Templesinindiainfo

Best Spiritual Website

1000 Names of Tara from Brihannilatantra | Sahasranama Stotram Lyrics in English

Tarasahasranamastotram from Brihan Nila Tantra Lyrics in English :

॥ tarasahasranamastotram brhannilatantrargatam ॥

sridevyuvaca ।

deva deva mahadeva srstisthityantakaraka ।
prasangena mahadevya vistaram kathitam mayi ॥ 18-1 ॥

devya nilasarasvatyah sahasram paramesvara ।
namnam srotum mahesana prasadah kriyatam mayi ।
kathayasva mahadeva yadyaham tava vallabha ॥ 18-2 ॥

sribhairava uvaca ।

sadhu prstam mahadevi sarvatantresu gopitam ।
namnam sahasram tarayah kathitum naiva sakyate ॥ 18-3 ॥

prakasat siddhihanih syat sriya ca parihiyate ।
prakasayati yo mohat sanmasad mrtyumapnuyat ॥ 18-4 ॥

akathyam paramesani akathyam caiva sundari ।
ksamasva varade devi yadi sneho’sti mam prati ॥ 18-5 ॥

sarvasvam srnu he devi sarvagamavidam vare ।
dhanasaram mahadevi goptavyam paramesvari ॥ 18-6 ॥

ayurgopyam grhacchidram gopyam na papabhag bhavet ।
sugopyam paramesani gopanat siddhimasnute ॥ 18-7 ॥

prakasat karyahanisca prakasat pralayam bhavet ।
tasmad bhadre mahesani na prakasyam kadacana ॥ 18-8 ॥

iti devavacah srutva devi paramasundari ।
vismita paramesani visana tatra jayate ॥ 18-9 ॥

srnu he paramesana krpasagaraparaga ।
tava sneho mahadeva mayi nastyatra niscitam ॥ 18-10 ॥

bhadram bhadram mahadeva iti krtva mahesvari ।
vimukhibhuya devesi tatraste sailaja subha ॥ 18-11 ॥

vilokya vimukhim devim mahadevo mahesvarah ।
prahasya paramesanim parisvajya priyam katham ॥ 18-12 ॥

kathayamasa tatraiva mahadevyai mahesvari ।
mama sarvasvarupa tvam janihi naganandini ॥ 18-13 ॥

tvam vinaham mahadevi purvoktasavarupavan ।
ksamasva paramanande ksamasva naganandini ॥ 18-14 ॥

yatha prano mahesani dehe tisthati sundari ।
tatha tvam jagatamadye carane patito’smyaham ॥ 18-15 ॥

iti matva mahadevi raksa mam tava kinkaram ।
tato devi mahesani trailokyamohini siva ॥ 18-16 ॥

mahadevam parisvajya praha gadgadaya gira ।
sada dehasvarupaham dehi tvam paramesvara ॥ 18-17 ॥

tathapi vancanam kartum mamittham vadasi priyam ।
mahadevah punah praha bhairavi pranavallabhe ॥ 18-18 ॥

namnam sahasram tarayah srotumicchasyasesatah ।

sridevyuvaca ।

na srutam paramesana taranamasahasrakam ।
kathayasva mahabhaga satyam paramasundaram ॥ 18-19 ॥

sriparvatyuvaca ।

kathamisana sarvajna labhante siddhimuttamam ।
sadhakah sarvada yena tanme kathaya sundara ॥ 18-20 ॥

yasmat parataram nasti stotram tantresu niscitam ।
sarvapapaharam divyam sarvapadvinivarakam ॥ 18-21 ॥

sarvajnanakaram punyam sarvamangalasamyutam ।
purascaryasataistulyam stotram sarvapriyankaram ॥ 18-22 ॥

vasyapradam maranadamuccatanapradam mahat ।
namnam sahasram tarayah kathayasva suresvara ॥ 18-23 ॥

srimahadeva uvaca ।

namnam sahasram tarayah stotrapathad bhavisyati ।
namnam sahasram tarayah kathayisyamyasesatah ॥ 18-24 ॥

srnu devi sada bhaktya bhaktanam paramam hitam ।
vina pujopaharena vina ja(pyena yat phalam ॥ 18-25 ॥

tat phalam sakalam devi kathayisyami tacchrnu ।

Om asya sritarasahasranamastotramahamantrasya,
aksobhya rsih, brhati-usnik chandah,
sri ugratara srimadekajata srinilasarasvati devata,
purusarthacatustayasiddhyarthe viniyogah ॥

