारामाय ।
हव्याय । पूज्याय । परमेष्ठिने । विकर्तनाय । भीमाय । शम्भवे ।
विश्वरूपिणे । हंसाय । हंसनाथाय । प्रतिसूर्याय नमः । ॥ ८० ॥

ॐ परात्पराय नमः । रुद्राय । भवाय । अलङ्घ्यशक्तये । इन्द्रहन्त्रे ।
निधीशाय । कालहन्त्रे । मनस्विने । विश्वमात्रे । जगद्धात्रे ।
जगन्नेत्रे । जटिलाय । विरागाय । पवित्राय । मृडाय । निरवद्याय ।
पालकाय । निरन्तकाय । नादाय । रविनेत्राय नमः । ॥ १०० ॥

ॐ व्योमकेशाय नमः । चतुर्भोगाय । साराय । योगिने । अनन्तमायिने ।
धर्मिष्ठाय । वरिष्ठाय । पुरत्रयाय । विघातिने । गिरिस्थाय ।
var पुर्त्रयविघातिने ?
गिरीशाय । वरदाय । व्याघ्रचर्माम्बरधराय । दिग्वस्त्राय ।
परमार्थाय । मन्त्राय । प्रमथाय । सुचक्षुषे । आद्याय ।
शूलगर्वाय नमः । ॥ १२० ॥

ॐ शितिकण्ठाय नमः । उग्राय । तेजसे । वामदेवाय । श्रीकण्ठाय ।
विश्वेश्वराय । सूद्याय । गौरीशाय । वराय । वीरतन्त्राय ।
कामनाशाय । गुरवे । मुक्तिनाथाय । विरूपाक्षाय । सुताय ।
सहस्रनेत्राय । हविषे । हितकारिणे । महाकालाय । जलजनेत्राय नमः ॥ १४० ॥

ॐ वैद्याय नमः । सुघृणेशाय । ओङ्काररूपाय । सोमनाथाय ।
रामेश्वराय । शुचये । सोमेशाय । त्रियम्बकाय । निराहाराय ।
केदाराय । गङ्गाधराय । कवये । नागनाथाय । भस्मप्रियाय । महते ।
रश्मिपाय । पूर्णाय । दयाळवे । धर्माय । धनदेशाय नमः । ॥ १६० ॥

ॐ गजचर्माम्बरधराय नमः । फालनेत्राय । यज्ञाय । श्रीशैलपतये ।
कृशानुरेतसे । नीललोहिताय । अन्धकासुरहन्त्रे । पावनाय ।
बलाय । चैतन्याय । त्रिनेत्राय । दक्षनाशकाय । सहस्रशिरसे ।
यज्ञरूपाय । सहस्रचरणाय । योगिहृत्पद्मवासिने । सद्योजाताय ।
बल्याय । सर्वदेवमयाय । आमोदाय नमः । ॥ १८० ॥

ॐ प्रमोदाय नमः । गायत्रीवल्लभाय । व्योमाकाराय । विप्राय । विप्रप्रियाय ।
अघोराय । सुवेशाय । श्वेतरूपाय । विद्वत्क्रमाय । चक्राय ।
विश्वग्रासाय । नन्दिने । अधर्मशत्रवे । दुन्दुभिमथनाय ।
अजातशत्रवे । जगत्प्राणाय । ब्रह्मशिरश्छेत्रे । पञ्चवक्त्राय ।
खड्गिने । हरिकेशाय नमः । ॥ २०० ॥

ॐ विभवे नमः । पञ्चवर्णाय । वज्रिणे । पञ्चाक्षराय ।
गोवर्धनगताय । प्रभवाय । जीवाय । कालकूटविषादिने ।
सिद्धेश्वराय । सिद्धाय । सहस्रवदनाय । सहस्रहस्ताय ।
सहस्रनयनाय । सहस्रमूर्तये । जिष्णवे । जितशत्रवे । काशीनाथाय ।
गोधर्माय । विश्वसाक्षिणे । सर्वहेतवे नमः । ॥ २२० ॥

