Templesinindiainfo

Best Spiritual Website

1008 Names of Goddess Lakshmi Devi Names

1)नित्यागता
2)अनन्तनित्या
3)नन्दिनी
4)जनरञ्जनी
5)नित्यप्रकाशिनी
6)स्वप्रकाशस्वरूपिणी
7)महालक्ष्मी
8)महाकाली
9)महाकन्या
10)सरस्वती
11)भोगवैभवसन्धात्री
12)भक्तानुग्रहकारिणी
13)ईशावास्या
14)महामाया
15)महादेवी
16)महेश्वरी
17)हृल्लेखा
18)परमा
19)शक्ति
20)मातृकाबीजरूपिणी
21)नित्यानन्दा
22)नित्यबोधा
23)नादिनी
24)जनमोदिनी
25)सत्य प्रत्ययनी
26)स्वप्रकाशात्मरूपिणी
27)त्रिपुरा
28)भैरवी
29)विद्या
30)हंसा
31)वागीश्वरी
32)शिवा
33)वाग्देवी
34)महारात्रि
35)कालरात्रि
36)त्रिलोचना
37)भद्रकाली
38)कराली
39)महाकाली
40)तिलोत्तमा
41)काली
42)करालवक्त्रान्ता
43)कामाक्षी
44)कामदा
45)शुभा
46)चण्डिका
47)चण्डरुपेशा
48)चामुण्डा
49)चक्रधारिणी
50)त्रैलोक्यजननी

51)देवी
52)त्रैलोक्यविजयोत्तमा
53)सिद्धलक्ष्मी
54)क्रियालक्ष्मी
55)मोक्षलक्ष्मीं
56)प्रसादिनी
57)उमा
58)भगवती
59)दुर्गा
60)चान्द्री
61)दाक्षायणी
62)शिवा
63)प्रत्यङ्गिरा
64)धरा
65)वेला
66)लोकमाता
67)हरिप्रिया
68)पार्वती
69)परमा
70)देवी
71)ब्रह्मविद्या प्रदायिनी
72)अरूपा
73)बहुरूपा
74)विरूपा
75)विश्वरूपिणी
76)पञ्चभूतात्मिका
77)वाणी
78)पञ्चभूतात्मिका
79)परा
80)कालिका
81)पञ्चिका
82)वाग्मी
83)हविं
84)प्रत्यधिदेवता
85)देवमाता
86)सुरेशाना
87)वेदगर्भा
88)अम्बिका
89)धृति
90)सङ्ख्या
91)जाति
92)क्रियाशक्ति
93)प्रकृति
94)मोहिनी
95)मही
96)यज्ञविद्या
97)महाविद्या
98)गुह्यविद्या
99)विभावरी
100)ज्योतीष्मती

