Templesinindiainfo

Best Spiritual Website

Durga Stotram

Sri Prathyangira Devi Laghu Homa in Sanskrit and English

Sri Prathyangira Devi Laghu Homa Paddhati: This is a short procedure for those who are interested in performing Śrī Pratyaṅgirā devi homam, but are also heavily constrained by time factors. Those facing very serious issues, should consider performing the longer version to the best of their abilities. The below procedure is to be followed – […]

Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 3 in Sanskrit and English

Sri Atharvana Bhadrakali Pratyangira Maha Mantra: Purpose : To eradicate black magic and eliminate all enemies, internal and external. Source :- Āmnāya Mandāraṃ. 1. viniyogaḥ / विनियोगः : oṃ asyaśrī atharvaṇa bhadrakālī / pratyaṅgirā mahāmantrasya । pratyaṅgirā ṛṣiḥ । anuṣṭup chandaḥ । śrī atharavaṇa bhadrakālī devatā । kṣam̐ bījaṃ । hum̐ śaktiḥ । phaṭ kīlakaṃ […]

Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 2 in Sanskrit and English

Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2: Purpose: To eradicate black magic and eliminate all enemies, internal and external. Source: Pratyaṅgirā Tantraṃ. 1. viniyogaḥ / विनियोगः : asya śrī pratyaṅgirāmbā mahāmantrasya ।aṅgirasau pratyaṅgīrasau ṛṣiḥ ।gāyatrī chandaḥ ।śrī atharvaṇa bhadrakālī pratyaṅgirāmbā devatā ।krām̐ bījaṃ ।krīm̐ śaktiḥ ।krūm̐ kīlakaṃ ।mama śrī atharvaṇa bhadrakālī pratyaṅgirāmbā prasāda siddhyarthe […]

Sri Atharvana Bhadrakali Pratyangira Mahamantra in Sanskrit and English

Sri Atharvana Bhadrakali Pratyangira Mahamantra: Purpose: To eradicate black magic and eliminate all enemies, internal and external. Source : Āmnāya Mandāraṃ. 1. viniyogaḥ / विनियोगः : asya śrī pratyaṅgirāmbā mahāmantrasya ।aṅgirasau pratyaṅgīrasau ṛṣiḥ ।gāyatrī chandaḥ ।śrī pratyaṅgirāmbā devatā ।om̐ bījaṃ ।hrīm̐ śaktiḥ ।mama śrī pratyaṅgirāmbā prasāda siddhyarthe jape viniyogaḥ ॥ अस्य श्री प्रत्यङ्गिराम्बा महामन्त्रस्य ।अङ्गिरसौ […]

Pratyangira Devi Homam in Sanskrit and English

Pratyangira Devi Homam/Havan – Why and When? Secrets concealed in many obscure and rare to obtain tantras, have come to light in recent years, following a surge and change in the mindset of scholars as well as devotees, in unveiling the secrets and utilizing the same for the greater good of mankind. There are many […]

Sri Tara Pratyangira Kavach in Sanskrit and English

|| Srinad Ugrataraya Pratyangira Kavacham || The śrī tārā pratyaṅgirā Devi kavacham offers the protection of both śrī tārā mahāvidya and śrī Pratyaṅgirā Devi along with the Yoginis associated with the kavacham. This is a very powerful hymn and offers help from every quarter and in all types of situations. For those who recite the […]

Sri Baglamukhi Pratyangira Kavacham in Sanskrit and English

श्री बगलामुखी प्रत्यङ्गिरा देवि कवचम्: Prologue: The śrī bagalāmukhī pratyaṅgirā Devi kavacham is one of the most protective shields or armor, that one can deploy to protect himself, dear ones or close friends and family against formidable enemies, very dangerous life-threatening conditions or in situations when one is perceiving immense threat from foes, competitors and […]

Sri Prathyangira Devi Sarvartha Kavacham in Sanskrit and English

Sri Prathyangira Devi Sarvartha Sadhaka Kavacam: श्री प्रत्यङ्गिरा सर्वार्थ साधक कवचम् It is a common pursuit of mankind, to find success in all undertakings to lead a good life. Based on one’s karma, usually the inherited karma from past lives, one can find things coming on a platter or just the opposite, that is, nothing […]

Sri Maha Prathyangira Khadgamala Stotram in Sanskrit and English

Dvisahasrākṣari mahā pratyaṅgirā khaḍgamālā stotra mantraḥ Prologue: The Divine Mother Śrī Pratyaṅgirā Devi in Her most aggressive avatar is referenced as Mahā Pratyaṅgirā or Atharvaṇa Bhadrakāḻi, the protector of the Atharvaṇa Veda and all its secretive incantations. The Khaḍgamālā stotram consists of all the attributes and deities associated with the yantra (mystical diagram) of Śrī […]

Scroll to top