Templesinindiainfo

Best Spiritual Website

Ashtavakra Gita Lyrics in English

Ashtavakra Geetaa in English:

॥ asht’aavakrageetaa ॥
॥ shree ॥

atha shreemadasht’aavakrageetaa praarabhyate ॥

1

janaka uvaacha ॥

katham jnyaanamavaapnoti katham muktirbhavishyati ।
vairaagyam cha katham praaptametad broohi mama prabho ॥ 1-1 ॥

asht’aavakra uvaacha ॥

muktimichchhasi chettaata vishayaan vishavattyaja ।
kshamaarjavadayaatoshasatyam peeyooshavad bhaja ॥ 1-2 ॥

na pri’thvee na jalam naagnirna vaayurdyaurna vaa bhavaan ।
eshaam saakshinamaatmaanam chidroopam viddhi muktaye ॥ 1-3 ॥

yadi deham pri’thak kri’tya chiti vishraamya tisht’hasi ।
adhunaiva sukhee shaanto bandhamukto bhavishyasi ॥ 1-4 ॥

na tvam vipraadiko varno naashramee naakshagocharah’ ।
asango’si niraakaaro vishvasaakshee sukhee bhava ॥ 1-5 ॥

dharmaadharmau sukham duh’kham maanasaani na te vibho ।
na kartaasi na bhoktaasi mukta evaasi sarvadaa ॥ 1-6 ॥

eko drasht’aasi sarvasya muktapraayo’si sarvadaa ।
ayameva hi te bandho drasht’aaram pashyaseetaram ॥ 1-7 ॥

aham kartetyahammaanamahaakri’shnaahidamshitah’ ।
naaham karteti vishvaasaamri’tam peetvaa sukhee bhava ॥ 1-8 ॥

eko vishuddhabodho’hamiti nishchayavahninaa ।
prajvaalyaajnyaanagahanam veetashokah’ sukhee bhava ॥ 1-9 ॥

yatra vishvamidam bhaati kalpitam rajjusarpavat ।
aanandaparamaanandah’ sa bodhastvam sukham bhava ॥ 1-10 ॥

muktaabhimaanee mukto hi baddho baddhaabhimaanyapi ।
kimvadanteeha satyeyam yaa matih’ saa gatirbhavet ॥ 1-11 ॥

aatmaa saakshee vibhuh’ poorna eko muktashchidakriyah’ ।
asango nih’spri’hah’ shaanto bhramaatsamsaaravaaniva ॥ 1-12 ॥

koot’astham bodhamadvaitamaatmaanam paribhaavaya ।
aabhaaso’ham bhramam muktvaa bhaavam baahyamathaantaram ॥ 1-13 ॥

dehaabhimaanapaashena chiram baddho’si putraka ।
bodho’ham jnyaanakhad’gena tannikri’tya sukhee bhava ॥ 1-14 ॥

nih’sango nishkriyo’si tvam svaprakaasho niranjanah’ ।
ayameva hi te bandhah’ samaadhimanutisht’hati ॥ 1-15 ॥

tvayaa vyaaptamidam vishvam tvayi protam yathaarthatah’ ।
shuddhabuddhasvaroopastvam maa gamah’ kshudrachittataam ॥ 1-16 ॥

nirapeksho nirvikaaro nirbharah’ sheetalaashayah’ ।
agaadhabuddhirakshubdho bhava chinmaatravaasanah’ ॥ 1-17 ॥

saakaaramanri’tam viddhi niraakaaram tu nishchalam ।
etattattvopadeshena na punarbhavasambhavah’ ॥ 1-18 ॥

yathaivaadarshamadhyasthe roope’ntah’ paritastu sah’ ।
tathaivaa’smin shareere’ntah’ paritah’ parameshvarah’ ॥ 1-19 ॥

ekam sarvagatam vyoma bahirantaryathaa ghat’e ।
nityam nirantaram brahma sarvabhootagane tathaa ॥ 1-20 ॥

2

janaka uvaacha ॥

aho niranjanah’ shaanto bodho’ham prakri’teh’ parah’ ।
etaavantamaham kaalam mohenaiva vid’ambitah’ ॥ 2-1 ॥

yathaa prakaashayaamyeko dehamenam tathaa jagat ।
ato mama jagatsarvamathavaa na cha kinchana ॥ 2-2 ॥

sa shareeramaho vishvam parityajya mayaadhunaa ।
kutashchit kaushalaad eva paramaatmaa vilokyate ॥ 2-3 ॥

yathaa na toyato bhinnaastarangaah’ phenabudbudaah’ ।
aatmano na tathaa bhinnam vishvamaatmavinirgatam ॥ 2-4 ॥

tantumaatro bhaved eva pat’o yadvad vichaaritah’ ।
aatmatanmaatramevedam tadvad vishvam vichaaritam ॥ 2-5 ॥

yathaivekshurase klri’ptaa tena vyaaptaiva sharkaraa ।
tathaa vishvam mayi klri’ptam mayaa vyaaptam nirantaram ॥ 2-6 ॥

aatmajnyaanaajjagad bhaati aatmajnyaanaanna bhaasate ।
rajjvajnyaanaadahirbhaati tajjnyaanaad bhaasate na hi ॥ 2-7 ॥

prakaasho me nijam roopam naatirikto’smyaham tatah’ ।
yadaa prakaashate vishvam tadaaham bhaasa eva hi ॥ 2-8 ॥

aho vikalpitam vishvamajnyaanaanmayi bhaasate ।
roopyam shuktau phanee rajjau vaari sooryakare yathaa ॥ 2-9 ॥

matto vinirgatam vishvam mayyeva layameshyati ।
mri’di kumbho jale veechih’ kanake kat’akam yathaa ॥ 2-10 ॥

aho aham namo mahyam vinaasho yasya naasti me ।
brahmaadistambaparyantam jagannaasho’pi tisht’hatah’ ॥ 2-11 ॥

aho aham namo mahyameko’ham dehavaanapi ।
kvachinna gantaa naagantaa vyaapya vishvamavasthitah’ ॥ 2-12 ॥

aho aham namo mahyam daksho naasteeha matsamah’ ।
asamspri’shya shareerena yena vishvam chiram dhri’tam ॥ 2-13 ॥

aho aham namo mahyam yasya me naasti kinchana ।
athavaa yasya me sarvam yad vaangmanasagocharam ॥ 2-14 ॥

nyaanam jnyeyam tathaa jnyaataa tritayam naasti vaastavam ।
ajnyaanaad bhaati yatredam so’hamasmi niranjanah’ ॥ 2-15 ॥

dvaitamoolamaho duh’kham naanyattasyaa’sti bheshajam ।
dri’shyametan mri’shaa sarvameko’ham chidrasomalah’ ॥ 2-16 ॥

bodhamaatro’hamajnyaanaad upaadhih’ kalpito mayaa ।
evam vimri’shato nityam nirvikalpe sthitirmama ॥ 2-17 ॥

