Templesinindiainfo

Best Spiritual Website

Slokas

Mantras, Songs, Slokas, bakthi songs, pooja manthram

Bheeshma Ashtami Tarpana Slokam Lyrics in English

Bheeshma Ashtami Tarpana Slokam in English: ॥ bhīṣmāṣṭami tarpaṇa ślōkaṁ ॥ vaiyāghrapāda gōtrāya sāṅkr̥tya pravarāya ca | gaṅgāputrāya bhīṣmāya ājanma brahmacāriṇē || 1 bhīṣmaḥ śāntanavō vīraḥ satyavādī jitēndriyaḥ | ābhiradbhiravāpnōtu putra pautrōcitāṁ kriyām || 2 vasūnāmavatārāya śantanōrātmajāya ca | arghyaṁ dadāmi bhīṣmāya ājanmabrahmacāriṇē || 3 bhīṣmāya namaḥ idamarghyaṁ idamarghyaṁ idamarghyam || Also Read: Bheeshma Ashtami […]

Nitya Parayana Slokani Lyrics in Kannada

Nitya Parayana Slokam in Kannada: ಪ್ರಭಾತ ಶ್ಲೋಕಃ ಕರಾಗ್ರೇ ವಸತೇ ಲಕ್ಷ್ಮೀಃ ಕರಮಧ್ಯೇ ಸರಸ್ವತೀ | ಕರಮೂಲೇ ಸ್ಥಿತಾ ಗೌರೀ ಪ್ರಭಾತೇ ಕರದರ್ಶನಂ ‖ [ಪಾಠಭೇದಃ – ಕರಮೂಲೇ ತು ಗೋವಿಂದಃ ಪ್ರಭಾತೇ ಕರದರ್ಶನಂ ‖] ಪ್ರಭಾತ ಭೂಮಿ ಶ್ಲೋಕಃ ಸಮುದ್ರ ವಸನೇ ದೇವೀ ಪರ್ವತ ಸ್ತನ ಮಂಡಲೇ | ವಿಷ್ಣುಪತ್ನಿ ನಮಸ್ತುಭ್ಯಂ, ಪಾದಸ್ಪರ್ಶಂ ಕ್ಷಮಸ್ವಮೇ ‖ ಸೂರ್ಯೋದಯ ಶ್ಲೋಕಃ ಬ್ರಹ್ಮಸ್ವರೂಪ ಮುದಯೇ ಮಧ್ಯಾಹ್ನೇತು ಮಹೇಶ್ವರಂ | ಸಾಹಂ ಧ್ಯಾಯೇತ್ಸದಾ ವಿಷ್ಣುಂ ತ್ರಿಮೂರ್ತಿಂ ಚ ದಿವಾಕರಂ […]

Nitya Parayana Slokani Lyrics in Telugu

Nitya Parayana Slokam in Telugu: ప్రభాత శ్లోకః కరాగ్రే వసతే లక్ష్మీః కరమధ్యే సరస్వతీ | కరమూలే స్థితా గౌరీ ప్రభాతే కరదర్శనం ‖ [పాఠభేదః – కరమూలే తు గోవిందః ప్రభాతే కరదర్శనం ‖] ప్రభాత భూమి శ్లోకః సముద్ర వసనే దేవీ పర్వత స్తన మండలే | విష్ణుపత్ని నమస్తుభ్యం, పాదస్పర్శం క్షమస్వమే ‖ సూర్యోదయ శ్లోకః బ్రహ్మస్వరూప ముదయే మధ్యాహ్నేతు మహేశ్వరం | సాహం ధ్యాయేత్సదా విష్ణుం త్రిమూర్తిం చ దివాకరం […]

Nitya Parayana Slokani Lyrics in Hindi

Nitya Parayana Slokam in Hindi: प्रभात श्लोकः कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती | करमूले स्थिता गौरी प्रभाते करदर्शनम् ‖ [पाठभेदः – करमूले तु गोविन्दः प्रभाते करदर्शनम् ‖] प्रभात भूमि श्लोकः समुद्र वसने देवी पर्वत स्तन मण्डले | विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ‖ सूर्योदय श्लोकः ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् | साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् […]

