Templesinindiainfo

Best Spiritual Website

108 Names of Satya Sai Baba And Meaning | Ashtottara Shatanamavali Lyrics in Hindi

Satya Sai Ashtottarashata Namavali Lyrics in Hindi:

।। श्रीसत्यसाईं अष्टोत्तरशतनामावलिः १ ।।
अथ श्रीसत्यसाईं अष्टोत्तरनामावलिः ।
ॐ श्री साईं सत्यसाईंबाबाय नमः ।
ॐ श्री साईं सत्यस्वरूपाय नमः ।
ॐ श्री साईं सत्यधर्मपरायणाय नमः ।
ॐ श्री साईं वरदाय नमः ।
ॐ श्री साईं सत्पुरुषाय नमः ।
ॐ श्री साईं सत्यगुणात्मने नमः ।
ॐ श्री साईं साधुवर्धनाय नमः ।
ॐ श्री साईं साधुजनपोषणाय नमः ।
ॐ श्री साईं सर्वज्ञाय नमः ।
ॐ श्री साईं सर्वजनप्रियाय नमः ॥ १० ॥

ॐ श्री साईं सर्वशक्तिमूर्तये नमः ।
ॐ श्री साईं सर्वेशाय नमः ।
ॐ श्री साईं सर्वसङ्गपरित्यागिने नमः ।
ॐ श्री साईं सर्वान्तर्यामिने नमः ।
ॐ श्री साईं महिमात्मने नमः ।
ॐ श्री साईं महेश्वरस्वरूपाय नमः ।
ॐ श्री साईं पार्थीग्रामोद्भवाय नमः ।
ॐ श्री साईं पार्थीक्षेत्रनिवासिने नमः ।
ॐ श्री साईं यशःकायशिर्डीवासिने नमः ।
ॐ श्री साईं जोदि आदिपल्लि सोमप्पाय नमः ॥ २० ॥

ॐ श्री साईं भारद्वाजऋषिगोत्राय नमः ।
ॐ श्री साईं भक्तवत्सलाय नमः ।
ॐ श्री साईं अपान्तरात्मने नमः ।
ॐ श्री साईं अवतारमूर्तये नमः ।
ॐ श्री साईं सर्वभयनिवारिणे नमः ।
ॐ श्री साईं आपस्तम्बसूत्राय नमः ।
ॐ श्री साईं अभयप्रदायकाय नमः ।
ॐ श्री साईं रत्नाकरवंशोद्भवाय नमः ।
ॐ श्री साईं शिर्डी साईं अभेदशक्त्यावताराय नमः ।
ॐ श्री साईं शङ्कराय नमः ॥ ३० ॥

ॐ श्री साईं शिर्डी साईं मूर्तये नमः ।
ॐ श्री साईं द्वारकामयिवासिने नमः ।
ॐ श्री साईं चित्रावतीतटपुट्टपार्थीविहारिणे नमः ।
ॐ श्री साईं शक्तिप्रदाय नमः ।
ॐ श्री साईं शरणागतत्राणाय नमः ।
ॐ श्री साईं आनन्दाय नमः ।
ॐ श्री साईं आनन्ददाय नमः ।
ॐ श्री साईं आर्तत्राणपरायणाय नमः ।
ॐ श्री साईं अनाथनाथाय नमः ।
ॐ श्री साईं असहाय्यसहाय्याय नमः ॥ ४० ॥

ॐ श्री साईं लोकबान्धवाय नमः ।
ॐ श्री साईं लोकरक्षापरायणाय नमः ।
ॐ श्री साईं लोकनाथाय नमः ।
ॐ श्री साईं दीनजनपोषणाय नमः ।
ॐ श्री साईं मूर्तित्रयस्वरूपय नमः ।
ॐ श्री साईं मुक्तिप्रदाय नमः ।
ॐ श्री साईं कलुषविदूराय नमः ।
ॐ श्री साईं करुणाकराय नमः ।
ॐ श्री साईं सर्वाधाराय नमः ।
ॐ श्री साईं हृदयवासिने नमः ॥ ५० ॥