na me bandho’sti moksho vaa bhraantih’ shaanto niraashrayaa ।
aho mayi sthitam vishvam vastuto na mayi sthitam ॥ 2-18 ॥

sashareeramidam vishvam na kinchiditi nishchitam ।
shuddhachinmaatra aatmaa cha tatkasmin kalpanaadhunaa ॥ 2-19 ॥

shareeram svarganarakau bandhamokshau bhayam tathaa ।
kalpanaamaatramevaitat kim me kaaryam chidaatmanah’ ॥ 2-20 ॥

aho janasamoohe’pi na dvaitam pashyato mama ।
aranyamiva samvri’ttam kva ratim karavaanyaham ॥ 2-21 ॥

naaham deho na me deho jeevo naahamaham hi chit ।
ayameva hi me bandha aaseedyaa jeevite spri’haa ॥ 2-22 ॥

aho bhuvanakallolairvichitrairdraak samutthitam ।
mayyanantamahaambhodhau chittavaate samudyate ॥ 2-23 ॥

mayyanantamahaambhodhau chittavaate prashaamyati ।
abhaagyaajjeevavanijo jagatpoto vinashvarah’ ॥ 2-24 ॥

mayyanantamahaambhodhaavaashcharyam jeevaveechayah’ ।
udyanti ghnanti khelanti pravishanti svabhaavatah’ ॥ 2-25 ॥

3

asht’aavakra uvaacha ॥

avinaashinamaatmaanamekam vijnyaaya tattvatah’ ।
tavaatmajnyaanasya dheerasya kathamarthaarjane ratih’ ॥ 3-1 ॥

aatmaajnyaanaadaho preetirvishayabhramagochare ।
shukterajnyaanato lobho yathaa rajatavibhrame ॥ 3-2 ॥

vishvam sphurati yatredam tarangaa iva saagare ।
so’hamasmeeti vijnyaaya kim deena iva dhaavasi ॥ 3-3 ॥

shrutvaapi shuddhachaitanya aatmaanamatisundaram ।
upasthe’tyantasamsakto maalinyamadhigachchhati ॥ 3-4 ॥

sarvabhooteshu chaatmaanam sarvabhootaani chaatmani ।
munerjaanata aashcharyam mamatvamanuvartate ॥ 3-5 ॥

aasthitah’ paramaadvaitam mokshaarthe’pi vyavasthitah’ ।
aashcharyam kaamavashago vikalah’ kelishikshayaa ॥ 3-6 ॥

udbhootam jnyaanadurmitramavadhaaryaatidurbalah’ ।
aashcharyam kaamamaakaankshet kaalamantamanushritah’ ॥ 3-7 ॥

ihaamutra viraktasya nityaanityavivekinah’ ।
aashcharyam mokshakaamasya mokshaad eva vibheeshikaa ॥ 3-8 ॥

dheerastu bhojyamaano’pi peed’yamaano’pi sarvadaa ।
aatmaanam kevalam pashyan na tushyati na kupyati ॥ 3-9 ॥

chesht’amaanam shareeram svam pashyatyanyashareeravat ।
samstave chaapi nindaayaam katham kshubhyet mahaashayah’ ॥ 3-10 ॥

maayaamaatramidam vishvam pashyan vigatakautukah’ ।
api sannihite mri’tyau katham trasyati dheeradheeh’ ॥ 3-11 ॥

nih’spri’ham maanasam yasya nairaashye’pi mahaatmanah’ ।
tasyaatmajnyaanatri’ptasya tulanaa kena jaayate ॥ 3-12 ॥

svabhaavaad eva jaanaano dri’shyametanna kinchana ।
idam graahyamidam tyaajyam sa kim pashyati dheeradheeh’ ॥ 3-13 ॥

antastyaktakashaayasya nirdvandvasya niraashishah’ ।
yadri’chchhayaagato bhogo na duh’khaaya na tusht’aye ॥ 3-14 ॥

4

janaka uvaacha ॥

hantaatmajnyaanasya dheerasya khelato bhogaleelayaa ।
na hi samsaaravaaheekairmood’haih’ saha samaanataa ॥ 4-1 ॥

yat padam prepsavo deenaah’ shakraadyaah’ sarvadevataah’ ।
aho tatra sthito yogee na harshamupagachchhati ॥ 4-2 ॥

tajjnyasya punyapaapaabhyaam sparsho hyantarna jaayate ।
na hyaakaashasya dhoomena dri’shyamaanaapi sangatih’ ॥ 4-3 ॥

aatmaivedam jagatsarvam jnyaatam yena mahaatmanaa ।
yadri’chchhayaa vartamaanam tam nisheddhum kshameta kah’ ॥ 4-4 ॥

aabrahmastambaparyante bhootagraame chaturvidhe ।
vijnyasyaiva hi saamarthyamichchhaanichchhaavivarjane ॥ 4-5 ॥

aatmaanamadvayam kashchijjaanaati jagadeeshvaram ।
yad vetti tatsa kurute na bhayam tasya kutrachit ॥ 4-6 ॥

5

asht’aavakra uvaacha ॥

na te sango’sti kenaapi kim shuddhastyaktumichchhasi ।
sanghaatavilayam kurvannevameva layam vraja ॥ 5-1 ॥

udeti bhavato vishvam vaaridheriva budbudah’ ।
iti jnyaatvaikamaatmaanamevameva layam vraja ॥ 5-2 ॥

pratyakshamapyavastutvaad vishvam naastyamale tvayi ।
rajjusarpa iva vyaktamevameva layam vraja ॥ 5-3 ॥

samaduh’khasukhah’ poorna aashaanairaashyayoh’ samah’ ।
samajeevitamri’tyuh’ sannevameva layam vraja ॥ 5-4 ॥

6

janaka uvaacha ॥

aakaashavadananto’ham ghat’avat praakri’tam jagat ।
iti jnyaanam tathaitasya na tyaago na graho layah’ ॥ 6-1 ॥

mahodadhirivaaham sa prapancho veechisa’nnibhah’ ।
iti jnyaanam tathaitasya na tyaago na graho layah’ ॥ 6-2 ॥

aham sa shuktisankaasho roopyavad vishvakalpanaa ।
iti jnyaanam tathaitasya na tyaago na graho layah’ ॥ 6-3 ॥

aham vaa sarvabhooteshu sarvabhootaanyatho mayi ।
iti jnyaanam tathaitasya na tyaago na graho layah’ ॥ 6-4 ॥