Nitya Parayana Slokani Lyrics in English

Nitya Parayana Slokam in English: prabhāta ślōkaḥ karāgrē vasatē lakṣmīḥ karamadhyē sarasvatī | karamūlē sthitā gaurī prabhātē karadarśanam ‖ [pāṭhabhēdaḥ – karamūlē tu gōvindaḥ prabhātē karadarśanam ‖] prabhāta bhūmi ślōkaḥ samudra vasanē dēvī parvata stana maṇḍalē | viṣṇupatni namastubhyaṃ, pādasparśaṃ kṣamasvamē ‖ sūryōdaya ślōkaḥ brahmasvarūpa mudayē madhyāhnētu mahēśvaram | sāhaṃ dhyāyētsadā viṣṇuṃ trimūrtiṃ ca divākaram […]

Nitya Parayana Slokani Lyrics in Tamil

Nitya Parayana Slokam in Tamil: ப்ரபா4த ஶ்லோகஃ கராக்3ரே வஸதே லக்ஷ்மீஃ கரமத்4யே ஸரஸ்வதீ | கரமூலே ஸ்தி2தா கௌ3ரீ ப்ரபா4தே கரத3ர்ஶநம் ‖ [பாட2பே4தஃ3 – கரமூலே து கோ3விந்தஃ3 ப்ரபா4தே கரத3ர்ஶநம் ‖] ப்ரபா4த பூ4மி ஶ்லோகஃ ஸமுத்3ர வஸநே தே3வீ பர்வத ஸ்தந மண்ட3லே | விஷ்ணுபத்நி நமஸ்துப்4யம், பாத3ஸ்பர்ஶம் க்ஷமஸ்வமே ‖ ஸூர்யோத3ய ஶ்லோகஃ ப்3ரஹ்மஸ்வரூப முத3யே மத்4யாஹ்நேது மஹேஶ்வரம் | ஸாஹம் த்4யாயேத்ஸதா3 விஷ்ணும் த்ரிமூர்திம் ச தி3வாகரம் […]

Sri Danvantri Arogya Peedam Sagala Devatha Gayathri Manthram

SREE GANAPATHI GAYATHRI: Om Tatpurushaaya Vidhmahe’ Vakra tundaaya Dheemahi Thanno Danthih Pracho Dhayaath Om ekadantaaya Vidhmahe’ vakratundaaya Dheemahi Thanno Danthih Pracho Dhayaath SREE ANNAPOORNA DEVI GAYATHRI: Om Bhagavatyaih Vidhmahe’ Maheswaryaih Dheemahi Thanno Annapoorna Pracho Dhayaath SREE AYYAPPA GAYATHRI: Om Bhootanaadhaaya Vidhmahe’ Mahaadevaaya Dheemahi Thanno Saastah Pracho Dhayaath Om Bhootanaadhaaya Vidhmahe’ Vaasudevaaya Dheemahi Thanno Saastah Pracho […]

Best Mantra to Increase Mysterious Mind Power – Brain Health

Best Mantra to Enhance Mysterious Mind Powers: Everyone wants mystic powers and greater concentration. But very few people in this world have that kind of mysterious powers. This is a kind of power that helps you to accomplish the tasks with ease and little effort. Greater mind power helps you to get success in exams […]

Common Shlokas Used for Recitation Set 3 in Tamil

Common Shlokas for Recitation Set 3: ॥ ஸுபா⁴ஷிதம் ॥ மநோஜவம் மாருததுல்யவேக³ம் ஜிதேந்த்³ரியம் பு³த்³தி⁴மதாம் வரிஷ்ட²ம் । வாதாத்மஜம் வாநரயூத²முக்²யம் ஶ்ரீராமதூ³தம் ஶிரஸா நமாமி ॥ var ஶரணம் ப்ரபத்³யே I prostrate to the lord Hanuman the son of wind God, who is swift like the mind and wind, mastered the senses, intellect, foremost among the vAnarAs or monkeys and the […]

Common Shlokas Used for Recitation Set 3 in Telugu

Common Shlokas for Recitation Set 3: ॥ సుభాషితమ్ ॥ మనోజవం మారుతతుల్యవేగం జితేన్ద్రియం బుద్ధిమతాం వరిష్ఠమ్ । వాతాత్మజం వానరయూథముఖ్యం శ్రీరామదూతం శిరసా నమామి ॥ var శరణం ప్రపద్యే I prostrate to the lord Hanuman the son of wind God, who is swift like the mind and wind, mastered the senses, intellect, foremost among the vAnarAs or monkeys and the […]

Scroll to top