ॐ पालकाय नमः । सर्वजगत्संहारकाय । त्र्यवस्थाय । एकादशस्वरूपाय ।
वह्निमूर्तये । नरसिंहमहागर्वघातिने । शरभाय ।
भस्माभ्यक्ताय । तीर्थाय । जाह्नवीजनकाय । देवदानवगन्धर्वगुरवे ।
दलितार्जुनसादकाय । वायुस्वरूपिणे । स्वेच्छामातृस्वरूपाय ।
प्रसिद्धाय । वृषभध्वजाय । घोष्याय । जगदवनप्रवर्तिने ।
अनाथाय । पूज्याय नमः । ॥ २४० ॥

ॐ विष्णुगर्वहराय नमः । हरिविधातृकलहनाशाय । दशहस्ताय ।
गगनाय । वटवे । कैवल्यानलदात्रे । वरदाय । ज्ञानाय ।
ज्ञानगम्याय । घण्टारवप्रियाय । विशालाक्षाय । पद्मासनाय । पुण्याय ।
निर्वाणाय । अब्योनये । सुदेहाय । उत्तमाय । कुबेरबन्धवे । सोमाय ।
सुखदायिने नमः । ॥ २६० ॥

ॐ अमृतेशाय नमः । सौम्याय । खेचराय । प्रियसदे । दक्षाय ।
धन्विने । विभवे । गिरीशाय । गिरिशान्ताय । गिरित्रयाय ।
गिरिशान्तदाय । पारिजाताय । बृहते । पञ्चयज्ञाय । तरुणाय ।
विशिष्टाय । बालरूपधराय । जीवितेशाय । तुष्टाय । पुष्टानां
पतये नमः । ॥ २८० ॥

ॐ भवहन्त्रे नमः । हिरण्याय । कनिष्ठाय । मध्यमाय ।
विधात्रे । श्रीहराय । सुभगाय । आदित्यपतये । रुद्रमन्यवे ।
महाह्रदाय ॥ महाहृदाय ॥ । ह्रस्वाय । वामनाय । तत्पुरुषाय ।
चतुर्भव्याय । धूर्जटये । गजेशाय । जगन्नाथाय । महते ।
लीलाविग्रहधारिणे । अनघाय नमः । ॥ ३०० ॥

ॐ अमराय नमः । आताम्राय । अजाय । लोकाध्यक्षाय । अनादिनिधनाय ।
व्यक्तेतराय । परमाणवे । व्यक्ताय । लघवे । स्थूलरूपाय ।
परशुसन्धारिणे । खट्वाङ्गहस्ताय । परशुधारिणे । नागहस्ताय ।
वरदाभयहस्ताय । डमरुहस्ताय । डम्भाय । अञ्चिताय ।
अणिमादिगुणेशाय । पञ्चब्रह्ममयाय नमः । ॥ ३२० ॥

ॐ पुरातनाय नमः । पुण्याय । बलप्रमथनाय । पूर्णोदराय । पक्षाय ।
उपरक्ताय । उदाराय । विचित्राय । विचित्रगतये । वाग्विशुद्धाय ।
चितये । निर्गुणाय । परमेशाय । शेषाय । परापराय । महेन्द्राय ।
सुशीलाय । करवीरप्रियाय । महापराक्रमाय । कालरूपिणे नमः । ॥ ३४० ॥

लोकचूडाकराय नम्ः । विष्टरश्रवसे । सम्राजे । कल्पवृक्षाय ।
त्विषीमते । वरेण्याय । वज्ररूपाय । परस्मै ज्योतिषे ॥ परंज्योतिषे ॥ ।
पद्मगर्भाय । सलीलाय । तत्त्वाधिकाय । स्वर्गाय ।
दीर्घाय । स्रग्विणे । पाण्डुरङ्गाय । घोराय । ब्रह्मरूपिणे ।
निष्कलाय । प्रपद्याय । सामगेयप्रियाय नमः । ॥ ३६० ॥