tara ratrirmaharatrirkalaratrirmahamatih ।
kalika kamada maya mahamaya mahasmrtih ॥ 18-26 ॥

mahadanarata yajna yajnotsavavibhusita ।
candravvajra cakoraksi carunetra sulocana ॥ 18-27 ॥

trinetra mahati devi kurangaksi manorama ।
brahmi narayani jyotsna carukesi sumurdhaja ॥ 18-28 ॥

varahi varuni vidya mahavidya mahesvari ।
siddha kuncitakesa ca mahayajnasvarupini ॥ 18-29 ॥

gauri campakavarna ca krsangi sivamohini ।
sarvanandasvarupa ca sarvasankaikatarini ॥ 18-30 ॥

vidyanandamayi nanda bhadrakalisvarupini ।
gayatri sucaritra ca kaulavrataparayana ॥ 18-31 ॥

hiranyagarbha bhugarbha mahagarbha sulocani ।
himavattanaya divya mahameghasvarupini ॥ 18-32 ॥

jaganmata jagaddhatri jagatamupakarini ।
aindri saumya tatha ghora varuni madhavi tatha ॥ 18-33 ॥

agneyi nairrti caiva aisani candikatmika ।
sumerutanaya nitya sarvesamupakarini ॥ 18-34 ॥

lalajjihva sarojaksi mundasrakparibhusita ।
sarvanandamayi sarva sarvanandasvarupini ॥ 18-35 ॥

dhrtirmedha tatha laksmih sraddha pannagagamini ।
rukmini janaki durgambika satyavati ratih ॥ 18-36 ॥ 18-

kamakhya kamada nanda narasimhi sarasvati ।
mahadevarata candi candadordandakhandini ॥ 18-37 ॥

dirghakesi sukesi ca pingakesi mahakaca ।
bhavani bhavapatni ca bhavabhitihara sati ॥ 18-38 ॥

paurandari tatha visnorjaya mahesvari tatha ।
sarvesam janani vidya carvangi daityanasini ॥ 18-39 ॥

sarvarupa mahesani kamini varavarnini ।
mahavidya mahamaya mahamedha mahotsava ॥ 18-40 ॥

virupa visvarupa ca mrdani mrdavallabha ।
koticandrapratikasa satasuryaprakasini ॥ 18-41 ॥

jahnukanya mahogra ca parvati visvamohini ।
kamarupa mahesani nityotsaha manasvini ॥ 18-42 ॥

vaikunthanathapatni ca tatha sankaramohini ।
kasyapi kamala krsna krsnarupa ca kalini ॥ 18-43 ॥

mahesvari vrsarudha sarvavismayakarini ।
manya manavati suddha kanya himagirestatha ॥ 18-44 ॥

aparna padmapatraksi nagayajnopavitini ।
mahasankhadhara kanta kamaniya nagatmaja ॥ 18-45 ॥

brahmani vaisnavi sambhorjaya ganga jalesvari ।
bhagirathi manobuddhirnitya vidyamayi tatha ॥ 18-46 ॥

harapriya girisuta harapatni tapasvini ।
mahavyadhihara devi mahaghorasvarupini ॥ 18-47 ॥

mahapunyaprabha bhima madhukaitabhanasini ।
sankhini vajrini dhatri tatha pustakadharini ॥ 18-48 ॥

camunda capala tunga sumbadaityanikrntani ।
santirnidra mahanidra purnanidra ca renuka ॥ 18-49 ॥

kaumari kulaja kanti kaulavrataparayana ।
vanadurga sadacara draupadi drupadatmaja ॥ 18-50 ॥

yasasvini yasasya ca yasodhatri yasahprada ।
srstirupa mahagauri nisumbaprananasini ॥ 18-51 ॥

padmini vasudha prthvi rohini vindhyavasini ।
sivasaktirmahasaktih sankhini saktinirgata ॥ 18-52 ॥

daityapranahara devi sarvaraksanakarini ।
ksantih ksemankari caiva buddhirupa mahadhana ॥ 18-53 ॥

srividya bhairavi bhavya bhavani bhavanasini ।
tapini bhavini sita tiksnatejahsvarupini ॥ 18-54 ॥

datri danapara kali durga daityavibhusana ।
mahapunyaprada bhima madhukaitabhanasini ॥ 18-55 ॥

