Templesinindiainfo

Best Spiritual Website

Hinduism Perspective

Shiva Sahasra Naamaavali Lyrics in Marathi

शिवसहस्रनामावलि Lyrics in Marathi: ॐ स्थिराय नमः ॐ स्थाणवे नमः ॐ प्रभवे नमः ॐ भीमाय नमः ॐ प्रवराय नमः ॐ वरदाय नमः ॐ वराय नमः ॐ सर्वात्मने नमः ॐ सर्वविख्याताय नमः ॐ सर्वस्मै नमः || 10 || ॐ सर्वकराय नमः ॐ भवाय नमः ॐ जटिने नमः ॐ चर्मिणे नमः ॐ शिखण्डिने नमः ॐ सर्वाङ्गाय नमः […]

Shashaangamoulishvara Stotram Lyrics in Marathi

ShashaangkamaulIshwara Stotram in Marathi: ॥ शशाङ्कमौलीश्वर स्तोत्रम ॥ माङ्गल्यदाननिरत प्रणमज्जनानां मान्धातृमुख्यधरणीपतिचिन्तिताङ्घ्रे । मान्द्यान्धकारविनिवारणचण्डभानो मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ 1 ॥ मां प्राप्नुयादखिलसौख्यकरी सुधीश्च माकन्दतुल्यकविता सकलाः कलाश्च । क्वाचित्कयत्पदसरोजनतेर्हि स त्वं मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ 2 ॥ मातङ्गकृत्तिवसन प्राणतार्तिहारिन मायासरित्पतिविशोषणवाडवाग्ने । मानोन्नतिप्रद निजाङ्घ्रिजुषां नराणां मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ 3 ॥ इति शशाङ्कमौलीश्वरस्तोत्रं संपूर्णम ॥ […]

Ravanakrutam Shivatandava Stotram Lyrics in Marathi

Ravana Krutha Shiva Tandava Stotram in Marathi: ॥ रावणकृतं शिवताण्डव स्तोत्रम ॥ जटाटवी गलज्जल प्रवाहपावित स्थलॆ गलॆ वलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकां । डमड्डमड्डमड्डमन्निनादवड डमर्वयं चकार चण्टताण्डवं तनॊतु न: शिव: शिवं ॥ 1 ॥ जटाकटाह सम्भ्रम भ्रमन्निलिम्प निर्झरी विलोलवीचि वल्लरी विराजमानमूर्द्धनि । धगद्धगद धगज्ज्वल ललाट पटॅ पावके किशोर चन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ 2 ॥ […]

Shri Doorvesha Stotram Lyrics in Marathi

Sri Doorvesha Stotram in Marathi: ॥ श्रीदूर्वेश स्तोत्रम ॥ गणनाथषण्मुखयुक्तो गिरिजासंश्लेषतुष्टहृदयाञ्जः दूर्वाभिख्यपुरस्थान लोकान परिपातु भक्तिविनययुतान ॥ 1 ॥ विद्यानाथ विनीतिभक्तिसहितान लोकान कृपावारिधे दूर्वाभिख्यपुरस्थितान करुणया पाहीभवक्त्रं यथा । विद्यायुःसुखयुक्तिशक्तिभिरलं युक्तान विधायानिशं शान्त्याद्यैरपि दिव्यमुक्तिपदवीसन्दर्शकैः शङ्कर ॥ 2 ॥ इति श्रीदूर्वेशस्तोत्रं संपूर्णम ॥ Also Read: Shri Doorvesha Stotram Lyrics in Marathi | Gujarati | Bengali | Kannada | Malayalam […]

Shiva Mahimna Stotra Lyrics in Marathi with Meaning

श्री शिवमहिम्नस्तोत्रम Lyrics in Marathi: Introduction: The Shiva Mahimna Stotra is very popular among the devotees of Lord Shiva and is considered one of the best among all Stotras (or Stutis) offered to Lord Shiva. The legend about the circumstances leading to the composition of this Stotra is as follows. A king named Chitraratha had […]