ॐ जयाय नमः । क्षेत्राय । क्षेत्राणां पतये । कलाधराय ।
वृताय । पञ्चभूतात्मने । अनितराय । तिथये । पापनाशकाय ।
विश्वतश्चक्षुषे । कालयोगिने । अनन्तरूपिणे । सिद्धसिद्धिस्वरूपाय ।
मेदिनीरूपिणे । अगण्याय । प्रतापाय । स्वधाहस्ताय । श्रीवल्लभाय ।
इन्द्रियाय । मधुराय नमः । ॥ ३८० ॥

ॐ उपाधिरहिताय नमः । सुकृतराशये । मुनीश्वराय । शिवानन्दाय ।
त्रिपुरघ्नाय । तेजोराशये । अनुत्तमाय । चतुर्मुक्तिवपुःस्थाय ।
बुद्धीन्द्रियात्मने । उपद्रवहराय । प्रियसन्दर्शनाय । भूतनाथाय ।
मूलाय । वीतरागाय । नैष्कर्म्यलभ्यरूपाय । षट्चक्राय । विशुद्धाय ।
मूलेशाय । अवनीभृते । भुवनेशाय नमः । ॥ ४०० ॥

ॐ हिरण्यबाहवे नमः । जीववरदाय । आदिदेवाय । भाग्याय ।
चन्द्रवंशजीवनाय । हराय । बहुरूपाय । प्रसन्नाय । आनन्दभरिताय ।
कूटस्थाय । मोक्षफलाय । शाश्वताय । विरागिणे । यज्ञभोक्त्रे ।
सुषेणाय । दक्षयज्ञविघातिने । सर्वात्मने । विश्वपालाय ।
विश्वगर्भाय । संसारार्णवमग्नयाय नमः । ॥ ४२० ॥

ॐ संहा ॥ सा ॥रहेतये नमः । मुनिप्रियाय । खल्याय । मूलप्रकृतये ।
समस्त बन्धवे । तेजोमूर्तये । आश्रमस्थापकाय । वर्णिने । सुन्दराय ।
मृगबाणार्पणाय । शारदावल्लभाय । विचित्रमायिने । अलङ्कारिणे ।
बर्हिर्मुखदर्पमथनाय । अष्टमूर्तये । निष्कलङ्काय । हव्याय ।
भोज्याय । यज्ञनाथाय । मेध्याय नमः । ॥ ४४० ॥

ॐ मुख्याय नमः । विशिष्टाय । अम्बिकापतये । सुदान्ताय । सत्यप्रियाय ।
ॐ सत्याय । प्रियनृत्ताय । नित्यतृप्ताय । वेदित्रे । मृगहस्ताय नमः ।
अर्धनारीश्वराय । कुठारायुधपाणये । वराहभेदिने । कङ्कालधारिणे ।
महार्थवसुतत्त्वाय । कीर्तिस्तोमाय । कृतान्तागमाय । वेदान्तपण्डिताय ।
अश्रोत्राय । श्रुतिमते नमः । ॥ ४६० ॥

ॐ बहुश्रुतिधराय नमः । अघ्राणाय । गन्धग्रहकारिणे । पुराणाय ।
पुष्टाय । सर्वमृग्याय । वृक्षाय । जननेत्राय । चिदात्मने ।
रसज्ञाय । रसनारहिताय । अमूर्ताय । सदसस्पतये । जितेन्द्रियाय ।
तिथये । परंज्योतिस्स्वरूपिणे । सर्वमोक्षादिकर्त्रे । भुवनस्थितये ।
स्वर्गस्फूर्तिविनाशकर्त्रे । प्रेरकाय नमः । ॥ ४८० ॥

