Templesinindiainfo

Best Spiritual Website

Aryashatakam by Shri Appayya Dikshitar Lyrics in English

Shri Appayya Dikshit’s Arya Ashatakam Lyrics in English:

॥ aryasatakam sri madappayyadiksitaviracitam ॥
dayaya yadiyaya vannavarasarucira sudhadhikodeti ।
saranagatacintitadam tam sivacintamanim vande ॥ 1 ॥

sirasi sitamsukalaḍhyam karunapiyūsapūritam nayane ।
smitadugdhamugdhavadanam lalanakalitam mahah kalaye ॥ 2 ॥

ante cintayate yattattametiti ca tvaya gaditam ।
siva tava caranadvandvadhyanannirdvandvata citram ॥ 3 ॥

drutamuddhara hara samhara samhara bhavavairinam tvatitvaraya।
bhava bhavato’pi bhavo’yam ripuretanninditam jagati ॥ 4 ॥

cetasi cintaya vamam va mam va na dvidha sthitasyaham ।
iti yadi vadasi dayabdhe vamardhe sa tavapyasti ॥ 5 ॥

mitrakalatrasutadin dhyayasyanisam na mam ksanam jatu।
yadi kupyasi mayi dine tulayami tvam katham saha taih ॥ 6 ॥

matkrtaduskrtasantirvisavahnijaladiyatanaya ।
yadi niscayastavayam presaya garalagnigangaughan ॥ 7 ॥

bhogam vihaya yogam sadhaya dasye tavapi parabhagam ।
mama kim na vavakasastvadbhūsabhoginam madhye ॥ 8 ॥

lalanalolavilokanajitamityavamanyase katham mam tvam।
tvayi jayardhasarire siva siva na”lokananubhavah ॥ 9 ॥

smaranadanupadamidrgvismrtisilo na vallabho’si mama।
utpadyasam bhankturlagna vrttistavaiveyam ॥ 10 ॥

putrah pitrvatputri matrvadittham mamatra ko dosah ।
ahamapi bhogasaktah prakrtirjata visadavati ॥ 11 ॥

vapurardham vamardham sirasi sasi so’pi bhūsanam te’rdham ।
mamapi tavardhabhaktam siva siva dehe na dharayasi ॥ 12 ॥

stanapam sisum tvadiyam palaya samba drutam na pasi yadi ।
jagatah piteti gitam yatam nameti janihi ॥ 13 ॥

matari hitva balam karyakuladhih pita bahiryati ।
siva bata saknosi katham svanganmanmataram moktum ॥ 14 ॥

gunahinatam tanūje mayi drstva kim parityajasyevam ।
ucitam guninastvetannirgunarūpasya te’nucitam ॥ 15 ॥

kamakrodhakatabhyam madajaladharam nirankuse sravati ।
matkrtaduskrtakarini prakata pañcasyata te’stu ॥ 16 ॥

tvaddhinam mam dinam drstva visayatiragasambaddham ।
dhavatyakirtiresa nathah sakto’pyudasinah ॥ 17 ॥

aribhirjitairasaktairvijñapyam sevakaih prabhornitih ।
visayairjito’smi sambho tava yacchlaghyam tadaracaya ॥ 18 ॥

samraksyate svadasairyadyadvastu prabhorabhistataram ।
dasastavestakamah kantam kanakam katham tyajeyamaham ॥ 19 ॥

papi papam sukrti sukrtam bhunkte mamatra kim nu gatam।
ityaudasyamayuktam bhrtyakirtih prabhoreva ॥ 20 ॥

vikale’tidinacitte visayasamatradharini nitantam ।
mayi rosatah kiyat te vada vada sambho yaso bhavi ॥ 21 ॥

svagrhe bhuvanatritaye yogakseme mukhani catvari ।
matprativacanam hi vina pañcamavadanasya kutra gatih ॥ 22 ॥

tava ko’ham tvam mama kah pañcasvevam vicarayasveti ।
brūse dinadayabdhe pañcamukhatvam tvayi vyaktam ॥ 23 ॥

yacasvanyam dhaninam bhavita tava ko digambarallabhah ।
mam ma pratarayaivam khyatah srikanthanamasi ॥ 24 ॥