101)महामाता
102)सर्वमन्त्र फलप्रदा
103)दारिद्र्यध्वंसिनी
104)देवी
105)हृदयग्रन्थिभेदिनी
106)सहस्रादित्यसङ्काशा
107)चन्द्रिका
108)चन्द्ररूपिणी
109)गायत्री
110)सोमसम्भूति
111)सावित्री
112)प्रणवात्मिका
113)शाङ्करी
114)वैष्णवी
115)ब्राह्मी
116)सर्वदेवनमस्कृता
117)सेव्यादुर्गा
118)कुबेराक्षी
119)करवीरनिवासिनी
120)जया
121)विजया
122)जयन्ती
123)अपराजिता
124)कुब्जिका
125)कालिका
126)शास्त्री
127)वीणापुस्तकधारिणी
128)सर्वज्ञशक्ति
129)श्रीशक्ति
130)ब्रह्मविष्णुशिवात्मिका
131)इडापिङ्गलिकामध्य-मृणाली तन्तुरूपिणी
132)यज्ञेशानी
133)प्रथा
134)दीक्षा
135)दक्षिणा
136)सर्वमोहिनी
137)अष्टाङ्गयोगिनी
138)देवी
139)निर्बीजध्यानगोचरा
140)सर्वतीर्थ स्थिता
141)शुद्धा
142)सर्वपर्वतवासिनी
143)वेदशास्त्रप्रमा
144)देवी
145)षडङ्गादिपदक्रमा
146)शिवा
147)धात्री
148)शुभानन्दा
149)यज्ञकर्मस्वरूपिणी
150)व्रतिनी
151)मेनका
152)देवी
153)ब्रह्माणी
154)ब्रह्मचारिणी
155)एकाक्षरपरा
156)तारा
157)भवबन्धविनाशिनी
158)विश्वम्भरा
159)धराधारा
160)निराधारा
161)अधिकस्वरा
162)राका
163)कुहू
164)अमावास्या
165)पूर्णिमा
166)अनुमती
167)द्युति
168)सिनीवाली
169)शिवा
170)अवश्या
171)वैश्वदेवी
172)पिशङ्गीला
173)पिप्पला
174)विशालाक्षी
175)रक्षोघ्नी
176)वृष्टिकारिणी
177)दुष्टविद्राविणी
178)देवी
179)सर्वोपद्रवनाशिनी
180)शारदा
181)शरसन्धाना
182)सर्वशस्त्रस्वरूपिणी
183)युद्धमध्यस्थिता
184)देवी
185)सर्वभूतप्रभञ्जनी
186)अयुद्धा
187)युद्धरूपा
188)शान्ता
189)शान्तिस्वरूपिणी
190)गङ्गा
191)सरस्वती
192)वेणी
193)यमुना
194)नर्मदा
195)आपगा
196)समुद्रवसनावासा
197)ब्रह्माण्डश्रेणिमेखला
198)पञ्चवक्ता
199)दशभुजा
200)शुद्धस्फटिकसन्निभा

201)रक्ता
202)कृष्णा
203)सीता
204)पीता
205)सर्ववर्णा
206)निरीश्वरी
207)कालिका
208)चक्रिका
209)देवी
210)सत्या
211)वटुका
212)स्थिता
213)तरुणी
214)वारुणी
215)नारी
216)ज्येष्ठादेवी
217)सुरेश्वरी
218)विश्वम्भरा
219)धरा
220)कर्ती
221)गलार्गलविभञ्जनी
222)सन्ध्या
223)रात्रि
224)दिवा
225)ज्योत्स्ना
226)कला
227)काष्ठा
228)निमेषिका
229)उर्वी
230)कात्यायनी
231)शुभ्रा
232)संसारार्णवतारिणी
233)कपिला
234)कीलिका
235)अशोका
236)मल्लिकानवमालिका
237)देविका
238)नन्दिका
239)शान्ता
240)भञ्जिका
241)भयभञ्जिका
242)कौशिकी
243)वैदिकी
244)देवी
245)सौरी
246)रूपाधिका
247)अतिभा
248)दिग्वस्त्रा
249)नववस्त्रा
250)कन्यका
251)कमलोद्भवा
252)श्री
253)सौम्यलक्षणा
254)अतीतदुर्गा
255)सूत्रप्रबोधिका
256)श्रद्धा
257)मेधा
258)कृति
259)प्रज्ञा
260)धारणा
261)कान्ति
262)श्रुति
263)स्मृति
264)धृति
265)धन्या
266)भूति
267)इष्टि
268)मनीषिणी
269)विरक्ति
270)व्यापिनी
271)माया
272)सर्वमायाप्रभञ्जनी
273)माहेन्द्री
274)मन्त्रिणी
275)सिंही
276)इन्द्रजालस्वरूपिणी
277)अवस्थात्रयनिर्मुक्ता
278)गुणत्रयविवर्जिता
279)ईषणात्रयनिर्मुक्ता
280)सर्वरोगविवर्जिता
281)योगिध्यानान्तगम्या
282)योगध्यानपरायणा
283)त्रयीशिखाविशेषज्ञा
284)वेदान्तज्ञानरूपिणी
285)भारती
286)कमला
287)भाषा
288)पद्मा
289)पद्मावती
290)कृति
291)गौतमी
292)गोमती
293)गौरी
294)ईशानी
295)हंसवाहिनी
296)नारायणी
297)प्रभाधारा
298)जाह्नवी
299)शङ्करात्मजा
300)चित्रघण्टा