ॐ अन्तर्यामिणे नमः । सर्वहृदिस्थाय । चक्रभ्रमणकर्त्रे ।
पुराणाय । वामदक्षिणहस्ताय । लोकेशहरिशालिने ।
सकलकल्याणदायिने । प्रसवाय । उद्भवोदारधीराय । सूत्रकाराय ।
विषयावमानसमुद्धरणसेतवे । अस्नेहस्नेहरूपाय । पादादिक्रान्तबलये ।
महार्णवाय । भास्कराय । भक्तिगम्याय । शक्तीनां सुलभाय । दुष्टानां
दुष्टाय । विवेकिनां वन्दनीयाय । अतर्क्याय नमः । ॥ ५०० ॥

ॐ लोकाय नमः । सुलोकाय । पूरयित्रे । विशेषाय । शुभाय ।
कर्पूरगौराय । सर्पहाराय । संसारभाररहिताय । कमनीयरूपधराय ।
वनगदर्पविघातकाय । जनातीताय । वीर्याय । विश्वाय । व्यापिने ।
सूर्यकोटिप्रकाशाय । निष्क्रियाय । चन्द्रकोटिसुशीतळाय । विमलाय ।
गूढस्वरूपाय । दिशाम्पतये नमः । ॥ ५२० ॥

ॐ सत्यप्रतिज्ञाय नमः । सुसमयाय । एकरूपाय । शून्याय ।
विश्वनाथहृदयाय । सर्वोत्तमाय । कालाय । प्राणिनां सुहृदे ।
अन्नानां पतये । चिन्मात्राय । ध्येयाय । ध्यानगम्याय ।
शाश्वतैश्वर्याय । भवाय । प्रतिष्ठायै । निधनाय । अग्रजाय ।
योगेश्वराय । योगगम्याय । ब्रह्मणेश्वराय नमः । ॥ ५४० ॥

ॐ मौक्तिकधराय नमः । धर्माधाराय । पुष्कलाय । महेन्द्रादिदेव
नमिताय । महर्षिवन्दिताय । प्रकाशाय । सुधर्मिणे । हिरण्यगर्भाय ।
जगद्बीजाय । हराय । सेव्याय क्रतवे । अधिपतये । काम्याय ।
शिवयशसे । प्रचेतसे । ब्रह्ममयाय । सकलाय । रुक्मवर्णाय ।
ब्रह्मयोनये । अचिन्त्याय नमः । ॥ ५६० ॥

ॐ दिव्यनृत्ताय नमः । जगतामेकबीजाय । मायाबीजाय । सर्वसन्निविष्टाय ।
ब्रह्मचक्रभ्रमाय । ब्रह्मानन्दाय । महते ब्रह्मण्याय ।
भूमिभारसंहर्त्रे । विधिसारथये । हिरण्यगर्भप्राणसंरक्षणाय ।
दूर्वाससे । षड्वर्गरहिताय । देहार्धकान्ताय । षडूर्मिरहिताय ।
विकृत्यै । भावनाय । नाम्ने ॥ अनाम्ने ॥ ॥ नाम्नाय ॥ । परमेष्ठिने । अनेककोटि
ब्रह्माण्डनायकाय । एकाकिने नमः । ॥ ५८० ॥

ॐ निर्मलाय नमः । धर्माय । त्रिलोचनाय । शिपिविष्टाय ।
त्रिविष्टपेश्वराय । व्याघ्रेश्वराय । आयुधिने । यज्ञकेशाय ।
जैगीषव्येश्वराय । दिवोदासेश्वराय । नागेश्वराय । न्यायाय ।
सुवार्ताय । कालचक्रप्रवर्तिने । विद्वद्रक्षणाय । दंष्ट्रायै ।
वेदमयाय । नीलजीमूतदेहाय । परमात्मज्योतिषे ।
शरणागतपालाय नमः । ॥ ६०० ॥