vasanasanapradatari mayi jivati kim samakulastvamiti ।
dohaya mocyamano vatsah kim na tvaramayate ॥ 25 ॥

patakarasiritidam tvayabhidhanam srutam na tad drstam।
taddarsanakutukam yadi mam drastum kim vilambase deva ॥ 26 ॥

patakarasirasi tvam pasyamyata eva nahamiti vadasi ।
patakarūpajñane siva tava sarvajñatabhangah ॥ 27 ॥

papam papamitidam karosi siva kim mudha budhan bhrantan ।
tatsatyam cenna katham tvayanubhūtam na drstam va ॥ 28 ॥

pape lokanubhavah sa eva manam mamapyananubhūte ।
na hi parakiyanubhavah jñatum sakyah parenapi ॥ 29 ॥

lokabhinnah so’ham vaktum vakyam hyupakramastava cet।
siddha manoratha me tvattah kasyapi lokasya ॥ 30 ॥

ativalganam mamaitanmūḍhatvam yadyapi prabhoh puratah ।
dinah karomi kim va madvisaye ko nivedayati ॥ 31 ॥

laghurasi kim tvayi dayaya ma ma mamsthah siveti sahasa tvam।
bharo bhuvo’smi dhrtva svakare tulayasu mam sambho ॥ 32 ॥

sasye trne ca vrstim tulyam devah sadaiva vidadhati ।
devo mahan bata tvam gurulaghuvartam katham kuruse ॥ 33 ॥

distoddistam dasyamyanyannestam yadi sphutam vakyam ।
datta katham tvayasavajaramarata mrkanḍujaneh ॥ 34 ॥

nadattam prapnotityetadvakyam prataranamatram ।
upamanyuna kada va kasmai dugdhodadhirdattah ॥ 35 ॥

prabalataronmadaḍhyam tvamapyaganayya dhavamanam ca ।
macceto’pasmaram niyamaya sambho padabhyam te ॥ 36 ॥

asapisacika mam bhramayati parito dasasvapi disasu ।
sviye pisacavarge sevayai kim na yojayasi ॥ 37 ॥

yaksadhinam raksam tryaksa nidhinam kuto nu va kuruse।
saksanmanusyadharma’pyahaha katham nu vismrtirmama te ॥ 38 ॥

dhanade sakhitvametat tava yat tatrasti vismayah ka iva ।
mayi nirdhane tadastam trijagati citram kiyadbhavi ॥ 39 ॥

sakhitarūpanidhanam vittanidhanam dvidha dhanam tava yat ।
naikakare nrpanitistatranyatarannidhehi mayi ॥ 40 ॥

palaya va mam ma va mattanubhūta tu pañcabhūtatatih ।
posyavasyam bhavata bhavita no cenna bhūtapatih ॥ 41 ॥

atikomalam manaste munibhirgitam kuto’dhuna kathinam ।
manye visasanartham kathinam cetastvaya vihitam ॥ 42 ॥

mam drastumastamūrte karuna te’dyapi kim na vollasati ।
bhiksaprasangato va kiyatam no yasi sadanani ॥ 43 ॥

vittadhipah sakha te bharya dehe tavannapūrnakhya ।
ūrikrtam na dūrikuruse bhiksatanamapisa ॥ 44 ॥

nangikrto maya tvam tata eva na darsanam mama tavasti ।
iti nottaram pradeyam siva siva visvesanamasi ॥ 45 ॥

yadi dehageharūpam dadasi desadhikarakaryam mama ।
rasanakhyalekhapatre sudrḍham kuru namamudram te ॥ 46 ॥

rasanoktam kuru sarvam siva tava namadhimudritastiyam ।
ganayasi mudram na hi cet prabhutocchinna tavaiva syat ॥ 47 ॥

atyatinam karalam bhiksayuktam kapalasūlakaram ।
maddaridryam bhairavarūpam kuru cardhacandrayutam ॥ 48 ॥

daridryacanḍarasmau pratapati kedaravacca mayi suske ।
jaladharatayam satyam tvayi siva nadyapi samupaisi ॥ 49 ॥

