Templesinindiainfo

Best Spiritual Website

108 Names of Sri Hanuman 8 | Ashtottara Shatanamavali Lyrics in Hindi

Hanumada Ashtottarashata Namavali 8 Lyrics in Hindi:

॥ श्रीहनुमदष्टोत्तरशतनामावलिः ८॥
ॐ श्री हनूमते नमः ।
ॐ अभूत-पूर्व डिम्भश्रिये नमः ।
ॐ अञ्जना-गर्भ-सम्भवाय नमः ।
ॐ नभस्वद्-वर-संप्राप्ताय नमः ।
ॐ दीप्त-कालाग्नि-सन्निभाय नमः ।
ॐ भून-भोत्तर-भिन्नाद-स्फुरद्-गिरि-गुहामुखाय नमः ।
ॐ भानु-बिम्ब-फलोत्साहाय नमः ।
ॐ फलायित-विदुन्तुदाय नमः ।
ॐ ऐरावण-ग्रह-व्यग्राय नमः ।
ॐ कुलिश-ग्रसनोन्मुखाय नमः ।
ॐ सुरासुर-युधाभेद्याय नमः । १० ।

ॐ चैत्य-भेदिने नमः ।
ॐ परोदयाय नमः ।
ॐ हनूमते नमः ।
ॐ अति-विख्याताय नमः ।
ॐ प्रख्यात-बल-पोरुषाय नमः ।
ॐ शिखावते नमः ।
ॐ रत्न-मञ्जीराय नमः ।
ॐ स्वर्ण-पट्टोत्तरच्चदाय नमः ।
ॐ विद्युद्-वलय-यज्ञोपवीतिने नमः ।
ॐ द्युमणि-कुण्डलाय नमः । २० ।

ॐ हेम-मोञ्जी-समाबद्धाय नमः ।
ॐ शुद्ध-जाम्बूनद-प्रभाय नमः ।
ॐ कणत्-कौपीन-पटवते नमः ।
ॐ वटु-शिखाग्रण्यै नमः ।
ॐ सिम्ह-सम्हननाकाराय नमः ।
ॐ तरुणार्क-निभाननाय नमः ।
ॐ वशीबन्धी-कृत-मनसे नमः ।
ॐ तप्त-चामीकरेक्षणाय नमः ।
ॐ वज्र-देहाय नमः ।
ॐ वज्र-नखाय नमः । ३० ।

ॐ वज्र-संस्पर्श-वालधिये नमः ।
ॐ अव्याहत-मनोवेगाय नमः ।
ॐ हरिदश्व-रथानुगाय नमः ।
ॐ सारग्रहण-चातुर्याय नमः ।
ॐ शब्द-ब्रह्मैक-पारगाय नमः ।
ॐ पम्पावन-चराय नमः ।
ॐ वाग्मिने नमः ।
ॐ राम-सुग्रीव-सख्य-कृते नमः ।
ॐ स्वामि-मुद्राङ्कित-कराय नमः ।
ॐ क्षितिजान्वेषणोद्यमाय नमः । ४० ।

ॐ स्वयम्प्रभा-समालोकाय नमः ।
ॐ बिल-मार्ग-विनिर्गमाय नमः ।
ॐ अम्बोधि-दर्शनोद्विग्न-मानसाङ्गद-सैनिकाय नमः ।
ॐ प्रायोपविष्ट-प्लवग-प्राणत्राण-परायणाय नमः ।
ॐ अदेव-दानव-गतये नमः ।
ॐ अप्रतिद्वन्द्व-साहसाय नमः ।
ॐ स्ववेग-सम्भव-जञ्झा-मरुद्रोणी-कृतार्णवाय नमः ।
ॐ सागर-स्मृत-वृत्तान्त-मैनाक-कृत-सौहृदाय नमः ।
ॐ अणोरणीयसे नमः ।
ॐ महतो महीयसे नमः । ५० ।

ॐ सुरसार्थिताय नमः ।
ॐ त्रिंशद्-योजन-पर्यन्त-छायच्छाया-ग्रहान्तकाय नमः ।
ॐ लङ्काहकार-शमनाय नमः ।
ॐ शङ्कातङ्क-विवर्जिताय नमः ।
ॐ हस्तामलकवद्-दृष्ट-राक्षसान्तः-पुराखिलाय नमः ।
ॐ चिन्ता-दुरन्त-वैदेही-संवादाय नमः ।
ॐ सफल-श्रमाय नमः ।
ॐ मैथिली-दत्त-माणिक्याय नमः ।
ॐ छिन्नाशोक-वन-द्रुमाय नमः ।
ॐ बलैकदेश-क्षपणाय नमः । ६० ।