ॐ महाबलपराय नमः । महापापहराय । महानादाय । दक्षिणदिग्जयदात्रे ।
बिल्वकेशाय । दिव्यभोगाय । दण्डाय । कोविदाय । कामपालाय ।
चित्राय । चित्राङ्गाय । मातामहाय । मातरिश्वने । निस्सङ्गाय ।
सुनेत्राय । देवसेनाय । जयाय । व्याजसम्मर्दनाय । मध्यस्थाय ।
अङ्गुष्ठशिरसे नमः । ॥ ६२० ॥

ॐ लङ्क्कानाथदर्पहराय नमः । श्रीव्याघ्रपुरवासाय । सर्वेश्वराय ।
परापरेश्वराय । जङ्गमस्थावरमूर्तये । अनुपरतमेघाय ।
परेषां विषाञ्चितमूर्तये । नारायणाय । रामाय । सन्दीप्ताय ।
ब्रह्माण्डमूलाधाराय । वीरगोधराय । वरूधिने । सोमाय ।
क्रुद्धाय । पातालवासिने । सर्वाधिनाथाय । वागीशाय । सदाचाराय ।
गौराय नमः । ॥ ६४० ॥

ॐ स्वायुधाय नमः । अतर्क्याय । अप्रमेयाय । प्रमाणाय । कलिग्रासाय ।
भक्तानां मुक्तिप्रदाय । संसारमोचकाय । वर्णिने । लिङ्गरूपिणे ।
सच्चिदानन्दस्वरूपाय । परापरशिवहराय । जगारये ॥ गजारये ॥ ।
विदेहाय । त्रिलिङ्गरहिताय । अचिन्त्यशक्तये । अलङ्घ्यशासनाय ।
अच्युताय । राजाधिराजाय । चैतन्यविषयाय । शुद्धात्मने नमः । ॥ ६६० ॥

ॐ ब्रह्मज्योतिषे नमः । स्वस्तिदाय । मायातीताय । आज्ञेय समग्राय ।
यज्वमयाय । चक्रेश्वराय । रुचये । नक्षत्रमालिने । दुरध्वनाशाय ।
भस्मलेपकराय । सदानन्दाय । विदुषे । सद्गुणाय । वरूधिने ।
दुर्गमाय । शुभाङ्गाय । मृगव्याधाय । प्रियाय । धर्मधाम्ने ।
प्रयोगाय । विभागिने नमः । ॥ ६८० ॥

ॐ सोमपाय नमः । तपस्विने । विचित्रनिक्षेपाय । पुष्टिसंवर्द्धनाय ।
स्थविराय । ध्रुवाय । वृक्षाणां पतये । निर्मलाय । अग्रगण्याय ।
व्योमा तीताय । संवत्सराय । लोप्याय । स्थावराय । स्थविष्णवे ।
महानक्रप्रियाय । व्यवसायाय । पलाशान्ताय । गुणत्रयस्वरूपाय ।
सिद्धिरूपिणे । स्वरस्वरूपाय नमः । ॥ ७०० ॥

ॐ स्वेच्छार्थपुरुषाय नमः । कालात्पराय । वेद्याय । ब्रह्माण्डरूपिणे ।
नित्यानित्यरूपिणे । अनन्तपूर्तिने ॥ र्तये ॥। तीर्थज्ञाय । कुल्याय ।
पुण्यवाससे । पञ्चतन्मात्ररूपाय । पञ्चकर्मेन्द्रियात्मने ।
विश‍ृङ्खलाय दर्पाय । विषयात्मने । अनवद्याय । शिवाय । प्राज्ञाय ।
यज्ञारूढाय । ज्ञानाज्ञानाय । प्रगल्भाय । प्रदीपविमलाय नमः । ॥ ७२० ॥

ॐ विश्वासाय नमः । दक्षाय । वेदविश्वासिने । यज्ञाङ्गाय । सुवीराय ।
नागचूडाय । व्याघ्राय । स्कन्दाय । पक्षिणे । क्षेत्रज्ञाय ।
रहस्याय । स्वस्थाय । वरीयसे । गहनाय । विरामाय । सिद्धान्ताय ।
महेन्द्राय । ग्राह्याय । वटवृक्षाय । ज्ञानदीपाय नमः । ॥ ७४० ॥