daridryakhyamanobhūh klibam ceto’pi mohayatyanisam ।
enam linam kartum dhanyah ko’nyastvadanyo’sti ॥ 50 ॥

bhalanalaksiyuktastrijagati nanyo madanya iti।
garvam ma vaha yavaddaridryagnih kapale me ॥ 51 ॥

cetah kuru ma kalaham tava vaiklavye’pi sambhuna prabhuna।
na vadati yadyapi bharta tavopakarta sa evasti ॥ 52 ॥

ayi citta vittalese sahajapremna kiyannu lubdhamasi ।
na tathapi tadviyogah kevalamaste sivenapi ॥ 53 ॥

cetah kira viharam parihara paritah svayam prayatnena।
attum kalabiḍalo dhavati sivapañjaram pravisa ॥ 54 ॥

cetah sadagate tvam pratyasavatyayanugatamūrtih।
ma vaha visayaranye lino bhava saccidakase ॥ 55 ॥

cetah srnu madvacanam ma kuru racanam manorathanam tvam ।
saranam prayahi sarvam sarvam sakrdeva so’rpayita ॥ 56 ॥

bhratah srnu macceto ma naya kalam tvitastato bhramanat ।
kalaksepeccha cedavalambaya kalakalam tvam ॥ 57 ॥

ayi cetovihaga tvam visayaranye bhramannasi srantah ।
visramakamana cecchivakalparuhe ciram tistha ॥ 58 ॥

cetomadhukara dūram dūram kamalasaya kuto yasi ।
dhyanadanupadametacchivapadakamalam tavayati ॥ 59 ॥

cetascakora tapam bhūpam samsevya kim vrtha yasi ।
yadi candrikabhilaso nikasa bhava candracūḍasya ॥ 60 ॥

cetahkuranga gite raktam cetastavastvanavagite ।
bhagavadgitagite nagajakalite tadaracaya ॥ 61 ॥

rasane nindavyasane paisunye va na vagmitam yahi ।
tripurarinamamalam jitakalam silayasu tvam ॥ 62 ॥

rasane rasan samastan rasayitva tadvivecane kusala ।
asi tadvadasu pasyeh sivanamnah ko raso’yamiti ॥ 63 ॥

sivanamasallatam tvam rasanapallava kadapi na vihatum ।
yadi vañchase tada ma komalatam sarvatha jahihi ॥ 64 ॥

halahalasya tapah sasina gangambuna na yadi yati ।
siva ma grhana bhujagan madrasanapallave svapihi ॥ 65 ॥

locana ko’bhūllabhah sarvaneva dvilocanan viksya ।
drstastrilocanascet saphalam janmaiva te bhavi ॥ 66 ॥

nalokate yadi tvam mannetram krsnamastu mukhamasya ।
svam tryaksa daksatam me darsaya nayanavalokasya ॥ 67 ॥

tvam locanandhakare drastum vastvandhakarabhinnam kim ।
vacchasyanena sange’ddrsyamapidam tvaya drsyam ॥ 68 ॥

sravana sakhe srnu me tvam yadyapi jato bahusruto’sti bhavan ।
sabdatitam srotum sivamantrat ko’paro mantrah ॥ 69 ॥

ghrana pranasakho me bhavasi bhavan parthivo’sti kimu vanyat ।
sivapadakamalamode modam gantasi yadi sighram ॥ 70 ॥

ramasparsasukhe te nitaram bho vigrahagraho’sti yadi ।
alingayardharamam rama’bhinnah svayam bhavasi ॥ 71 ॥

vigraha vigrahameva tvam kuru devena na’muna sakhyam ।
rucirapyasmin sambhau janayatyarucim svadehe’pi ॥ 72 ॥

sammilayasu ramam tvadvamanganmaya samam sambho ।
jatam mamapi yasmad duhkhenardham sariramidam ॥ 73 ॥

aparadhakarinam mam matva sambho yadi tyajasyevam ।
vyadhah sirasi padam te datva na jagama kim muktim ॥ 74 ॥

parthah kalaham dhanusa taḍanamapi mūrdhni te na kim krtavan ।
tatrapi te prasannam cetah sanne mayi kuto na ॥ 75 ॥