7

janaka uvaacha ॥

mayyanantamahaambhodhau vishvapota itastatah’ ।
bhramati svaantavaatena na mamaastyasahishnutaa ॥ 7-1 ॥

mayyanantamahaambhodhau jagadveechih’ svabhaavatah’ ।
udetu vaastamaayaatu na me vri’ddhirna cha kshatih’ ॥ 7-2 ॥

mayyanantamahaambhodhau vishvam naama vikalpanaa ।
atishaanto niraakaara etadevaahamaasthitah’ ॥ 7-3 ॥

naatmaa bhaaveshu no bhaavastatraanante niranjane ।
ityasakto’spri’hah’ shaanta etadevaahamaastitah’ ॥ 7-4 ॥

aho chinmaatramevaahamindrajaalopamam jagat ।
iti mama katham kutra heyopaadeyakalpanaa ॥ 7-5 ॥

8

asht’aavakra uvaacha ॥

tadaa bandho yadaa chittam kinchid vaanchhati shochati ।
kinchin munchati gri’nhaati kinchid dri’shyati kupyati ॥ 8-1 ॥

tadaa muktiryadaa chittam na vaanchhati na shochati ।
na munchati na gri’nhaati na hri’shyati na kupyati ॥ 8-2 ॥

tadaa bandho yadaa chittam saktam kaashvapi dri’sht’ishu ।
tadaa moksho yadaa chittamasaktam sarvadri’sht’ishu ॥ 8-3 ॥

yadaa naaham tadaa moksho yadaaham bandhanam tadaa ।
matveti helayaa kinchinmaa gri’haana vimuncha maa ॥ 8-4 ॥

9

asht’aavakra uvaacha ॥

kri’taakri’te cha dvandvaani kadaa shaantaani kasya vaa ।
evam jnyaatveha nirvedaad bhava tyaagaparo’vratee ॥ 9-1 ॥

kasyaapi taata dhanyasya lokachesht’aavalokanaat ।
yeevitechchhaa bubhukshaa cha bubhutsopashamah’ gataah’ ॥ 9-2 ॥

anityam sarvamevedam taapatritayadooshitam ।
asaaram ninditam heyamiti nishchitya shaamyati ॥ 9-3 ॥

ko’sau kaalo vayah’ kim vaa yatra dvandvaani no nri’naam ।
taanyupekshya yathaapraaptavartee siddhimavaapnuyaat ॥ 9-4 ॥

naanaa matam maharsheenaam saadhoonaam yoginaam tathaa ।
dri’sht’vaa nirvedamaapannah’ ko na shaamyati maanavah’ ॥ 9-5 ॥

kri’tvaa moortiparijnyaanam chaitanyasya na kim guruh’ ।
nirvedasamataayuktyaa yastaarayati samsri’teh’ ॥ 9-6 ॥

pashya bhootavikaaraamstvam bhootamaatraan yathaarthatah’ ।
tatkshanaad bandhanirmuktah’ svaroopastho bhavishyasi ॥ 9-7 ॥

vaasanaa eva samsaara iti sarvaa vimuncha taah’ ।
tattyaago vaasanaatyaagaatsthitiradya yathaa tathaa ॥ 9-8 ॥

10

asht’aavakra uvaacha ॥

vihaaya vairinam kaamamartham chaanarthasankulam ।
dharmamapyetayorhetum sarvatraanaadaram kuru ॥ 10-1 ॥

svapnendrajaalavat pashya dinaani treeni pancha vaa ।
mitrakshetradhanaagaaradaaradaayaadisampadah’ ॥ 10-2 ॥

yatra yatra bhavettri’shnaa samsaaram viddhi tatra vai ।
praud’havairaagyamaashritya veetatri’shnah’ sukhee bhava ॥ 10-3 ॥

tri’shnaamaatraatmako bandhastannaasho moksha uchyate ।
bhavaasamsaktimaatrena praaptitusht’irmuhurmuhuh’ ॥ 10-4 ॥

tvamekashchetanah’ shuddho jad’am vishvamasattathaa ।
avidyaapi na kinchitsaa kaa bubhutsaa tathaapi te ॥ 10-5 ॥

raajyam sutaah’ kalatraani shareeraani sukhaani cha ।
samsaktasyaapi nasht’aani tava janmani janmani ॥ 10-6 ॥

alamarthena kaamena sukri’tenaapi karmanaa ।
ebhyah’ samsaarakaantaare na vishraantamabhoon manah’ ॥ 10-7 ॥

kri’tam na kati janmaani kaayena manasaa giraa ।
duh’khamaayaasadam karma tadadyaapyuparamyataam ॥ 10-8 ॥

11

asht’aavakra uvaacha ॥

bhaavaabhaavavikaarashcha svabhaavaaditi nishchayee ।
nirvikaaro gatakleshah’ sukhenaivopashaamyati ॥ 11-1 ॥

eeshvarah’ sarvanirmaataa nehaanya iti nishchayee ।
antargalitasarvaashah’ shaantah’ kvaapi na sajjate ॥ 11-2 ॥

aapadah’ sampadah’ kaale daivaadeveti nishchayee ।
tri’ptah’ svasthendriyo nityam na vaanchhati na shochati ॥ 11-3 ॥

sukhaduh’khe janmamri’tyoo daivaadeveti nishchayee ।
saadhyaadarshee niraayaasah’ kurvannapi na lipyate ॥ 11-4 ॥

chintayaa jaayate duh’kham naanyatheheti nishchayee ।
tayaa heenah’ sukhee shaantah’ sarvatra galitaspri’hah’ ॥ 11-5 ॥

naaham deho na me deho bodho’hamiti nishchayee ।
kaivalyamiva sampraapto na smaratyakri’tam kri’tam ॥ 11-6 ॥

aabrahmastambaparyantamahameveti nishchayee ।
nirvikalpah’ shuchih’ shaantah’ praaptaapraaptavinirvri’tah’ ॥ 11-7 ॥

naashcharyamidam vishvam na kinchiditi nishchayee ।
nirvaasanah’ sphoortimaatro na kinchidiva shaamyati ॥ 11-8 ॥

12

janaka uvaacha ॥

kaayakri’tyaasahah’ poorvam tato vaagvistaraasahah’ ।
atha chintaasahastasmaad evamevaahamaasthitah’ ॥ 12-1 ॥

preetyabhaavena shabdaaderadri’shyatvena chaatmanah’ ।
vikshepaikaagrahri’daya evamevaahamaasthitah’ ॥ 12-2 ॥

samaadhyaasaadivikshiptau vyavahaarah’ samaadhaye ।
evam vilokya niyamamevamevaahamaasthitah’ ॥ 12-3 ॥ ।
heyopaadeyavirahaad evam harshavishaadayoh’ ।
abhaavaadadya he brahmann evamevaahamaasthitah’ ॥ 12-4 ॥

aashramaanaashramam dhyaanam chittasveekri’tavarjanam ।
vikalpam mama veekshyaitairevamevaahamaasthitah’ ॥ 12-5 ॥

karmaanusht’haanamajnyaanaad yathaivoparamastathaa ।
budhvaa samyagidam tattvamevamevaahamaasthitah’ ॥ 12-6 ॥

achintyam chintyamaano’pi chintaaroopam bhajatyasau ।
tyaktvaa tadbhaavanam tasmaad evamevaahamaasthitah’ ॥ 12-7 ॥

evameva kri’tam yena sa kri’taartho bhavedasau ।
evameva svabhaavo yah’ sa kri’taartho bhavedasau ॥ 12-8 ॥