301)सुनन्दा
302)श्री
303)मानवी
304)मनुसम्भवा
305)स्तम्भिनी
306)क्षोभिणी
307)मारी
308)भ्रामिणी
309)शत्रुमारिणी
310)मोहिनी
311)द्वेषिणी
312)वीरा
313)अघोरा
314)रुद्ररूपिणी
315)रुद्रैकादशिनी
316)पुण्या
317)कल्याणी
318)लाभकारिणी
319)देवदुर्गा
320)महादुर्गा
321)स्वप्नदुर्गा
322)अष्टभैरवी
323)सूर्यचन्द्राग्निरूपा
324)ग्रहनक्षत्ररूपिणी
325)बिन्दुनादकलातीता
326)बिन्दुनादकलात्मिका
327)दशवायुजयाकारा
328)कलाषोडशसंयुता
329)काश्यपी
330)कमला
331)देवी
332)नादचक्रनिवासिनी
333)मृडाधारा
334)स्थिरा
335)गुह्या
336)देविका
337)चक्ररूपिणी
338)अविद्या
339)शार्वरी
340)भुञ्जा
341)जम्भासुरनिबर्हिणी
342)श्रीकाया
343)श्रीकला
344)शुभ्रा
345)कर्मनिर्मूलकारिणी
346)आदिलक्ष्मी
347)गुणाधारा
348)पञ्चब्रह्मात्मिका
349)परा
350)श्रुति
351)ब्रह्ममुखावासा
352)सर्वसम्पत्तिरूपिणी
353)मृतसञ्जीविनी
354)मैत्री
355)कामिनी
356)कामवर्जिता
357)निर्वाणमार्गदा
358)देवी
359)हंसिनी
360)काशिका
361)क्षमा
362)सपर्या
363)गुणिनी
364)भिन्ना
365)निर्गुणा
366)अखण्डिता
367)शुभा
368)स्वामिनी
369)वेदिनी
370)शक्या
371)शाम्बरी
372)चक्रधारिणी
373)दण्डिनी
374)मुण्डिनी
375)व्याघ्री
376)शिखिनी
377)सोमसंहति
378)चिन्तामणी
379)चिदानन्दा
380)पञ्चबाणप्रबोधिनी
381)बाणश्रेणी
382)सहस्राक्षी
383)सहस्रभुजापादुका
384)सन्ध्याबलि
385)त्रिसन्ध्याख्यायै
386)ब्रह्माण्डमणिभूषणा
387)वासवी
388)वारुणीसेना
389)कुलिका
390)मन्त्ररञ्जिनी
391)जिताप्राणस्वरूपा
392)कान्ता
393)काम्यवरप्रदा
394)मन्त्रब्राह्मणविद्यार्था
395)नादरूपा
396)हविष्मती
397)आथर्वणीश्रुति
398)शून्या
399)कल्पनावर्जिता
400)सती