ॐ दुर्गाय नमः । सिद्धान्तनिश्चिताय । श्रीमते । मुक्तिबीजाय । कुशलाय ।
निवासिने । प्रेरकाय । विशोकाय । हविर्धानाय । गम्भीराय । सहायाय ।
भोजनाय । सुभोगिने । महायज्ञाय । शिखण्डिने । निर्लेपाय ।
जटाचूडाय । महाकालाय । मेरवे । विरूपारूपाय नमः । ॥ ७६० ॥

ॐ शक्तिगम्याय नमः । शर्वाय । सदसच्छक्तये । विधिवृताय ।
भक्तिप्रियाय । श्वताक्षाय । पराय । सुकुमाराय । महापापहराय ।
रथिने । धर्मराजाय । धनाध्यक्षाय । महाभूताय । कल्पाय ।
कल्पनारहिताय । ख्याताय । जितविश्वाय । गोकर्णाय । सुचारवे ।
श्रोत्रियाय नमः । ॥ ७८० ॥

ॐ वदान्याय नमः । दुर्लभाय । कुटुम्बिने । विरजसे । सुगजाय ।
विश्वम्भराय । भावातीताय । अदृश्याय । सामगाय ।
चिन्मयाय । सत्यज्योतिषे । क्षेत्रगाय । अद्वैताय । भोगिने ।
सर्वभोगसमृद्धाय । साम्बाय । स्वप्रकाशाय । सुतन्तवे । स्वविन्दाय ।
सर्वज्ञमूर्तये नमः । ॥ ८०० ॥

ॐ गुह्येशाय नमः । युग्मान्तकाय । स्वरदाय । सुलभाय । कौशिकाय ।
धनाय । अभिरामाय । तत्त्वाय । व्यालकल्पाय । अरिष्टमथनाय ।
सुप्रतीकाय । आशवे । नित्यप्रेमगर्ताय । वरुणाय । अमृतये ।
कालाग्निरुद्राय । श्यामाय । सुजनाय । अहिर्बुध्नाय । राज्ञे नमः । ॥ ८२० ॥

ॐ पुष्टानां पतये नमः । समयनाथाय । समयाय । बहुदाय ।
दुर्लङ्घ्याय । छन्दस्साराय । दंष्ट्रिणे । ज्योतिर्लिङ्गाय । मित्राय ।
जगत्संहृतिकारिणे । कारुण्यनिधये । लोक्याय । जयशालिने ।
ज्ञानोदयाय । बीजाय । जगत्पितृहेतवे । अवधूताय । शिष्टाय ।
छन्दसां पतये । फेन्याय नमः । ॥ ८४० ॥

ॐ गुह्याय नमः । सर्वदाय । विघ्नमोचनाय । उदारकीर्तये ।
शश्वत्प्रसन्नवदनाय । पृथवे । वेदकराय । भ्राजिष्णवे ।
जिष्णवे । चक्रिणे । देवदेवाय । गदाहस्ताय । पुत्रिणे । पारिजाताय ।
सूक्ष्मप्रमाणभूताय । सुरपार्श्वगताय । अशरीरिणे । शुक्राय ।
सर्वान्तर्यामिणे । सुकोमलाय नमः । ॥ ८६० ॥

ॐ सुपुष्पाय नमः । श्रुतये । पुष्पमालिने । मुनिध्येयाय । मुनये ।
बीजसंस्थाय । मरीचये । चामुण्डीजनकाय । कृत्तिवाससे ।
व्याप्तकेशाय । योगाय । धर्मपीठाय । महावीर्याय । दीप्ताय । बुद्धाय ।
शनये । विशिष्टेष्टाय । सेनान्ये । केतवे । कारणाय नमः । ॥ ८८० ॥