13

janaka uvaacha ॥

akinchanabhavam svaastham kaupeenatve’pi durlabham ।
tyaagaadaane vihaayaasmaadahamaase yathaasukham ॥ 13-1 ॥

kutraapi khedah’ kaayasya jihvaa kutraapi khedyate ।
manah’ kutraapi tattyaktvaa purushaarthe sthitah’ sukham ॥ 13-2 ॥

kri’tam kimapi naiva syaad iti sanchintya tattvatah’ ।
yadaa yatkartumaayaati tat kri’tvaase yathaasukham ॥ 13-3 ॥

karmanaishkarmyanirbandhabhaavaa dehasthayoginah’ ।
samyogaayogavirahaadahamaase yathaasukham ॥ 13-4 ॥

arthaanarthau na me sthityaa gatyaa na shayanena vaa ।
tisht’han gachchhan svapan tasmaadahamaase yathaasukham ॥ 13-5 ॥

svapato naasti me haanih’ siddhiryatnavato na vaa ।
naashollaasau vihaayaasmadahamaase yathaasukham ॥ 13-6 ॥

sukhaadiroopaa niyamam bhaaveshvaalokya bhoorishah’ ।
shubhaashubhe vihaayaasmaadahamaase yathaasukham ॥ 13-7 ॥

14

janaka uvaacha ॥

prakri’tyaa shoonyachitto yah’ pramaadaad bhaavabhaavanah’ ।
nidrito bodhita iva ksheenasamsmarano hi sah’ ॥ 14-1 ॥

kva dhanaani kva mitraani kva me vishayadasyavah’ ।
kva shaastram kva cha vijnyaanam yadaa me galitaa spri’haa ॥ 14-2 ॥

vijnyaate saakshipurushe paramaatmani cheshvare ।
nairaashye bandhamokshe cha na chintaa muktaye mama ॥ 14-3 ॥

antarvikalpashoonyasya bahih’ svachchhandachaarinah’ ।
bhraantasyeva dashaastaastaastaadri’shaa eva jaanate ॥ 14-4 ॥

15

asht’aavakra uvaacha ॥

yathaatathopadeshena kri’taarthah’ sattvabuddhimaan ।
aajeevamapi jijnyaasuh’ parastatra vimuhyati ॥ 15-1 ॥

moksho vishayavairasyam bandho vaishayiko rasah’ ।
etaavadeva vijnyaanam yathechchhasi tathaa kuru ॥ 15-2 ॥

vaagmipraajnyaamahodyogam janam mookajad’aalasam ।
karoti tattvabodho’yamatastyakto bubhukshabhih’ ॥ 15-3 ॥

na tvam deho na te deho bhoktaa kartaa na vaa bhavaan ।
chidroopo’si sadaa saakshee nirapekshah’ sukham chara ॥ 15-4 ॥

raagadveshau manodharmau na manaste kadaachana ।
nirvikalpo’si bodhaatmaa nirvikaarah’ sukham chara ॥ 15-5 ॥

sarvabhooteshu chaatmaanam sarvabhootaani chaatmani ।
vijnyaaya nirahankaaro nirmamastvam sukhee bhava ॥ 15-6 ॥

vishvam sphurati yatredam tarangaa iva saagare ।
tattvameva na sandehashchinmoorte vijvaro bhava ॥ 15-7 ॥

shraddhasva taata shraddhasva naatra mo’ham kurushva bhoh’ ।
nyaanasvaroopo bhagavaanaatmaa tvam prakri’teh’ parah’ ॥ 15-8 ॥

gunaih’ samvesht’ito dehastisht’hatyaayaati yaati cha ।
aatmaa na gantaa naagantaa kimenamanushochasi ॥ 15-9 ॥

dehastisht’hatu kalpaantam gachchhatvadyaiva vaa punah’ ।
kva vri’ddhih’ kva cha vaa haanistava chinmaatraroopinah’ ॥ 15-10 ॥

tvayyanantamahaambhodhau vishvaveechih’ svabhaavatah’ ।
udetu vaastamaayaatu na te vri’ddhirna vaa kshatih’ ॥ 15-11 ॥

taata chinmaatraroopo’si na te bhinnamidam jagat ।
atah’ kasya katham kutra heyopaadeyakalpanaa ॥ 15-12 ॥

ekasminnavyaye shaante chidaakaashe’male tvayi ।
kuto janma kuto karma kuto’hankaara eva cha ॥ 15-13 ॥

yattvam pashyasi tatraikastvameva pratibhaasase ।
kim pri’thak bhaasate svarnaat kat’akaangadanoopuram ॥ 15-14 ॥

ayam so’hamayam naaham vibhaagamiti santyaja ।
sarvamaatmeti nishchitya nih’sankalpah’ sukhee bhava ॥ 15-15 ॥

tavaivaajnyaanato vishvam tvamekah’ paramaarthatah’ ।
tvatto’nyo naasti samsaaree naasamsaaree cha kashchana ॥ 15-16 ॥

bhraantimaatramidam vishvam na kinchiditi nishchayee ।
nirvaasanah’ sphoortimaatro na kinchidiva shaamyati ॥ 15-17 ॥

eka eva bhavaambhodhaavaaseedasti bhavishyati ।
na te bandho’sti moksho vaa kri’tyakri’tyah’ sukham chara ॥ 15-18 ॥

maa sankalpavikalpaabhyaam chittam kshobhaya chinmaya ।
upashaamya sukham tisht’ha svaatmanyaanandavigrahe ॥ 15-19 ॥

tyajaiva dhyaanam sarvatra maa kinchid hri’di dhaaraya ।
aatmaa tvam mukta evaasi kim vimri’shya karishyasi ॥ 15-20 ॥