401)सत्ताजाति
402)प्रमा
403)अमेया
404)अप्रमिति
405)प्राणदा
406)गति
407)अपर्णा
408)पञ्चवर्णा
409)सर्वदा
410)भुवनेश्वरी
411)त्रैलोक्यमोहिनी
412)विद्या
413)सर्वभर्ती
414)क्षरा
415)अक्षरा
416)हिरण्यवर्णा
417)हरिणी
418)सर्वोपद्रवनाशिनी
419)कैवल्यपदवीरेखा
420)सूर्यमण्डलसंस्थिता
421)सोममण्डलमध्यस्था
422)वह्निमण्डलसंस्थिता
423)वायुमण्डलमध्यस्था
424)व्योममण्डलसंस्थिता
425)चक्रिका
426)चक्रमध्यस्था
427)चक्रमार्गप्रवर्तिनी
428)कोकिलाकुलचक्रेशा
429)पक्षति
430)पङ्क्तिपावनी
431)सर्वसिद्धान्तमार्गस्था
432)षड्वर्णा
433)वर्णवर्जिता
434)शतरुद्रहरा
435)हन्त्री
436)सर्वसंहारकारिणी
437)पुरुषा
438)पौरुषी
439)तुष्टि
440)सर्वतन्त्रप्रसूतिका
441)अर्धनारीश्वरी
442)देवी
443)सर्वविद्याप्रदायिनी
444)भार्गवी
445)भूजुषीविद्या
446)सर्वोपनिषदास्थिता
447)व्योमकेशा
448)अखिलप्राणा
449)पञ्चकोशविलक्षणा
450)पञ्चकोषात्मिका
451)प्रत्यक्
452)पञ्चब्रह्मात्मिका
453)शिवा
454)जगज्जराजनित्री
455)पञ्चकर्मप्रसूतिका
456)वाग्देवी
457)आभरणाकारा
458)सर्वकाम्यस्थिता
459)स्थित्यै
460)अष्टादशचतुष्षष्टिपीठिका
461)विद्यायुता
462)कालिका
463)कर्षणी
464)शयामा
465)यक्षिणी
466)किन्नरेश्वरी
467)केतकी
468)मल्लिका
469)अशोका
470)वाराही
471)धरणी
472)ध्रुवा
473)नारसिंही
474)महोग्रास्या
475)भक्तानामार्तिनाशिनी
476)अन्तर्बला
477)स्थिरा
478)लक्ष्मी
479)जरामरणनाशिनी
480)श्रीरञ्जिता
481)महामाया
482)सोमसुर्याग्निलोचना
483)अदिति
484)देवमाता
485)अष्टपुत्रा
486)अष्टयोगिनी
487)अष्टप्रकृति
488)अष्टाष्टविभ्राजद्विकृताकृति
489)दुर्बिक्षध्वंसिनी
490)देवी
491)सीता
492)सत्या
493)रुक्मिणी
494)ख्यातिजा
495)भार्गवी
496)देवी
497)देवयोनी
498)तपस्विनी
499)शाकम्भरी
500)महाशोणा

501)गरुडोपरिसंस्थिता
502)सिंहगा
503)व्याघ्रगा
504)देवी
505)वायुगा
506)महाद्रिगा
507)आकारादिक्षकारांता
508)सर्वविद्याधिदेवता
509)मन्त्रव्याख्याननिपुणा
510)ज्योतिश्शास्त्रैकलोचना
511)इडापिङ्गलिकामध्यसुषुम्ना
512)ग्रन्थिभेदिनी
513)कालचक्राश्रयोपेता
514)कालचक्रस्वरूपिणी
515)वैशारदी
516)मतिश्रेष्ठा
517)वरिष्ठा
518)सर्वदीपिका
519)वैनायकी
520)वरारोहा
521)श्रोणिवेला
522)बहिर्वलि
523)जम्भिनी
524)जृम्भिणी
525)जृम्भकारिणी
526)गणकारिका
527)शरणी
528)चक्रिका
529)अनन्ता
530)सर्वव्याधिचिकित्सक्यै
531)देवकी
532)देवसङ्काशा
533)वारिधि
534)करुणाकरा
535)शर्वरी
536)सर्वसम्पन्ना
537)सर्वपापप्रभञ्जनी
538)एकमात्रा
539)द्विमात्रा
540)त्रिमात्रा
541)अपरा
542)अर्धमात्रा
543)परा
544)सूक्ष्मा
545)सूक्ष्मार्थार्थपरा
546)अपरा
547)एकवीरा
548)विषेशाख्या
549)षष्ठी
550)देवी
551)मनस्विनी
552)नैष्कर्म्या
553)निष्कलालोका
554)ज्ञानकर्माधिका
555)गुणा
556)सबन्ध्वानन्दसन्दोहा
557)व्योमाकारा
558)निरूपिता
559)गद्यपद्यात्मिका
560)वाणी
561)सर्वालङ्कारसंयुता
562)साधुबन्धपदन्यासा
563)सर्वौका
564)घटिकावलि
565)षट्कर्मी
566)कर्कशाकारा
567)सर्वकर्मविवर्जिता
568)आदित्यवर्णा
569)अपर्णा
570)कामिनि
571)वररूपिणी
572)ब्रह्माणी
573)ब्रह्मसन्ताना
574)वेदवागी
575)ईश्वरी
576)शिवा
577)पुराणन्यायमीमांसा-धर्मशास्त्रागमश्रुता
578)सद्योवेदवती
579)सर्वा
580)हंसी
581)विद्याधिदेवता
582)विश्वेश्वरी
583)जगद्धात्री
584)विश्वनिर्माणकारिणी
585)वैदिकी
586)वेदरूपा
587)कालिका
588)कालरूपिणी
589)नारायणी
590)महादेवी
591)सर्वतत्त्वप्रवर्तिनी
592)हिरण्यवर्णरूपा
593)हिरण्यपदसम्भवा
594)कैवल्यपदवी
595)पुण्या
596)कैवल्यज्ञानलक्षिता
597)ब्रह्मसम्पत्तिरूपा
598)ब्रह्मसम्पत्तिकारिणी
599)वारुणी
600)वरुणाराध्या