ॐ कुमाराक्ष-निषूदनाय नमः ।
ॐ घोषित-स्वामि-विजयाय नमः ।
ॐ तोरणारोहणोत्सुकाय नमः ।
ॐ रण-रङ्ग-समुत्साहाय नमः ।
ॐ रघु-वंश-जयध्वजाय नमः ।
ॐ इन्द्रजिद्-युद्ध-निर्भिण्णाय नमः ।
ॐ ब्रह्मास्त्र-परिरम्भणाय नमः ।
ॐ प्रभाषित-दश-ग्रीवाय नमः ।
ॐ भस्मसात्-कृत-पट्टनाय नमः ।
ॐ वार्धि-संशान्त-वालार्चिषे नमः । ७० ।

ॐ कृत-कृत्याय नमः ।
ॐ उत्तमोत्तमाय नमः ।
ॐ कल्लोलास्फाल-वेलान्त-पारावार-परिभ्रमाय नमः ।
ॐ स्वागमा-काङ्क्षिकीचोद्याय नमः ।
ॐ सुहृत्-तारेन्दु-मण्डलाय नमः ।
ॐ मधु-कानन-सर्वस्व-सन्तर्पित-बलीमुखाय नमः ।
ॐ दृष्टा सितेति वचनाय नमः ।
ॐ कोसलेन्द्राभिनन्दिताय नमः ।
ॐ स्कन्दस्थ-कोदण्ड-धराय नमः ।
ॐ कल्पान्त-घन-निस्वनाय नमः । ८० ।

ॐ सिन्धु-बन्धन-सन्नाहाय नमः ।
ॐ सुवेलारोह-सम्भ्रमाय नमः ।
ॐ अक्षोभ्य-बल-संरुद्ध-लङ्का-प्राकार-गोपुराय नमः ।
ॐ युध्यद्-वानर-दैतेय-जयापजय-साधनाय नमः ।
ॐ राम-रावण-शस्त्रास्त्र-ज्वालाज्वाल-निरीक्षणाय नमः ।
ॐ मुष्टि-निर्भिण्ण-दैतेन्द्र-मुहुस्तुत-नभश्चराय नमः ।
ॐ जाम्बवन्-नुति-संहृष्ट-समाक्रान्त-नभ-स्थलाय नमः ।
ॐ गन्धर्व-गर्व-विध्वंसिने नमः ।
ॐ वश्य-दिव्यौषधी-नगाय नमः ।
ॐ सौमित्रि-मूर्चा-रजनि-प्रत्यूषस्-तुष्ट-वासराय नमः । ९० ।

ॐ रक्षस्-सेनाब्दि-मथनाय नमः ।
ॐ जय-श्री-दान-कौशलाय नमः ।
ॐ सैन्य-सन्त्रास-विक्रमाय नमः ।
ॐ हर्ष-विस्मित-भूपुत्री-जय-वृत्तान्त-सूचकाय नमः ।
ॐ राघवी-राघवारूढ-पुष्पकारोह-कौतुकाय नमः ।
ॐ प्रिय-वाक्-तोषित-गुहाय नमः ।
ॐ भरतानन्द-सौहृदाय नमः ।
ॐ श्री सीताराम-पट्टाभिषेक-सम्भार-सम्भ्रमाय नमः ।
ॐ काकुत्स्थ-दयिता-दत्त-मुक्ताहार-विराजिताय नमः ।
ॐ अमोघ-मन्त्र-यन्त्रौघ-स्फुट-निर्धूत-कल्मषाय नमः । १०० ।

ॐ भजत्-किम्पुरुष-द्वीपाय नमः ।
ॐ भविष्यत्-पद्म-सम्भवाय नमः ।
ॐ आपदुत्तार-चरणाय नमः ।
ॐ फाल्गुन-सखिने नमः ।
ॐ श्री राम-चरण-सेवा-धुरन्धराय नमः ।
ॐ शीघ्राभीष्ट-फल-प्रदाय नमः ।
ॐ वरद-वीर-हनूमते नमः ।
ॐ श्री आञ्जनेय-स्वामिने नमः । १०८ ।

इति हनुमदष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Sri Anjaneya 8:

108 Names of Sri Hanuman 8 | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Hanuman 8 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top