16

asht’aavakra uvaacha ॥

aachakshva shri’nu vaa taata naanaashaastraanyanekashah’ ।
tathaapi na tava svaasthyam sarvavismaranaad ri’te ॥ 16-1 ॥

bhogam karma samaadhim vaa kuru vijnya tathaapi te ।
chittam nirastasarvaashamatyartham rochayishyati ॥ 16-2 ॥

aayaasaatsakalo duh’khee nainam jaanaati kashchana ।
anenaivopadeshena dhanyah’ praapnoti nirvri’tim ॥ 16-3 ॥

vyaapaare khidyate yastu nimeshonmeshayorapi ।
tasyaalasya dhureenasya sukham nanyasya kasyachit ॥ 16-4 ॥

idam kri’tamidam neti dvandvairmuktam yadaa manah’ ।
dharmaarthakaamamoksheshu nirapeksham tadaa bhavet ॥ 16-5 ॥

virakto vishayadvesht’aa raagee vishayalolupah’ ।
grahamokshaviheenastu na virakto na raagavaan ॥ 16-6 ॥

heyopaadeyataa taavatsamsaaravit’apaankurah’ ।
spri’haa jeevati yaavad vai nirvichaaradashaaspadam ॥ 16-7 ॥

pravri’ttau jaayate raago nirvri’ttau dvesha eva hi ।
nirdvandvo baalavad dheemaan evameva vyavasthitah’ ॥ 16-8 ॥

haatumichchhati samsaaram raagee duh’khajihaasayaa ।
veetaraago hi nirduh’khastasminnapi na khidyati ॥ 16-9 ॥

yasyaabhimaano mokshe’pi dehe’pi mamataa tathaa ।
na cha jnyaanee na vaa yogee kevalam duh’khabhaagasau ॥ 16-10 ॥

haro yadyupadesht’aa te harih’ kamalajo’pi vaa ।
tathaapi na tava svaathyam sarvavismaranaadri’te ॥ 16-11 ॥

17

asht’aavakra uvaacha ॥

tena jnyaanaphalam praaptam yogaabhyaasaphalam tathaa ।
tri’ptah’ svachchhendriyo nityamekaakee ramate tu yah’ ॥ 17-1 ॥

na kadaachijjagatyasmin tattvajnyo hanta khidyati ।
yata ekena tenedam poornam brahmaand’amand’alam ॥ 17-2 ॥

na jaatu vishayaah’ ke’pi svaaraamam harshayantyamee ।
sallakeepallavapreetamivebham nimbapallavaah’ ॥ 17-3 ॥

yastu bhogeshu bhukteshu na bhavatyadhivaasitah’ ।
abhukteshu niraakaankshee tadri’sho bhavadurlabhah’ ॥ 17-4 ॥

bubhukshuriha samsaare mumukshurapi dri’shyate ।
bhogamokshaniraakaankshee viralo hi mahaashayah’ ॥ 17-5 ॥

dharmaarthakaamamoksheshu jeevite marane tathaa ।
kasyaapyudaarachittasya heyopaadeyataa na hi ॥ 17-6 ॥

vaanchhaa na vishvavilaye na dveshastasya cha sthitau ।
yathaa jeevikayaa tasmaad dhanya aaste yathaa sukham ॥ 17-7 ॥

kri’taartho’nena jnyaanenetyevam galitadheeh’ kri’tee ।
pashyan shri’nvan spri’shan jighrann
ashnannaaste yathaa sukham ॥ 17-8 ॥

shoonyaa dri’sht’irvri’thaa chesht’aa vikalaaneendriyaani cha ।
na spri’haa na viraktirvaa ksheenasamsaarasaagare ॥ 17-9 ॥

na jaagarti na nidraati nonmeelati na meelati ।
aho paradashaa kvaapi vartate muktachetasah’ ॥ 17-10 ॥

sarvatra dri’shyate svasthah’ sarvatra vimalaashayah’ ।
samastavaasanaa mukto muktah’ sarvatra raajate ॥ 17-11 ॥

pashyan shri’nvan spri’shan jighrann ashnan
gri’nhan vadan vrajan ।
eehitaaneehitairmukto mukta eva mahaashayah’ ॥ 17-12 ॥

na nindati na cha stauti na hri’shyati na kupyati ।
na dadaati na gri’nhaati muktah’ sarvatra neerasah’ ॥ 17-13 ॥

saanuraagaam striyam dri’sht’vaa mri’tyum vaa samupasthitam ।
avihvalamanaah’ svastho mukta eva mahaashayah’ ॥ 17-14 ॥

sukhe duh’khe nare naaryaam sampatsu cha vipatsu cha ।
vishesho naiva dheerasya sarvatra samadarshinah’ ॥ 17-15 ॥

na himsaa naiva kaarunyam nauddhatyam na cha deenataa ।
naashcharyam naiva cha kshobhah’ ksheenasamsarane nare ॥ 17-16 ॥

na mukto vishayadvesht’aa na vaa vishayalolupah’ ।
asamsaktamanaa nityam praaptaapraaptamupaashnute ॥ 17-17 ॥

samaadhaanasamaadhaanahitaahitavikalpanaah’ ।
shoonyachitto na jaanaati kaivalyamiva samsthitah’ ॥ 17-18 ॥

nirmamo nirahankaaro na kinchiditi nishchitah’ ।
antargalitasarvaashah’ kurvannapi karoti na ॥ 17-19 ॥

manah’prakaashasammohasvapnajaad’yavivarjitah’ ।
dashaam kaamapi sampraapto bhaved galitamaanasah’ ॥ 17-20 ॥

18

asht’aavakra uvaacha ॥

yasya bodhodaye taavatsvapnavad bhavati bhramah’ ।
tasmai sukhaikaroopaaya namah’ shaantaaya tejase ॥ 18-1 ॥

arjayitvaakhilaan arthaan bhogaanaapnoti pushkalaan ।
na hi sarvaparityaagamantarena sukhee bhavet ॥ 18-2 ॥

kartavyaduh’khamaartand’ajvaalaadagdhaantaraatmanah’ ।
kutah’ prashamapeeyooshadhaaraasaaramri’te sukham ॥ 18-3 ॥

bhavo’yam bhaavanaamaatro na kinchit paramarthatah’ ।
naastyabhaavah’ svabhaavaanaam bhaavaabhaavavibhaavinaam ॥ 18-4 ॥

na dooram na cha sankochaallabdhamevaatmanah’ padam ।
nirvikalpam niraayaasam nirvikaaram niranjanam ॥ 18-5 ॥

vyaamohamaatraviratau svaroopaadaanamaatratah’ ।
veetashokaa viraajante niraavaranadri’sht’ayah’ ॥ 18-6 ॥

samastam kalpanaamaatramaatmaa muktah’ sanaatanah’ ।
iti vijnyaaya dheero hi kimabhyasyati baalavat ॥ 18-7 ॥

aatmaa brahmeti nishchitya bhaavaabhaavau cha kalpitau ।
nishkaamah’ kim vijaanaati kim broote cha karoti kim ॥ 18-8 ॥

ayam so’hamayam naahamiti ksheenaa vikalpanaa ।
sarvamaatmeti nishchitya tooshneembhootasya yoginah’ ॥ 18-9 ॥

na vikshepo na chaikaagryam naatibodho na mood’hataa ।
na sukham na cha vaa duh’khamupashaantasya yoginah’ ॥ 18-10 ॥

svaaraajye bhaikshavri’ttau cha laabhaalaabhe jane vane ।
nirvikalpasvabhaavasya na vishesho’sti yoginah’ ॥ 18-11 ॥