601)सर्वकर्मप्रवतिनी
602)एकाक्षरपरा
603)युक्ता
604)सर्वदारिद्र्यभञ्जिनी
605)पाशाङ्कुशान्विता
606)दिव्या
607)वीणाव्याख्याक्षसूत्रभृत्
608)एकमूर्ति
609)त्रयीमूर्ति
610)मधुकैटभभञ्जिनी
611)साङ्ख्या
612)साङ्ख्यवती
613)ज्वाला
614)ज्वलन्ती
615)कामरूपिणी
616)जाग्रती
617)सर्वसम्पत्ति
618)सुषुप्ता
619)स्वेष्टदायिनी
620)कपालिनी
621)महादंष्ट्रा
622)भ्रुकुटीकुटिलानना
623)सर्वावासा
624)सुवासा
625)बृहती
626)अष्टि
627)शक्वरी
628)छन्दोगणप्रतीकाशा
629)कल्माषी
630)करुणात्मिका
631)चक्षुष्मती
632)महाघोषा
633)खङ्गचर्मधरा
634)अशनि
635)शिल्पवैचित्र्यविद्योता
636)सर्वतोभद्रवासिनी
637)अचिन्त्यलक्षणाकारा
638)सूत्रभाष्यनिबन्धना
639)सर्ववेदान्तसम्पत्ति
640)सर्वशास्त्रार्थमातृका
641)अकारादिक्षकारान्त-सर्ववर्णकृतस्थला
642)सर्वलक्ष्मी
643)सादानन्दा
644)सारविद्या
645)सदाशिवा
646)सर्वज्ञा
647)सर्वशक्ति
648)खेचरीरूपगा
649)उच्छिता
650)अणिमादिगुणोपेता
651)परा
652)काष्ठा
653)परागति
654)हंसयुक्तविमानस्था
655)हंसारूढा
656)शशिप्रभा
657)भवानी
658)वासनाशक्ति
659)आकृतिस्था
660)खिला
661)अखिला
662)तन्त्रहेतु
663)विचित्राङ्गी
664)व्योमगङ्गाविनोदिनी
665)वर्षा
666)वर्षिका
667)ऋग्यजुस्सामरूपिणी
668)महानदी
669)नदीपुण्या
670)अगण्यपुण्यगुणक्रिया
671)समाधिगतलभ्या
672)अर्था
673)श्रोतव्या
674)स्वप्रिया
675)घृणा
676)नामाक्षरपरा
677)देवी
678)उपसर्गनखाञ्चिता
679)निपातोरुद्वयी
680)जङ्घामातृका
681)मन्त्ररूपिणी
682)आसीना
683)शयाना
684)तिष्ठन्ती
685)धावनाधिका
686)लक्ष्यलक्षणयोगाढ्या
687)ताद्रूपगणनाकृति
688)एकरूपा
689)अनैकरूपा
690)तस्यै
691)इन्दुरूपा
692)तदाकृति
693)समासतद्धिताकारा
694)विभक्तिवचनात्मिका
695)स्वाहाकारा
696)स्वधाकारा
697)श्रीपत्यर्धाङ्गनन्दिनी
698)गम्भीरा
699)गहना
700)गुह्या