padma padmavati krsna tusta pusta tathorvasi ।
vajrini vajrahasta ca tatha narayani siva ॥ 18-56 ॥

khadgini khadgahasta ca khadgakharparadharini ।
devangana devakanya devamata pulomaja ॥ 18-57 ॥

sukhini svargadatri ca sarvasaukhyavivardhini ।
sila silavati suksma suksmakara varaprada ॥ 18-58 ॥

varenya varada vani jnanini jnanada sada ।
ugrakali mahakali bhadrakali ca daksina ॥ 18-59 ॥

bhrguvamsasamudbhuta bhargavi bhrguvallabha ।
sulini sulahasta ca kartrikharparadharini ॥ 18-60 ॥

mahavamsasamudbhuta mayuravaravahana ।
mahasankharata rakta raktakharparadharini ॥ 18-61 ॥

raktambaradhara rama ramani suranayika ।
moksada sivada syama madavibhramamanthara ॥ 18-62 ॥

paramanandada jyestha yogini ganasevita ।
sara jambavati caiva satyabhama nagatmaja ॥ 18-63 ॥

raudra raudrabala ghora rudrasararunatmika ।
rudrarupa maharaudri raudradaityavinasini ॥ 18-64 ॥

kaumari kausiki canda kaladaityavinasini ।
sambhupatni sambhurata sambujaya mahodari ॥ 18-65 ॥

sivapatni sivarata sivajaya sivapriya ।
harapatni hararata harajaya harapriya ॥ 18-66 ॥

madanantakakanta ca madanantakavallabha ।
girija girikanya ca girisasya ca vallabha ॥ 18-67 ॥

bhuta bhavya bhava spasta pavani parapalini ।
adrsya ca vyaktarupa istanistapravarddhini ॥ 18-68 ॥

acyuta pracyutaprana pramada vasavesvari ।
apamnidhisamudbhuta dharini ca pratisthita ॥ 18-69 ॥

udbhava ksobhana ksema srigarbha paramesvari ।
kamala puspadeha ca kamini kanjalocana ॥ 18-70 ॥

saranya kamala pritirvimalanandavardhini ।
kapardini karala ca nirmala devarupini ॥ 18-71 ॥

udirnabhusana bhavya surasena mahodari ।
srimati sisira navya sisiracalakanyaka ॥ 18-72 ॥

suramanya surasrestha jyestha pranesvari sthira ।
tamoghni dhvantasamhantri prayatatma pativrata ॥ 18-73 ॥

pradyotini ratharudha sarvalokaprakasini ।
medhavini mahavirya hamsi samsaratarini ॥ 18-74 ॥

pranatapraninamartiharini daityanasini ।
dakini sakinidevi varakhatvangadharini ॥ 18-75 ॥

kaumudi kumuda kunda kaulika kulajamara ।
garvita gunasampanna nagaja khagavahini ॥ 18-76 ॥

candranana mahogra ca carumurdhajasobhana ।
manojna madhavi manya mananiya satam suhrt ॥ 18-77 ॥

jyestha srestha magha pusya dhanistha purvaphalguni ।
raktabijanihantri ca raktabijavinasini ॥ 18-78 ॥

candamundanihantri ca candamundavinasini ।
kartri hartri sukartri ca vimalamalavahini ॥ 18-79 ॥

vimala bhaskari vina mahisasuraghatini ।
kalindi yamuna vrddha surabhih balika sati ॥ 18-80 ॥

kausalya kaumudi maitrirupini capyarundhati ।
purarigrhini purna purnanandasvarupini ॥ 18-81 ॥

pundarikaksapatni ca pundarikaksavallabha ।
sampurnacandravadana balacandrasamaprabha ॥ 18-82 ॥

revati ramani citra citrambaravibhusanam ।
sita vinavati caiva yasoda vijaya priya ॥ 18-83 ॥

navapuspasamudbhuta navapuspotsavotsava ।
navapuspasrajamala malyabhusanabhusita ॥ 18-84 ॥

navapuspasamaprana navapuspotsavapriya ।
pretamandalamadhyasta sarvangasundari siva ॥ 18-85 ॥

navapuspatmika sasthi puspastavakamandala ।
navapuspagunopeta smasanabhairavapriya ॥ 18-86 ॥

kulasastrapradipa ca kulamargapravarddhini ।
smasanabhairavi kali bhairavi bhairavapriya ॥ 18-87 ॥