Santhathi Pradama Abhilasha Ashtaka Lyrics in Marathi

Abhilasha Ashtaka Stotram in Marathi: ॥ सन्तति प्रदम अभिलाष अष्टक स्तोत्रम ॥ एकं ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित । एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम ॥ 1 ॥ एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेषवेकरूपोऽप्यरूपः । यद्वत्प्रत्यक्पूर्ण एकोऽप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ॥ 2 ॥ रज्जौ सर्पः शुक्तिकायां च रौप्यं पयः पूरस्तन्मृगाख्ये […]

Sri Shiva Ashtakam 2 Lyrics in Kannada

Sri Shiva Ashtakam 2 in Kannada: ॥ ಶ್ರೀ ಶಿವಾಷ್ಟಕಂ ೨ ॥ ಆಶಾವಶಾದಷ್ಟದಿಗಂತರಾಲೇ ದೇಶಾಂತರಭ್ರಾಂತಮಶಾಂತಬುದ್ಧಿಮ್ | ಆಕಾರಮಾತ್ರಾದವನೀಸುರಂ ಮಾಂ ಅಕೃತ್ಯಕೃತ್ಯಂ ಶಿವ ಪಾಹಿ ಶಂಭೋ || ೧ || ಮಾಂಸಾಸ್ಥಿಮಜ್ಜಾಮಲಮೂತ್ರಪಾತ್ರ- -ಗಾತ್ರಾಭಿಮಾನೋಜ್ಝಿತಕೃತ್ಯಜಾಲಮ್ | ಮದ್ಭಾವನಂ ಮನ್ಮಥಪೀಡಿತಾಂಗಂ ಮಾಯಾಮಯಂ ಮಾಂ ಶಿವ ಪಾಹಿ ಶಂಭೋ || ೨ || ಸಂಸಾರಮಾಯಾಜಲಧಿಪ್ರವಾಹ- -ಸಂಮಗ್ನಮುದ್ಭ್ರಾಂತಮಶಾಂತಚಿತ್ತಮ್ | [ಬುದ್ಧಿಂ] ತ್ವತ್ಪಾದಸೇವಾವಿಮುಖಂ ಸಕಾಮಂ ಸುದುರ್ಜನಂ ಮಾಂ ಶಿವ ಪಾಹಿ ಶಂಭೋ || ೩ || ಇಷ್ಟಾನೃತಂ ಭ್ರಷ್ಟಮನಿಷ್ಟಧರ್ಮಂ ನಷ್ಟಾತ್ಮಬೋಧಂ ನಯಲೇಶಹೀನಮ್ | […]

Janma Saagarottaarana Stotram Lyrics in Marathi

Janma Saagarottaarana Stotram in Marathi: ॥ जन्म सागरोत्तारण स्तोत्रम ॥ श्रीरामपूजितपदांबुज चापपाणे श्रीचक्रराजकृतवास कृपांबुराशे । ष्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 1 ॥ नम्राघवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन । श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 2 ॥ शूरहितेभवदनाश्रितपार्श्वभाग कूरारिवर्गविजयप्रद शीघ्रमेव । साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम ॥ 3 ॥ शब्दादिमेषु विषयेषु समीपगेष्वप्यासक्तिगन्धरहितान्निजपादनम्रान । क्रूर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय […]

Upamanyukrutam Shivastotram Lyrics in Marathi

Upamanyukrutam Shiva Stotram in Marathi: ॥ उपमन्युकृतं शिवस्तोत्रम ॥ जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥ 1 ॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम ॥ 2 ॥ महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ 3 ॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं […]

Shivajayavaada Stotram Lyrics in Marathi

Shiva jayavaada Stotram in Marathi: ॥ शिवजयवाद स्तोत्रम ॥ जय जय गिरिजालङ्कृतविग्रह, जय जय विनताखिलदिक्पाल । जय जय सर्वविपत्तिविनाशन, जय जय शङ्कर दीनदयाळ ॥ 1 ॥ जय जय सकलसुरासुरसेवित, जय जय वांछितदानवितन्द्र । जय जय लोकालोकधुरन्धर जय जय नागेश्वर धृतचन्द्र ॥ 2 ॥ जय जय हिमाचलनिवासिन जय जय करुणाकल्पितलिङ्ग । जय जय संसृतिरचनाशिल्पिन जय जय […]

Scroll to top