kva dharmah’ kva cha vaa kaamah’ kva chaarthah’ kva vivekitaa ।
idam kri’tamidam neti dvandvairmuktasya yoginah’ ॥ 18-12 ॥

kri’tyam kimapi naivaasti na kaapi hri’di ranjanaa ।
yathaa jeevanameveha jeevanmuktasya yoginah’ ॥ 18-13 ॥

kva mohah’ kva cha vaa vishvam kva tad dhyaanam kva muktataa ।
sarvasankalpaseemaayaam vishraantasya mahaatmanah’ ॥ 18-14 ॥

yena vishvamidam dri’sht’am sa naasteeti karotu vai ।
nirvaasanah’ kim kurute pashyannapi na pashyati ॥ 18-15 ॥

yena dri’sht’am param brahma so’ham brahmeti chintayet ।
kim chintayati nishchinto dviteeyam yo na pashyati ॥ 18-16 ॥

dri’sht’o yenaatmavikshepo nirodham kurute tvasau ।
udaarastu na vikshiptah’ saadhyaabhaavaatkaroti kim ॥ 18-17 ॥

dheero lokaviparyasto vartamaano’pi lokavat ।
na samaadhim na vikshepam na lopam svasya pashyati ॥ 18-18 ॥

bhaavaabhaavaviheeno yastri’pto nirvaasano budhah’ ।
naiva kinchitkri’tam tena lokadri’sht’yaa vikurvataa ॥ 18-19 ॥

pravri’ttau vaa nivri’ttau vaa naiva dheerasya durgrahah’ ।
yadaa yatkartumaayaati tatkri’tvaa tisht’hatah’ sukham ॥ 18-20 ॥

nirvaasano niraalambah’ svachchhando muktabandhanah’ ।
kshiptah’ samskaaravaatena chesht’ate shushkaparnavat ॥ 18-21 ॥

asamsaarasya tu kvaapi na harsho na vishaadataa ।
sa sheetalamanaa nityam videha iva raajaye ॥ 18-22 ॥

kutraapi na jihaasaasti naasho vaapi na kutrachit ।
aatmaaraamasya dheerasya sheetalaachchhataraatmanah’ ॥ 18-23 ॥

prakri’tyaa shoonyachittasya kurvato’sya yadri’chchhayaa ।
praakri’tasyeva dheerasya na maano naavamaanataa ॥ 18-24 ॥

kri’tam dehena karmedam na mayaa shuddharoopinaa ।
iti chintaanurodhee yah’ kurvannapi karoti na ॥ 18-25 ॥

atadvaadeeva kurute na bhavedapi baalishah’ ।
yeevanmuktah’ sukhee shreemaan samsarannapi shobhate ॥ 18-26 ॥

naanaavichaarasushraanto dheero vishraantimaagatah’ ।
na kalpate na jaati na shri’noti na pashyati ॥ 18-27 ॥

asamaadheravikshepaan na mumukshurna chetarah’ ।
nishchitya kalpitam pashyan brahmaivaaste mahaashayah’ ॥ 18-28 ॥

yasyaantah’ syaadahankaaro na karoti karoti sah’ ।
nirahankaaradheerena na kinchidakri’tam kri’tam ॥ 18-29 ॥

nodvignam na cha santusht’amakartri’ spandavarjitam ।
niraasham gatasandeham chittam muktasya raajate ॥ 18-30 ॥

nirdhyaatum chesht’itum vaapi yachchittam na pravartate ।
nirnimittamidam kintu nirdhyaayeti vichesht’ate ॥ 18-31 ॥

tattvam yathaarthamaakarnya mandah’ praapnoti mood’hataam ।
athavaa yaati sankochamamood’hah’ ko’pi mood’havat ॥ 18-32 ॥

ekaagrataa nirodho vaa mood’hairabhyasyate bhri’sham ।
dheeraah’ kri’tyam na pashyanti suptavatsvapade sthitaah’ ॥ 18-33 ॥

aprayatnaat prayatnaad vaa mood’ho naapnoti nirvri’tim ।
tattvanishchayamaatrena praajnyo bhavati nirvri’tah’ ॥ 18-34 ॥

shuddham buddham priyam poornam nishprapancham niraamayam ।
aatmaanam tam na jaananti tatraabhyaasaparaa janaah’ ॥ 18-35 ॥

naapnoti karmanaa moksham vimood’ho’bhyaasaroopinaa ।
dhanyo vijnyaanamaatrena muktastisht’hatyavikriyah’ ॥ 18-36 ॥

mood’ho naapnoti tad brahma yato bhavitumichchhati ।
anichchhannapi dheero hi parabrahmasvaroopabhaak ॥ 18-37 ॥

niraadhaaraa grahavyagraa mood’haah’ samsaaraposhakaah’ ।
etasyaanarthamoolasya moolachchhedah’ kri’to budhaih’ ॥ 18-38 ॥

na shaantim labhate mood’ho yatah’ shamitumichchhati ।
dheerastattvam vinishchitya sarvadaa shaantamaanasah’ ॥ 18-39 ॥

kvaatmano darshanam tasya yad dri’sht’amavalambate ।
dheeraastam tam na pashyanti pashyantyaatmaanamavyayam ॥ 18-40 ॥

kva nirodho vimood’hasya yo nirbandham karoti vai ।
svaaraamasyaiva dheerasya sarvadaasaavakri’trimah’ ॥ 18-41 ॥

bhaavasya bhaavakah’ kashchin na kinchid bhaavakoparah’ ।
ubhayaabhaavakah’ kashchid evameva niraakulah’ ॥ 18-42 ॥

shuddhamadvayamaatmaanam bhaavayanti kubuddhayah’ ।
na tu jaananti sammohaadyaavajjeevamanirvri’taah’ ॥ 18-43 ॥

mumukshorbuddhiraalambamantarena na vidyate ।
niraalambaiva nishkaamaa buddhirmuktasya sarvadaa ॥ 18-44 ॥

vishayadveepino veekshya chakitaah’ sharanaarthinah’ ।
vishanti jhat’iti krod’am nirodhaikaagrasiddhaye ॥ 18-45 ॥

nirvaasanam harim dri’sht’vaa tooshneem vishayadantinah’ ।
palaayante na shaktaaste sevante kri’tachaat’avah’ ॥ 18-46 ॥

na muktikaarikaam dhatte nih’shanko yuktamaanasah’ ।
pashyan shri’nvan spri’shan jighrannashnannaaste yathaasukham ॥ 18-47 ॥

vastushravanamaatrena shuddhabuddhirniraakulah’ ।
naivaachaaramanaachaaramaudaasyam vaa prapashyati ॥ 18-48 ॥

yadaa yatkartumaayaati tadaa tatkurute ri’juh’ ।
shubham vaapyashubham vaapi tasya chesht’aa hi baalavat ॥ 18-49 ॥