anandabhairavi dhyeya bhairavi kurubhairavi ।
mahabhairavasamprita bhairavikulamohini ॥ 18-88 ॥

srividyabhairavi nitibhairavi gunabhairavi ।
sammohabhairavi pustibhairavi tustibhairavi ॥ 18-89 ॥

samharabhairavi srstibhairavi sthitibhairavi ।
anandabhairavi vira sundari sthitisundari ॥ 18-90 ॥

gunanandasvarupa ca sundari kalarupini ।
srimayasundari saumyasundari lokasundari ॥ 18-91 ॥

srividyamohini buddhirmahabuddhisvarupini ।
mallika hararasika haralambanasundari ॥ 18-92 ॥

nilapankajavarna ca nagakesarabhusita ।
japakusumasankasa japakusumasobhita ॥ 18-93 ॥

priya priyankari visnordanavendravinasini ।
jnanesvari jnanadatri jnananandapradayini ॥ 18-94 ॥

gunagauravasampanna gunasilasamanvita ।
rupayauvanasampanna rupayauvanasobhita ॥ 18-95 ॥

gunasraya gunarata gunagauravasundari ।
madiramodamatta ca tatankadvayasobhita ॥ 18-96 ॥

vrksamulasthita devi vrksasakhoparisthita ।
talamadhyagranilaya vrksamadhyanivasini ॥ 18-97 ॥

svayambhupuspasamkasa svayambhupuspadharini ।
svayambhukusumaprita svayambhupuspasobhini ॥ 18-98 ॥

svayambhupusparasika nagna dhyanavati sudha ।
sukrapriya sukrarata sukramajjanatatpara ॥ 18-99 ॥

purnaparna suparna ca nisparna papanasini ।
madiramodasampanna madiramodadharini ॥ 18-100 ॥

sarvasraya sarvaguna nandanandanadharini ।
naripuspasamudbhuta naripuspotsavotsava ॥ 18-101 ॥

naripuspasamaprana naripusparata mrgi ।
sarvakalodbhavaprita sarvakalodbhavotsava ॥ 18-102 ॥

caturbhuja dasabhuja astadasabhuja tatha ।
dvibhuja sadbhuja prita raktapankajasobhita ॥ 18-103 ॥

kauberi kauravi kaurya kurukulla kapalini ।
sudirghakadalijangha rambhoru ramavallabha ॥ 18-104 ॥

nisacari nisamurtirnisacandrasamaprabha ।
candri candrakala candra carucandranibhanana ॥ 18-105 ॥

srotasvati srutimati sarvadurgatinasini ।
sarvadhara sarvamayi sarvanandasvarupini ॥ 18-106 ॥

sarvacakresvari sarva sarvamantramayi subha ।
sahasranayanaprana sahasranayanapriya ॥ 18-107 ॥

sahasrasirsa susama sadambha sarvabhaksika ।
yastika yasticakrastha sadvargaphaladayini ॥ 18-108 ॥

sadvimsapadmamadhyastha sadvimsakulamadhyaga ।
hu~karavarnanilaya hu~karaksarabhusana ॥ 18-109 ॥

hakaravarnanilaya hakaraksarabhusana ।
harini haravalita harahirakabhusana ॥ 18-110 ॥

hrimkarabijasahita hrimkarairupasobhita ।
kandarpasya kala kunda kaulini kuladarpita ॥ 18-111 ॥

ketakikusumaprana ketakikrtabhusana ।
ketakikusumasakta ketakiparibhusita ॥ 18-112 ॥

karpurapurnavadana mahamaya mahesvari ।
kala kelih kriya kirna kadambakusumotsuka ॥ 18-113 ॥

kadambini karisunda kunjaresvaragamini ।
kharva sukhanjanayana khanjanadvandvabhusana ॥ 18-114 ॥

khadyota iva durlaksa khadyota iva cancala ।
mahamaya jgaddhatri gitavadyapriya ratih ॥ 18-115 ॥

ganesvari ganejya ca gunapujya gunaprada ।
gunadhya gunasampanna gunadatri gunatmika ॥ 18-116 ॥

gurvi gurutara gauri ganapatyaphalaprada ।
mahavidya mahamedha tulini ganamohini ॥ 18-117 ॥

bhavya bhavapriya bhavya bhavaniya bhavatmika ।
gharghara ghoravadana ghoradaityavinasini ॥ 18-118 ॥