tvayi tuste ruste va siva ka cinta svaduhkhabhange me ।
usnam vanusnam va samayati salilam sadaivagnim ॥ 76 ॥

dosakare dvijihve ratimatisayitam karosi yadi sambho।
ahamasmi tatha vitatha kuruse mam drkpathatitam ॥ 77 ॥

ceto madiyametatsevacaurye yadi prasaktam te ।
danḍaya nitaram sambho sarvasvam lunthayaitasya ॥ 78 ॥

sadanam pratyagamanam kusalaprasnoktirastu dūratare ।
alokane’pi sambho yadi sandehah katham jive ॥ 79 ॥

avahitah svabhaktaistvarayaivayasi sarvapasane ।
cittopale madiye he siva vastum kuto’syalasah ॥ 80 ॥

vrsabhe pasau daya te kiyati sambho pasupriyo’si yadi ।
visayavisasanato’ham pasurevasmiti mam pahi ॥ 81 ॥

tvayi drstvaudasinyam tatspardhato vivardhate dainyam ।
mayi tajjetum tvaraya presaya nikate’sti yat sainyam ॥ 82 ॥

paripalayamyaham tvam nikatena maya kimasti te karyam ।
maivam dūre ramane subhrta’pi na modate sadhvi ॥ 83 ॥

katikativaram jananam tava no jatam na matsmrtih kvapi ।
iti kupito’si yadi tvatpadayornidadhami mūrdhanam ॥ 84 ॥

siva sankara smarare kiñcitprastavyamasti tatkathaya ।
vañcanameva karisyasi kim va kalantare pritim ॥ 85 ॥

yo yanna vetti duhkham karma sa tasminniyojayatu sambho ।
bhiksaduhkham janamstatra katham mam niyojayasi ॥ 86 ॥

kakūktirmukhadainyam siva me baspastathasrusampatah ।
tvayyekasmin puruse sarvamidam nisphalam bhavati ॥ 87 ॥

siva dehi me svabhaktim trsna svayameva yasyati tato me ।
patimanyatra visaktam drstva kanta na kim tyajati ॥ 88 ॥

gunahino’pi sivaham tvatkaramukto’pi tat padam yasye ।
bhrasto’pi bhūpahastadgunato’pi saro yatha laksyam ॥ 89 ॥

bhaktajanesvanuraktam dharanidharakanyaya parisvaktam ।
prakhyatanamadheyam jayatitaram bhagadheyam me ॥ 90 ॥

phanikunḍalam vahanti sravane tatankamapyaparabhage ।
sitasonakantiyukta kacinmadvasana jayati ॥ 91 ॥

alingito’pi savye sampatatya sivah prakrtito’yam ।
karunambupūrnagarbhah kasciddharadharo jayati ॥ 92 ॥

jatilam sirahpradese nitile kutilam gale tatha nilam ।
hrdayikrtadribalam vilasati kalam jayat tejah ॥ 93 ॥

dhanurekatra pinakam sasaram bibhrat tatha’paratra’pi ।
saramaiksavam ca capam kiñcit tat prema me jayati ॥ 94 ॥

vañchitavitaranasilam vicitralilam niralavalam ca ।
lalanalataikatanam kalaye sivakalpabhūmiruham ॥ 95 ॥

parihrtadurjana timiram nagajanandaikasindhuvrddhikaram ।
nanditabhaktacakoram vande candrodayam kañcit ॥ 96 ॥

nikhilanigamaigadugdham danavidagdham sukadimunidugdham ।
vapusa sadaiva mugdham kalaye sivakamadhenumaham ॥ 97 ॥

nityaprabhabhiramam vidalitakamam sadardhadhrtabhamam ।
hrdi komalam nikamam srisivacintamanim vande ॥ 98 ॥

nirvyadhi me sariram niradhi cetah sada samadhiparam ।
kuru sarva sarvada tvam nanyam kamam vrne kañcit ॥ 99 ॥

aryapateh padabje nihitam satapadyapatramayapuspam ।
aryasatam sukrtinam hrdayamodam sada vahatu ॥ 100 ॥

॥ iti bharadvajakulatilakasrimadappayyadiksita-
viracitasaivaryasatakam sampūrnam ॥

Aryashatakam by Shri Appayya Dikshitar Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top