701)योनिलिङ्गार्धधारिणी
702)शेषवासुकिसंसेव्या
703)चपला
704)वरवर्णिनी
705)कारुण्याकारसम्पत्ति
706)कीलकृत्
707)मन्त्रकीलिका
708)शक्तिबीजात्मिका
709)सर्वमन्त्रेष्टा
710)अक्षयकामना
711)आग्नेयी
712)पार्थिवा
713)आप्या
714)वायव्या
715)व्योमकेतना
716)सत्यज्ञानात्मिकायै
717)नन्दा
718)ब्राह्मी
719)ब्रह्म
720)सनातनी
721)अविद्यावासना
722)माया
723)प्रकृति
724)सर्वमोहिनी
725)शक्ति
726)धारणशक्तयेयोगिन्यै
727)चिदचिच्छक्ति
728)वक्त्रा
729)अरुणा
730)महामाया
731)मरीचि
732)मदमर्धिनी
733)विराट्
734)स्वाहा
735)स्वधा
736)शुद्धा
737)निरूपास्ति
738)सुभक्तिगा
739)निरूपिताद्वयी
740)विद्या
741)नित्यानित्यस्वरूपिणी
742)वैराजमार्गसञ्चारा
743)सर्वसत्पथदर्शिनी
744)जालन्धरी
745)मृडानी
746)भवानी
747)भवभञ्जिनी
748)त्रैकालिकज्ञानतन्तु
749)त्रिकालज्ञानदायिनी
750)नादातीता
751)स्मृति
752)प्रज्ञा
753)धात्रीरूपा
754)त्रिपुष्करा
755)पराजिता
756)विधानज्ञा
757)विशेषितगुणात्मिका
758)हिरण्यकेशिनी
759)हेमब्रह्मसूत्रविचक्षणा
760)असङ्ख्येयपरार्धान्तस्वर-व्यञ्जनवैखर्यै
761)मधुजिह्वा
762)मधुमती
763)मधुमासोदया
764)मधु
765)माधवी
766)महाभागा
767)मेघगम्भीरनिस्वना
768)ब्रह्मविष्णुमहेशादि-ज्ञातव्यार्थविशेषगा
769)नाभौवह्निशिखाकारा
770)ललाटेचन्द्रसन्निभा
771)भ्रूमध्येभास्कराकारा
772)हृदिसर्वताराकृति
773)कृत्तिकादिभरण्यन्त-नक्षत्रेष्ट्यार्चितोदया
774)ग्रहविद्यात्मिका
775)ज्योति
776)ज्योतिर्विदे
777)मतिजीविका
778)ब्रह्माण्डगर्भिणी
779)बाला
780)सप्तावरणदेवता
781)वैराजोत्तमसाम्राज्या
782)कुमारकुशलोदया
783)बगला
784)भ्रमराम्बा
785)शिवदूती
786)शिवात्मिका
787)मेरुविन्ध्यान्त संस्थाना
788)काश्मीरपुरवासिनी
789)योगनिद्रा
790)महानिद्रा
791)विनिद्रा
792)राक्षसाश्रिता
793)सुवर्णदा
794)महागङ्गा
795)पञ्चाख्या
796)पञ्चसंहति
797)सुप्रजाता
798)सुवीरा
799)सुपोषा
800)सुपति