ghora ghoravati ghosa ghoraputri ghanacala ।
carcari carunayana caruvaktra caturguna ॥ 18-119 ॥

caturvedamayi candi candrasya caturanana ।
calaccakoranayana calatkhanjanalocana ॥ 18-120 ॥

caladambhojanilaya caladambhojalocana ।
chatri chatrapriya chatra chatracamarasobhita ॥ 18-121 ॥

chinnachada chinnasiraschinnanasa chalatmika ।
chaladhya chalasamtrasta chalarupa chalasthira ॥ 18-122 ॥

chakaravarnanilaya chakaradhya chalapriya ।
chadmini chadmanirata chadmacchadmanivasini ॥ 18-123 ॥

jagannathapriya jiva jaganmuktikari mata ।
jirna jimutavanita jimutairupasobhita ॥ 18-124 ॥

jamatrvarada jambha jamalarjunabhanjini ।
jharjhari jhakrtirjhalli jhari jharjharika tatha ॥ 18-125 ॥

tankarakarini tika sarvatankarakarini ।
thamkarangi damaruka dakara damarupriya ॥ 18-126 ॥

dhakkaravarata nitya tulasi manibhusita ।
tula ca tolika tirna tara taranika tatha ॥ 18-127 ॥

tantravijna tantrarata tantravidya ca tantrada ।
tantriki tantrayogya ca tantrasara ca tantrika ॥ 18-128 ॥

tantradhari tantrakari sarvatantrasvarupini ।
tuhinamsusamanasya tuhinamsusamaprabha ॥ 18-129 ॥

tusarakaratulyangi tusaradharasundari ।
tantrasara tantrakaro tantrasarasvarupini ॥ 18-130 ॥

tusaradhamatulyasya tusaramsusamaprabha ।
tusaradrisuta tarksya tarangi talasundari ॥ 18-131 ॥

tarasvarena sahita tarasvaravibhusita ।
thakarakutanilaya thakaraksaramalini ॥ 18-132 ॥

dayavati dinarata duhkhadaridryanasini ।
daurbhagyaduhkhadalini daurbhagyapadanasini ॥ 18-133 ॥

duhita dinabandhusca danavendravinasini ।
danapatri danarata danasammanatosita ॥ 18-134 ॥

dantyadisevita danta daya damodarapriya ।
dadhicivarada tusta danavendravimardini ॥ 18-135 ॥

dirghanetra dirghakaca dirghanasa ca dirghika ।
daridryaduhkhasamnasa daridryaduhkhanasini ॥ 18-136 ॥

dambhika dantura dambha dambhasuravaraprada ।
dhanadhanyaprada dhanya dhanesvaradhanaprada ॥ 18-137 ॥

dharmapatni dharmarata dharmadharmavivivarddhini ।
dharmini dharmika dharmya dharmadharmavivarddhini ॥ 18-138 ॥

dhanesvari dharmarata dharmanandapravarddhini ।
dhanadhyaksa dhanaprita dhanadhya dhanatosita ॥ 18-139 ॥

dhira dhairyavati dhisnya dhavalambhojasamnibha ।
dharini dharini dhatri dhurani dharani dhara ॥ 18-140 ॥

dharmika dharmasahita dharmanindakavarjita ।
navina nagaja nimna nimnanabhirnagesvari ॥ 18-141 ॥

nutanambhojanayana navinambhojasundari ।
nagari nagarajyestha nagarajasuta naga ॥ 18-142 ॥

nagarajakrtatosa nagarajavibhusita ।
nagesvari nagarudha nagarajakulesvari ॥ 18-143 ॥

navinendukala nandi nandikesvaravallabha ।
niraja nirajaksi ca nirajadvandvalocana ॥ 18-144 ॥

nira nirabhava vani niranirmaladehini ।
nagayajnopavitadhya nagayajnopavitika ॥ 18-145 ॥

nagakesarasamtusta nagakesaramalini ।
navinaketakikunda ? mallikambhojabhusita ॥ 18-146 ॥

nayika nayakaprita nayakapremabhusita ।
nayakapremasahita nayakapremabhavita ॥ 18-147 ॥

nayakanandanilaya nayakanandakarini ।
narmakarmarata nityam narmakarmaphalaprada ॥ 18-148 ॥

narmakarmapriya narma narmakarmakrtalaya ।
narmaprita narmarata narmadhyanaparayana ॥ 18-149 ॥