svaatantryaatsukhamaapnoti svaatantryaallabhate param ।
svaatantryaannirvri’tim gachchhetsvaatantryaat paramam padam ॥ 18-50 ॥

akartri’tvamabhoktri’tvam svaatmano manyate yadaa ।
tadaa ksheenaa bhavantyeva samastaashchittavri’ttayah’ ॥ 18-51 ॥

uchchhri’nkhalaapyakri’tikaa sthitirdheerasya raajate ।
na tu saspri’hachittasya shaantirmood’hasya kri’trimaa ॥ 18-52 ॥

vilasanti mahaabhogairvishanti girigahvaraan ।
nirastakalpanaa dheeraa abaddhaa muktabuddhayah’ ॥ 18-53 ॥

shrotriyam devataam teerthamanganaam bhoopatim priyam ।
dri’sht’vaa sampoojya dheerasya na kaapi hri’di vaasanaa ॥ 18-54 ॥

bhri’tyaih’ putraih’ kalatraishcha dauhitraishchaapi gotrajaih’ ।
vihasya dhikkri’to yogee na yaati vikri’tim manaak ॥ 18-55 ॥

santusht’o’pi na santusht’ah’ khinno’pi na cha khidyate ।
tasyaashcharyadashaam taam taam taadri’shaa eva jaanate ॥ 18-56 ॥

kartavyataiva samsaaro na taam pashyanti soorayah’ ।
shoonyaakaaraa niraakaaraa nirvikaaraa niraamayaah’ ॥ 18-57 ॥

akurvannapi sankshobhaad vyagrah’ sarvatra mood’hadheeh’ ।
kurvannapi tu kri’tyaani kushalo hi niraakulah’ ॥ 18-58 ॥

sukhamaaste sukham shete sukhamaayaati yaati cha ।
sukham vakti sukham bhunkte vyavahaare’pi shaantadheeh’ ॥ 18-59 ॥

svabhaavaadyasya naivaartirlokavad vyavahaarinah’ ।
mahaahri’da ivaakshobhyo gatakleshah’ sushobhate ॥ 18-60 ॥

nivri’ttirapi mood’hasya pravri’tti rupajaayate ।
pravri’ttirapi dheerasya nivri’ttiphalabhaaginee ॥ 18-61 ॥

parigraheshu vairaagyam praayo mood’hasya dri’shyate ।
dehe vigalitaashasya kva raagah’ kva viraagataa ॥ 18-62 ॥

bhaavanaabhaavanaasaktaa dri’sht’irmood’hasya sarvadaa ।
bhaavyabhaavanayaa saa tu svasthasyaadri’sht’iroopinee ॥ 18-63 ॥

sarvaarambheshu nishkaamo yashchared baalavan munih’ ।
na lepastasya shuddhasya kriyamaane’pi karmani ॥ 18-64 ॥

sa eva dhanya aatmajnyah’ sarvabhaaveshu yah’ samah’ ।
pashyan shri’nvan spri’shan jighrann ashnannistarshamaanasah’ ॥ 18-65 ॥

kva samsaarah’ kva chaabhaasah’ kva saadhyam kva cha saadhanam ।
aakaashasyeva dheerasya nirvikalpasya sarvadaa ॥ 18-66 ॥

sa jayatyarthasamnyaasee poornasvarasavigrahah’ ।
akri’trimo’navachchhinne samaadhiryasya vartate ॥ 18-67 ॥

bahunaatra kimuktena jnyaatatattvo mahaashayah’ ।
bhogamokshaniraakaankshee sadaa sarvatra neerasah’ ॥ 18-68 ॥

mahadaadi jagaddvaitam naamamaatravijri’mbhitam ।
vihaaya shuddhabodhasya kim kri’tyamavashishyate ॥ 18-69 ॥

bhramabhootamidam sarvam kinchinnaasteeti nishchayee ।
alakshyasphuranah’ shuddhah’ svabhaavenaiva shaamyati ॥ 18-70 ॥

shuddhasphuranaroopasya dri’shyabhaavamapashyatah’ ।
kva vidhih’ kva cha vairaagyam kva tyaagah’ kva shamo’pi vaa ॥ 18-71 ॥

sphurato’nantaroopena prakri’tim cha na pashyatah’ ।
kva bandhah’ kva cha vaa mokshah’ kva harshah’ kva vishaaditaa ॥ 18-72 ॥

buddhiparyantasamsaare maayaamaatram vivartate ।
nirmamo nirahankaaro nishkaamah’ shobhate budhah’ ॥ 18-73 ॥

akshayam gatasantaapamaatmaanam pashyato muneh’ ।
kva vidyaa cha kva vaa vishvam kva deho’ham mameti vaa ॥ 18-74 ॥

nirodhaadeeni karmaani jahaati jad’adheeryadi ।
manorathaan pralaapaamshcha kartumaapnotyatatkshanaat ॥ 18-75 ॥

mandah’ shrutvaapi tadvastu na jahaati vimood’hataam ।
nirvikalpo bahiryatnaadantarvishayalaalasah’ ॥ 18-76 ॥

nyaanaad galitakarmaa yo lokadri’sht’yaapi karmakri’t ।
naapnotyavasaram kartrum vaktumeva na kinchana ॥ 18-77 ॥

kva tamah’ kva prakaasho vaa haanam kva cha na kinchana ।
nirvikaarasya dheerasya niraatankasya sarvadaa ॥ 18-78 ॥

kva dhairyam kva vivekitvam kva niraatankataapi vaa ।
anirvaachyasvabhaavasya nih’svabhaavasya yoginah’ ॥ 18-79 ॥

na svargo naiva narako jeevanmuktirna chaiva hi ।
bahunaatra kimuktena yogadri’sht’yaa na kinchana ॥ 18-80 ॥

naiva praarthayate laabham naalaabhenaanushochati ।
dheerasya sheetalam chittamamri’tenaiva pooritam ॥ 18-81 ॥

na shaantam stauti nishkaamo na dusht’amapi nindati ।
samaduh’khasukhastri’ptah’ kinchit kri’tyam na pashyati ॥ 18-82 ॥

dheero na dvesht’i samsaaramaatmaanam na didri’kshati ।
harshaamarshavinirmukto na mri’to na cha jeevati ॥ 18-83 ॥

nih’snehah’ putradaaraadau nishkaamo vishayeshu cha ।
nishchintah’ svashareere’pi niraashah’ shobhate budhah’ ॥ 18-84 ॥

tusht’ih’ sarvatra dheerasya yathaapatitavartinah’ ।
svachchhandam charato deshaan yatrastamitashaayinah’ ॥ 18-85 ॥

patatoodetu vaa deho naasya chintaa mahaatmanah’ ।
svabhaavabhoomivishraantivismri’taasheshasamsri’teh’ ॥ 18-86 ॥

akinchanah’ kaamachaaro nirdvandvashchhinnasamshayah’ ।
asaktah’ sarvabhaaveshu kevalo ramate budhah’ ॥ 18-87 ॥