801)शिवा
802)सुगृहा
803)रक्तबीजान्ता
804)हतकन्दर्पजीविका
805)समुद्रव्योममध्यस्था
806)समबिन्दुसमाश्रया
807)सौभाग्यरसजीवातु
808)सारासारविवेकदृक्
809)त्रिवल्यादिसुपुष्टाङ्गा
810)भारती
811)भरताश्रिता
812)नादब्रह्ममयीविद्या
813)ज्ञानब्रह्ममयीपरा
814)ब्रह्मनाडी
815)निरुक्ति
816)ब्रह्मकैवल्यसाधना
817)कालिकेयमहोदारवीर्य-विक्रमरूपिणी
818)बडबाग्निशिखावक्त्रा
819)महाकबलतर्पणा
820)महाभूता
821)महादर्पा
822)महासारा
823)महाक्रतु
824)पञ्चभूतमहाग्रासा
825)पञ्चभूताधिदेवता
826)सर्वप्रमाणा
827)सम्पत्ति
828)सर्वरोगप्रतिक्रिया
829)ब्रह्माण्डान्तर्बहिर्व्याप्ता
830)विष्णुवक्षोविभूषिणी
831)शाङ्करी
832)विधिवक्त्रस्था
833)प्रवरा
834)वरहेतुकी
835)हेममाला
836)शिखामाला
837)त्रिशिखा
838)पञ्चलोचना
839)सर्वागमसदाचारमर्यादा
840)यातुभञ्जनी
841)पुण्यश्लोकप्रबन्धाढ्या
842)सर्वान्तर्यामिरूपिणी
843)सामगानसमाराध्या
844)श्रोतृकर्णरसायना
845)जीवलोकैकजीवातु
846)भद्रोदारविलोकना
847)तडित्कोटिलसत्कान्ति
848)तरुणी
849)हरिसुन्दरी
850)मीननेत्रा
851)इन्द्राक्षी
852)विशालाकक्षी
853)सुमङ्गला
854)सर्वमङ्गलसम्पन्ना
855)साक्षान्मङ्गलदेवता
856)देहिहृद्दीपिका
857)दीप्ति
858)जिह्वापापप्रनाशिनी
859)अर्धचन्द्रोल्लसद्धंष्ट्रा
860)यज्ञवाटीविलासिनी
861)महादुर्गा
862)महोत्साहा
863)महादेवबलोदया
864)डाकिनीड्या
865)शाकिनीड्या
866)साकिनीड्या
867)समस्तजुट्
868)निरङ्कुशा
869)नाकिवन्द्या
870)षडाधाराधिदेवता
871)भुवनज्ञाननिश्रेणि
872)भुवनाकारवल्लरी
873)शाश्वती
874)शाश्वताकारा
875)लोकानुग्रहकारिणी
876)सारसी
877)मानसी
878)हंसी
879)हंसलोकप्रदायिनी
880)चिन्मुद्रालङ्कृतकरा
881)कोटिसूर्यसमप्रभा
882)सुखप्राणिशिरोरेखा
883)सददृष्टप्रदायिनी
884)सर्वसाङ्कर्यदोषघ्नी
885)ग्रहोपद्रवनाशिनी
886)क्षुद्रजन्तुभयघ्नी
887)विषरोगादिभञ्जनी
888)सदाशान्ता
889)सदाशुद्धा
890)गृहच्छिद्रनिवारिणी
891)कलिदोषप्रशमनी
892)कोलाहलपुरस्थिता
893)गौरी
894)लाक्षणिकी
895)मुख्या
896)जघन्याकृतिवर्जिता
897)माया
898)विद्या
899)मूलभूता
900)वासवी