ॐ श्री साईं पुण्यफलप्रदाय नमः ।
ॐ श्री साईं सर्वपापक्षयकराय नमः ।
ॐ श्री साईं सर्वरोगनिवारिणे नमः ।
ॐ श्री साईं सर्वबाधाहराय नमः ।
ॐ श्री साईं अनन्तनुतकर्तृणे नमः ।
ॐ श्री साईं आदिपुरुषाय नमः ।
ॐ श्री साईं आदिशक्तये नमः ।
ॐ श्री साईं अपरूपशक्तिने नमः ।
ॐ श्री साईं अव्यक्तरूपिणे नमः ।
ॐ श्री साईं कामक्रोधध्वंसिने नमः ॥ ६० ॥

ॐ श्री साईं कनकाम्बरधारिणे नमः ।
ॐ श्री साईं अद्भुतचर्याय नमः ।
ॐ श्री साईं आपद्बान्धवाय नमः ।
ॐ श्री साईं प्रेमात्मने नमः ।
ॐ श्री साईं प्रेममूर्तये नमः ।
ॐ श्री साईं प्रेमप्रदाय नमः ।
ॐ श्री साईं प्रियाय नमः ।
ॐ श्री साईं भक्तप्रियाय नमः ।
ॐ श्री साईं भक्तमन्दाराय नमः ।
ॐ श्री साईं भक्तजनहृदयविहाराय नमः ॥ ७० ॥

ॐ श्री साईं भक्तजनहृदयालयाय नमः ।
ॐ श्री साईं भक्तपराधीनाय नमः ।
ॐ श्री साईं भक्तिज्ञानप्रदीपाय नमः ।
ॐ श्री साईं भक्तिज्ञानप्रदाय नमः ।
ॐ श्री साईं सुज्ञानमार्गदर्शकाय नमः ।
ॐ श्री साईं ज्ञानस्वरूपाय नमः ।
ॐ श्री साईं गीताबोधकाय नमः ।
ॐ श्री साईं ज्ञानसिद्धिदाय नमः ।
ॐ श्री साईं सुन्दररूपाय नमः ।
ॐ श्री साईं पुण्यपुरुषाय नमः ॥ ८० ॥

ॐ श्री साईं फलप्रदाय नमः ।
ॐ श्री साईं पुरुषोत्तमाय नमः ।
ॐ श्री साईं पुराणपुरुषाय नमः ।
ॐ श्री साईं अतीताय नमः ।
ॐ श्री साईं कालातीताय नमः ।
ॐ श्री साईं सिद्धिरूपाय नमः ।
ॐ श्री साईं सिद्धसङ्कल्पाय नमः ।
ॐ श्री साईं आरोग्यप्रदाय नमः ।
ॐ श्री साईं अन्नवस्त्रदाय नमः ।
ॐ श्री साईं संसारदुःखशमकराय नमः ॥ ९० ॥

ॐ श्री साईं सर्वाभीष्टप्रदाय नमः ।
ॐ श्री साईं कल्याणगुणाय नमः ।
ॐ श्री साईं कर्मध्वंसिने नमः ।
ॐ श्री साईं साधुमानससुशोभिताय नमः ।
ॐ श्री साईं सर्वमतसम्मताय नमः ।
ॐ श्री साईं साधुमानसपरिशोधकाय नमः ।
ॐ श्री साईं साधकानुग्रहवटवृक्षप्रतिष्ठापकाय नमः ।
ॐ श्री साईं सकलसंशयहराय नमः ।
ॐ श्री साईं सकलतत्त्वबोधकाय नमः ।
ॐ श्री साईं योगीश्वराय नमः ॥ १०० ॥

ॐ श्री साईं योगीन्द्रवन्दिताय नमः ।
ॐ श्री साईं सर्वमङ्गलकराय नमः ।
ॐ श्री साईं सर्वसिद्धिप्रदाय नमः ।
ॐ श्री साईं आपन्निवारिणे नमः ।
ॐ श्री साईं आर्तिहराय नमः ।
ॐ श्री साईं शान्तमूर्तये नमः ।
ॐ श्री साईं सुलभप्रसन्नाय नमः ।
ॐ श्री साईं भगवान् श्रीसत्यसाईंबाबाय नमः ॥ १०८ ॥

इति श्रीसत्यसाईं अष्टोत्तरशतनामावलिः समाप्ता ।
cहप्तेर्‍

Also Read 108 Names of Satya Sai Baba:

108 Names of Satya Sai Baba And Meaning | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Satya Sai Baba And Meaning | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top