pausnapriya ca pauspejya puspadamavibhusita ।
punyada purnima purna kotipunyaphalaprada ॥ 18-150 ॥

puranagamagopya ca puranagamagopita ।
puranagocara purna purva praudha vilasini ॥ 18-151 ॥

prahladahrdayahladagehini punyacarini ।
phalguni phalgunaprita phalgunapredharini ॥ 18-152 ॥

phalgunapremada caiva phanirajavibhusita ।
phanikanci phaniprita phaniharavibhusita ॥ 18-153 ॥

phanisakrtasarvangabhusana phaniharini ।
phaniprita phanirata phanikankanadharini ॥ 18-154 ॥

phalada triphala sakta phalabharanabhusita ।
phakarakutasarvangi phalgunanandavarddhini ॥ 18-155 ॥

vasudevarata vijna vijnavijnanakarini ।
vinavati balakirna balapiyusarocika ॥ 18-156 ॥

balavasumati vidya vidyaharavibhusita ।
vidyavati vaidyapadaprita vaivasvati balih ॥ 18-157 ॥

balividhvamsini caiva varangastha varanana ।
visnorvaksahsthalastha ca vagvati vindhyavasini ॥ 18-158 ॥

bhitida bhayada bhanoramsujalasamaprabha ।
bhargavejya bhrgoh pujya bharadvaranamaskrta ॥ 18-159 ॥

bhitida bhayasamhantri bhimakara ca sundari ।
mayavati manarata manasammanatatpara ॥ 18-160 ॥

madhavanandada madhvi madiramuditeksana ।
mahotsavagunopeta mahati ca mahadguna ॥ 18-161 ॥

madiramodanirata madiramajjane rata ।
yasodhari yasovidya yasodanandavarddhini ॥ 18-162 ॥

yasahkarpuradhavala yasodamavibhusita ।
yamarajapriya yogamarganandapravarddhini ॥ 18-163 ॥

yamasvasa ca yamuna yogamargapravarddhini ।
yadavanandakartri ca yadavanandavarddhini ॥ 18-164 ॥

yajnaprita yajnamayi yajnakarmavibhusita ।
ramaprita ramarata ramatosanatatpara ॥ 18-165 ॥

rajni rajakulejya ca rajarajesvari rama ।
ramani ramani ramya ramanandapradayini ॥ 18-166 ॥

rajanikarapurnasya raktotpalavilocana ।
langalipremasamtusta langalipranayapriya ॥ 18-167 ॥

laksaruna ca lalana lila lilavati laya ।
lankesvaragunaprita lankesavaradayini ॥ 18-168 ॥

lavangikusumaprita lavangakusumasraja ।
dhata vivasvadgrhini vivasvatpremadharini ॥ 18-169 ॥

savoparisamasina savavaksahsthalasthita ।
saranagataraksitri saranya srih saradguna ॥ 18-170 ॥

satkonacakramadhyastha sampadarthanisevita ।
humkarakarini devi humkararupasobhita ॥ 18-171 ॥

ksemankari tatha ksema ksemadhamavivarddhini ।
ksemamnaya tathajna ca ida isvaravallabha ॥ 18-172 ॥

ugradaksa tatha cogra akaradisvarodbhava ।
rkaravarnakutastha ṝkarasvarabhusita ॥ 18-173 ॥

ekara ca tatha caika ekaraksaravasita ।
aista caisa tatha causa aukaraksaradharini ॥ 18-174 ॥

am ahkarasvarupa ca sarvagamasugopita ।
ityetat kathitam devi taranamasahasrakam ॥ 18-175 ॥

ya idam pathati stotram pratyaham bhaktibhavatah ।
diva va yadi va ratrau sandhyayorubhayorapi ॥ 18-176 ॥

stavarajasya pathena raja bhavati kinkarah ।
sarvagamesu pujyah syat sarvatantre svayam harah ॥ 18-177 ॥

sivasthane smasane ca sunyagare catuspathe ।
ya pathecchrnuyad vapi sa yogi natra samsayah ॥ 18-178 ॥

yani namani santyasmin prasangad muravairinah ।
grahyani tani kalyani nanyanyapi kadacana ॥ 18-179 ॥

harernama na grhniyad na sprset tulasidalam ।
nanyacinta prakartavya nanyaninda kadacana ॥ 18-180 ॥

sindurakaraviradyaih puspairlohitakaistatha ।
yo’rcayed bhaktibhavena tasyasadhyam na kincana ॥ 18-181 ॥