ॐ करणाय नमः । भगवते । बाणदर्पहराय । अतीन्द्रियाय । रम्याय ।
जनानन्दकराय । सदाशिवाय । सौम्याय । चिन्त्याय । शशिमौलये ।
जातूकर्णाय । सूर्याध्यक्षाय । ज्योतिषे । कुण्डलीशाय । वरदाय ।
अभयाय । वसन्ताय । सुरभये । जयारिमथनाय । ब्रह्मणे नमः । ॥ ९०० ॥

ॐ प्रभञ्जनाय नमः । पृषदश्वाय । ज्योतिष्मते । सुरार्चिताय ।
श्वेतयज्ञोपवीताय । चञ्चरीकाय । तामिस्रमथनाय । प्रमाथिने ।
निदाघाय । चित्रगर्भाय । शिवाय । देवस्तुत्याय । विद्वदोघाय ।
निरवद्याय । दानाय । विचित्रवपुषे । निर्मलरूपाय । सवित्रे ।
तपसे । विक्रमाय नमः । ॥ ९२० ॥

ॐ स्वतन्त्राय नमः । स्वतन्त्रगतये । अहङ्कारस्वरूपाय । मेघाधिपतये ।
अपराय । तत्त्वविदे । क्षयद्वीराय । पञ्चवर्णाय । अग्रगण्याय ।
विष्णुप्राणेश्वराय । अगोचराय । इज्याय । बडबाग्नये । वनानाम्पतये ।
जमदग्नये । अनावृताय । मुक्ताय । मातृकापतये । बीजकोशाय ।
दिव्यानन्दाय नमः । ॥ ९४० ॥

ॐ मुक्तये नमः । विश्वदेहाय । शान्तरागाय । विलोचनाय । देवाय ।
हेमगर्भाय । अनन्ताय । चण्डाय । मनोनाथाय । मुकुन्दाय ।
स्कन्दाय । तुष्टाय । कपिलाय । महिषाय । त्रिकालाग्निकालाय ।
देवसिंहाय । मणिपूराय । चतुर्वेदाय । सुवाससे ।
अन्तर्यागाय नमः । ॥ ९६० ॥

ॐ शिवधर्माय नमः । प्रसन्नाय । सर्वात्मज्योतिषे । स्वयम्भुवे ।
त्रिमूर्तीनां अतीताय । श्रीवेणुवनेश्वराय । त्रिलोकरक्षकाय ।
वरप्रदाय । चित्रकूटसमाश्रयाय । जगद्गुरवे । जितेन्द्रियाय ।
जितक्रोधाय । त्रियम्बकाय । हरिकेशाय । कालकूटविषाशनाय ।
अनादिनिधनाय । नागहस्ताय । वरदाभयहस्ताय । एकाकिने ।
निर्मलाय नमः । ॥ ९८० ॥

ॐ महाबलपराक्रमाय नमः । अमृतेशाय । आदिदेवाय । मुनिप्रियाय ।
दक्षयज्ञविनाशनाय । मृत्युसंहारकाय । आदिदेवाय । बुद्धिमते ।
बिल्वकेशाय । नागहस्ताय । परमप्रसिद्धाय । मोक्षदायकाय ।
शूलपाणये । जटाधराय । अभयप्रदाय । भस्मोद्धूलितविग्रहाय ।
नीलकण्ठाय । निष्कलङ्काय । कालपाशनिघाताय ।
षण्मुखाय नमः ॥ १००० ॥

तत्पुरुषमुखपूजनं सम्पुर्णम् ।
इति षण्मुखसहस्रनामावलिः सम्पूर्णा ।
ॐ शरवणभवाय नमः ।
ॐ तत्सत् ब्रह्मार्पणमस्तु ।

Also Read:

1000 Names Sri Shanmukha or Muruga or Subramanyam 2 in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

 

1000 Names of Sri Shanmukha or Tatpurusha Mukha Sahasranamavali 2 in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top