901)विष्णुचेतना
902)वादिनी
903)वसुरूपा
904)वसुरत्नपरिच्छदा
905)छांदसी
906)चन्द्रहृदया
907)मन्त्रस्वच्छन्दभैरवी
908)वनमाला
909)वैजयन्ती
910)पञ्चदिव्यायुधात्मिका
911)पीताम्बरमयी
912)चञ्चत्कौस्तुभा
913)हरिकामिनी
914)नित्या
915)तथ्या
916)रमा
917)रामा
918)रमणी
919)मृत्युभञ्जनी
920)ज्येष्ठा
921)काष्ठा
922)धनिष्ठान्ता
923)शराङ्गी
924)निर्गुणप्रिया
925)मैत्रेया
926)मित्रविन्दा
927)शेष्यशेषकलाशया
928)वाराणसीवासलभ्या
929)आर्यावर्तजनस्तुता
930)जगदुत्पत्तिसंस्थानसंहार-त्रयकारणा
931)त्वम्
932)अम्बा
933)विष्णुसर्वस्वं
934)महेश्वरि
935)सर्वलोकानाम्जननी
936)पुण्यमूर्ति
937)सिद्धलक्ष्मी
938)महाकाली
939)महालक्ष्मी
940)सद्योजातादि पञ्चाग्निरूपा
941)पञ्चकपञ्चका
942)यन्त्रलक्ष्मी
943)भवत्या
944)आदि
945)आद्यादये
946)सृष्ट्यादिकारणाकारवितते
947)दोषवर्जिता
948)जगल्लक्ष्मी
949)जगन्माता
950)विष्णुपत्नी
951)नवकोटिमहाशक्ति-समुपास्यपदाम्भुजा
952)कनत्सौवर्णरत्नाढ्य
953)सर्वाभरणभूषिता
954)अनन्तनित्यमहिषी
955)प्रपञ्चेश्वरनायकी
956)अत्युच्छ्रितपदान्तस्था
957)परमव्योमनायकी
958)नाकपृष्ठगताराध्या
959)विष्णुलोकविलासिनी
960)वैकुण्ठराजमहिषी
961)श्रीरङ्गनगराश्रिता
962)रङ्गनायकी
963)भूपुत्री
964)कृष्णे
965)वरदवल्लभे
966)कोटिब्रह्मादिसंसेव्ये
967)कोटिरुद्रादिकीर्तिते
968)मातुलुङ्गमयं खेटं बिभ्रती
969)सौवर्णचषकं बिभ्रती
970)पद्मद्वयं दधाना
971)पूर्णकुम्भं बिभ्रती
972)कीरं दधाना
973)वरदाभय दधाना
974)पाशं बिभ्रती
975)अङ्कुशं बिभ्रती
976)शङ्खं वहन्ती
977)चक्रं वहन्ती
978)शूलं वहन्ती
979)कृपाणिकां वहन्ती
980)धनुर्बाणौ बिभ्रती
981)अक्षमालां दधाना
982)चिन्मुद्रां बिभ्रती
983)अष्टादशभुजे
984)लक्ष्मी
985)महाष्टादशपीठगे
986)भूमिनीलादिसंसेव्ये
987)स्वमिचित्तानुवर्तिनी
988)पद्मा
989)पद्मालया
990)पद्मिनी
991)पूर्णकुम्भाभिषेचिते
992)इन्दिरा
993)इन्दिराभाक्षी
994)क्षीरसागरकन्यका
995)भार्गवी
996)स्वतन्त्रेच्छा
997)वशीकृतजगत्पति
998)मङ्गलानां मङ्गला
999)देवतानां देवता
1000)उत्तमानामुत्तमा

1001)श्रेय
1002)परमामृत
1003)धनधान्याभिवृद्धि
1004)सार्वभौमसुखोच्छ्रया
1005)आन्दोलिकादिसौभाग्या
1006)मत्तेभादिमहोदया
1007)पुत्रपौत्राभिवृद्धये
1008)विद्याभोगबलाधिकम्
1009)आयुरारोग्यसम्पत्ति
1010)अष्टैश्वर्य
1011)परमेशविभूति
1012)सुक्ष्मात्सूक्ष्मतरागति
1013)सदयापाङ्गसन्दत्त ब्रह्मेन्द्रादि पदस्थिति
1014)अव्याहतमहाभाग्या
1015)अक्षोभ्यविक्रमा
1016)वेदानाम्समन्वया
1017)वेदानामविरोधा
1018)निश्रेयसपदप्राप्तिसाधनायै
1019)फला
1020)श्रीमन्त्रराजराज्ञी
1021)श्रीविद्या
1022)क्षेमकारिणी
1023)श्रीम्बीजजपसन्तुष्टा
1024)ऐं ह्रिं श्रीं बीजपालिका
1025)प्रपत्तिमार्गसुलभा
1026)विष्णुप्रथमकिङ्करी
1027)क्लीङ्कारार्थसवित्री
1028)सौमङ्गल्याधिदेवता
1029)श्रीषोडशाक्षरीविद्या
1030)श्रीयन्त्रपुरवासिनी
1031)सर्वमङ्गलमाङ्गल्या
1032)शिवे
1033)सर्वार्थसाधिके
1034)शरण्ये
1035)त्र्यम्बके
1036)देवी
1037)नारायणि

1008 Names of Goddess Lakshmi Devi Names

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top