nirmamah’ shobhate dheerah’ samalosht’aashmakaanchanah’ ।
subhinnahri’dayagranthirvinirdhootarajastamah’ ॥ 18-88 ॥

sarvatraanavadhaanasya na kinchid vaasanaa hri’di ।
muktaatmano vitri’ptasya tulanaa kena jaayate ॥ 18-89 ॥

yaanannapi na jaanaati pashyannapi na pashyati ।
bruvann api na cha broote ko’nyo nirvaasanaadri’te ॥ 18-90 ॥

bhikshurvaa bhoopatirvaapi yo nishkaamah’ sa shobhate ।
bhaaveshu galitaa yasya shobhanaashobhanaa matih’ ॥ 18-91 ॥

kva svaachchhandyam kva sankochah’ kva vaa tattvavinishchayah’ ।
nirvyaajaarjavabhootasya charitaarthasya yoginah’ ॥ 18-92 ॥

aatmavishraantitri’ptena niraashena gataartinaa ।
antaryadanubhooyeta tat katham kasya kathyate ॥ 18-93 ॥

supto’pi na sushuptau cha svapne’pi shayito na cha ।
yaagare’pi na jaagarti dheerastri’ptah’ pade pade ॥ 18-94 ॥

nyah’ sachinto’pi nishchintah’ sendriyo’pi nirindriyah’ ।
subuddhirapi nirbuddhih’ saahankaaro’nahankri’tih’ ॥ 18-95 ॥

na sukhee na cha vaa duh’khee na virakto na sangavaan ।
na mumukshurna vaa muktaa na kinchinnna cha kinchana ॥ 18-96 ॥

vikshepe’pi na vikshiptah’ samaadhau na samaadhimaan ।
yaad’ye’pi na jad’o dhanyah’ paand’itye’pi na pand’itah’ ॥ 18-97 ॥

mukto yathaasthitisvasthah’ kri’takartavyanirvri’tah’ ।
samah’ sarvatra vaitri’shnyaanna smaratyakri’tam kri’tam ॥ 18-98 ॥

na preeyate vandyamaano nindyamaano na kupyati ।
naivodvijati marane jeevane naabhinandati ॥ 18-99 ॥

na dhaavati janaakeernam naaranyamupashaantadheeh’ ।
yathaatathaa yatratatra sama evaavatisht’hate ॥ 18-100 ॥

19

janaka uvaacha ॥

tattvavijnyaanasandamshamaadaaya hri’dayodaraat ।
naavidhaparaamarshashalyoddhaarah’ kri’to mayaa ॥ 19-1 ॥

kva dharmah’ kva cha vaa kaamah’ kva chaarthah’ kva vivekitaa ।
kva dvaitam kva cha vaa’dvaitam svamahimni sthitasya me ॥ 19-2 ॥

kva bhootam kva bhavishyad vaa vartamaanamapi kva vaa ।
kva deshah’ kva cha vaa nityam svamahimni sthitasya me ॥ 19-3 ॥

kva chaatmaa kva cha vaanaatmaa kva shubham kvaashubham yathaa ।
kva chintaa kva cha vaachintaa svamahimni sthitasya me ॥ 19-4 ॥

kva svapnah’ kva sushuptirvaa kva cha jaagaranam tathaa ।
kva tureeyam bhayam vaapi svamahimni sthitasya me ॥ 19-5 ॥

kva dooram kva sameepam vaa baahyam kvaabhyantaram kva vaa ।
kva sthoolam kva cha vaa sookshmam svamahimni sthitasya me ॥ 19-6 ॥

kva mri’tyurjeevitam vaa kva lokaah’ kvaasya kva laukikam ।
kva layah’ kva samaadhirvaa svamahimni sthitasya me ॥ 19-7 ॥

alam trivargakathayaa yogasya kathayaapyalam ।
alam vijnyaanakathayaa vishraantasya mamaatmani ॥ 19-8 ॥

20

janaka uvaacha ॥

kva bhootaani kva deho vaa kvendriyaani kva vaa manah’ ।
kva shoonyam kva cha nairaashyam matsvaroope niranjane ॥ 20-1 ॥

kva shaastram kvaatmavijnyaanam kva vaa nirvishayam manah’ ।
kva tri’ptih’ kva vitri’shnaatvam gatadvandvasya me sadaa ॥ 20-2 ॥

kva vidyaa kva cha vaavidyaa kvaaham kvedam mama kva vaa ।
kva bandha kva cha vaa mokshah’ svaroopasya kva roopitaa ॥ 20-3 ॥

kva praarabdhaani karmaani jeevanmuktirapi kva vaa ।
kva tad videhakaivalyam nirvisheshasya sarvadaa ॥ 20-4 ॥

kva kartaa kva cha vaa bhoktaa nishkriyam sphuranam kva vaa ।
kvaaparoksham phalam vaa kva nih’svabhaavasya me sadaa ॥ 20-5 ॥

kva lokam kva mumukshurvaa kva yogee jnyaanavaan kva vaa ।
kva baddhah’ kva cha vaa muktah’ svasvaroope’hamadvaye ॥ 20-6 ॥

kva sri’sht’ih’ kva cha samhaarah’ kva saadhyam kva cha saadhanam ।
kva saadhakah’ kva siddhirvaa svasvaroope’hamadvaye ॥ 20-7 ॥

kva pramaataa pramaanam vaa kva prameyam kva cha pramaa ।
kva kinchit kva na kinchid vaa sarvadaa vimalasya me ॥ 20-8 ॥

kva vikshepah’ kva chaikaagryam kva nirbodhah’ kva mood’hataa ।
kva harshah’ kva vishaado vaa sarvadaa nishkriyasya me ॥ 20-9 ॥

kva chaisha vyavahaaro vaa kva cha saa paramaarthataa ।
kva sukham kva cha vaa dukham nirvimarshasya me sadaa ॥ 20-10 ॥

kva maayaa kva cha samsaarah’ kva preetirviratih’ kva vaa ।
kva jeevah’ kva cha tadbrahma sarvadaa vimalasya me ॥ 20-11 ॥

kva pravri’ttirnirvri’ttirvaa kva muktih’ kva cha bandhanam ।
koot’asthanirvibhaagasya svasthasya mama sarvadaa ॥ 20-12 ॥

kvopadeshah’ kva vaa shaastram kva shishyah’ kva cha vaa guruh’ ।
kva chaasti purushaartho vaa nirupaadheh’ shivasya me ॥ 20-13 ॥

kva chaasti kva cha vaa naasti kvaasti chaikam kva cha dvayam ।
bahunaatra kimuktena kinchinnottisht’hate mama ॥ 20-14 ॥

iti asht’aavakrageetaa samaaptaa ।
॥ om tatsat ॥

Also Read:

Ashtavakra Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Ashtavakra Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top