Templesinindiainfo

Best Spiritual Website

Hinduism Perspective

Various Shiva Stotras Lyrics in Marathi

Various Shiva Stotras in Marathi: ॥ कुछ शिव स्तोत्रस ॥ कर्पूरगौरं करुणावतारं संसारसारं भजगेन्द्रहारम । सदावसन्तं हृदयारविन्दे भवं भवानि सहितं नमामि ॥ Stotram Chanted to get rid of fear of death: अतिभीषण कटुभाषण यम किङ्कर पटली कृतताडन परिपीडन मरणागमसमये । उमयासह मम चेतसि यमशासन निवसन शिवशङ्कर शिवशङ्कर हर मे हर दुरितम ॥ Stotram Chanted to […]

Shambhu Stotram Lyrics in Marathi

Shambhustotram in Marathi: ॥ शम्भुस्तोत्रम ॥ नानायोनिसहस्रकोटिषु मुहुः संभूय संभूय तद\- गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत . भूयो भूय इहानुभूय सुतरां कष्टानि नष्टो.अस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे || 1 || बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः . लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः सो.अहं त्वां शरणं व्रजाम्यव विभो शंभो दयाम्भोनिधे || 2 || तारुण्ये मदनेन पीडिततनुः कामातुरः […]

Shiva Pratah Smaran Stotram Lyrics in Marathi

Shiva Pratah Smaran Stotram in Marathi: ॥ शिव प्रातः स्मरण स्तोत्रम ॥ ॐ शिवप्रातःस्मरणस्तोत्रम |ह | प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृश्हभवाहनमम्बिकेशम |ह | खट्वाङ्गशूलरवरदाभयहस्तमीशं संसाररोगहरमौश्हधमद्वितीयम |ह |  || १ || प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम |ह | विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौश्हधमद्वितीयम |ह |  || २ || प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुश्हं महान्तम |ह | नामादिभेदरहितं श्हड्भावशून्यं संसाररोगहरमौश्हधमद्वितीयम […]

Shivamide Stava Stotra Lyrics in Marathi

Shivamide Stava Stotram in Marathi: ॥ शिवमीडेस्तवरत्नम ॥ स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम . अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम || 1 || यः क्रीडार्थं विश्वमशेषं निजशक्त्या सृष्ट्वा स्वस्मिन क्रीडति देवो.अप्यनवद्यः . निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे || 2 || एको देवो भाति तरङ्गेष्विव भानुः नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम . शुद्धो बुद्धो निर्मलरूपो निरवद्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे || 3 || देवाधीशं […]

Sri Nataraja Stotram (Patanjali Krutam) Lyrics in Marathi With Meaning

Sri Nataraja Stotram (Patanjali Krutam) in Marathi: ॥ चरणशृण्‍गरहित ॥ This hymn is by Sage Patanjali, author and compiler of the famous yogasuutra. Once upon a time, according to the story of the origin of the Nandi hymn, the holder of Shiva does not allow Patanjali Muni to receive the Darshan of Lord Shiva (Nataraja […]

Shri Shiva Sahasranama Stotra from Lingapurana Lyrics in Marathi

Lingapurana Sri Shiva Sahasranama Stotram in Marathi: ॥ शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) ॥ ॐ ऋषय ऊचुः \- कथं देवेन वै सूत देवदेवान्महेश्वरात . सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना || 1 || सूत उवाच \- देवानामसुरेन्द्राणामभवच्च सुदारुणः . सर्वेषामेव भूतानां विनाशकरणो महान || 2 || ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः . प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः || 3 || […]

Bhavabhanjana Stotram Lyrics in Marathi

Bhavabhanjana Stotram in Marathi: ॥ भवभञ्जन स्तोत्रम ॥ रदच्छदाधः कृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः । कैलासश्रृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ 1 ॥ राकाशशाङ्कप्रतिमानकन्तिः कोकाहितप्रोल्लसदुत्तमाङ्ग । शैलेन्द्रजालिङ्गितवामभागी धुनोतु शीघ्रं भवबन्धमीशः ॥ 2 ॥ य इदं परमं स्तोत्रं भवभञ्जननामकम । संपठेत प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ 3 ॥ भवदुःखविनिर्मुक्तो जायते सुरपूजितः । न पुनर्लभते जन्म भुवि शंभुप्रसादतः ॥ 4 ॥ इति […]

Shiva Sahasranamam Lyrics in Marathi

Shivasahasranamam in Marathi: || शिवसहस्रनाम || .. ॐ .. स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः . सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः || 1 || जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः . हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः || 2 || प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः . श्मशानचारी भगवान.ह खचरो गोचरो.अर्दनः || 3 || अभिवाद्यो महाकर्मा तपस्वी भूत […]

Vishvamoorti Stotram Lyrics in Marathi

Vishvamoorti Stotram in Marathi: ॥ विश्वमूर्ति स्तोत्रम ॥ अकारणायाखिलकारणाय नमो महाकारणकारणाय । नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥ 1 ॥ नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय । वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 2 ॥ नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु । ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥ 3 ॥ कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो […]

Chandrashekara Ashtakam Lyrics in Marathi With Meaning

Chandrasekhara Ashtakam, also known as Chandrashekara Ashtakam, or Chandra Sekhara Ashtak or Chandrasekharashtakam, is the bhakti bhajan song of Lord Shiva or Chandrashekara. Chandrashekhara Ashtak was composed by Rishi Markandeya Muni when he was saved by Lord Shiva from Yama Raja, Yama Raja is the Lord of Death. Eight Verses in the Glory of Lord […]

Scroll to top