vatastambham jalastambham gatistambham vivasvatah ।
vahneh stambham karotyeva stavasyasya prakirtanat ॥ 18-
182 ॥

sriyamakarsayet turnamanrnyam jayate hathat ।
yatha trnam dahed vahnistatharin mardayet ksanat ॥ 18-183 ॥

mohayed rajapatnisca devanapi vasam nayet ।
yah pathet srnuyad vapi ekacittena sarvada ॥ 18-184 ॥

dirghayusca sukhi vagmi vani tasya vasankari ।
sarvatirthabhisekena gayasraddhena yat phalam ॥ 18-185 ॥

tatphalam labhate satyam yah pathedekacittatah ।
yesamaradhane sraddha ye tu sadhitumudyatah ॥ 18-186 ॥

tesam krtitvam sarvam syad gatirdevi para ca sa ।
rtuyuktalatagare sthitva dandena tadayet ॥ 18-187 ॥

japtva stutva ca bhaktya ca gacched vai tarinipadam ।
astamyam ca caturdasyam navamyam sanivasare ॥ 18-188 ॥

samkrantyam mandale ratrau amavasyam ca yo’rcayet ।
varsam vyapya ca devesi tasyadhinasca siddhayah ॥ 18-189 ॥

sutahina ca ya nari daurbhagyamayapidita ।
vandhya va kakavandhya va mrtagarbha ca yangana ॥ 18-190 ॥

dhanadhanyavihina ca rogasokakula ca ya ।
sapi caitad mahadevi bhurjapatre likhettatah ॥ 18-191 ॥

savye bhuje ca badhniyat sarvasaukhyavati bhavet ।
evam pumanapi prayo duhkhena paripiditah ॥ 18-192 ॥

sabhayam vyasane ghore vivade satrusamkate ।
caturange ca tatha yuddhe sarvatrariprapidite ॥ 18-193 ॥

smaranadeva kalyani samksayam yanti duratah ।
pujaniyam prayatnena sunyagare sivalaye ॥ 18-194 ॥

bilvamule smasane ca tate va kulamandale ।
sarkarasavasamyuktairbhaktairdugdhaih sapayasaih ॥ 18-195 ॥

apupapistasamyuktairnaivedyaisca yathocitaih ।
niveditam ca yaddravyam bhoktavyam ca vidhanatah ॥ 18-196 ॥

tanna ced bhujyate mohad bhoktum necchanti devatah ।
anenaiva vidhanena yo’rcayet paramesvarim ॥ 18-197 ॥

sa bhumivalaye devi saksadiso na samsayah ।
mahasankhena devesi sarvam karyam japadikam ॥ 18-198 ॥

kulasarvasvakasyaivam prabhavo varnito maya ।
na sakyate samakhyatum varsakotisatairapi ॥ 18-199 ॥

kincid maya ca capalyat kathitam paramesvari ।
janmantarasahasrena varnitum naiva sakyate ॥ 18-200 ॥

kulinaya pradatavyam tarabhaktiparaya ca ।
anyabhaktaya no deyam vaisnavaya visesatah ॥ 18-201 ॥

kulinaya mahecchaya bhaktisraddhaparaya ca ।
mahatmane sada deyam pariksitagunaya ca ॥ 18-202 ॥

nabhaktaya pradatavyam pathyantaraparaya ca ।
na deyam devadevesi gopyam sarvagamesu ca ॥ 18-203 ॥

pujajapavihinaya strisuranindakaya ca ।
na stavam darsayet kvapi sandarsya sivaha bhavet ॥ 18-204 ॥

pathaniyam sada devi sarvavasthasu sarvada ।
yah stotram kulanayike pratidinam bhaktya pathed manavah
sa syadvittacayairdhanesvarasamo vidyamadairvakpatih ।
saundaryena ca murtiman manasijah kirtya ca narayanah
saktya sankara eva saukhyavibhavairbhumeh patirnanyatha ॥ 18-205 ॥

iti te kathitam guhyam taranamasahasrakam ।
asmat parataram stotram nasti tantresu niscayah ॥ 18-206 ॥

iti sribrhannilatantre bhairavabhairavisamvade tarasahasranamanirupanam
astadasah patalah ॥ 18 ॥

Also Read 1000 Names of Tara Brihan Nila Tantra:

1000 Names of Tara from Brihannilatantra | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Tara from Brihannilatantra | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top