Templesinindiainfo

Best Spiritual Website

Samba Dasakam Lyrics in Marathi

Samba Dashakam in Marathi: ॥ साम्ब दशकम ॥ साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः । साम्बायास्तु नमो मया विरचितं साम्बात परं नो भजे साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ 1 ॥ विष्ण्वाद्याश्च पुरञ्जयं सुरगणा जेतुं न शक्ता स्वयं यं शम्भुं भगवन वयं तु पशवोऽस्माकं त्वमेवेश्वरः । स्वस्वस्थाननियोजिताः सुमनसः स्वस्था […]

Shri Minaxi Sundareshvara Stotram Lyrics in Marathi

श्री मीनाक्शी सुन्दरेश्वर स्तोत्रम Lyrics in Marathi: सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने सुपर्णवाहनप्रियाय सूर्यकोटितेजसे । अपर्णया विहारिणे फणाधरेन्द्रधारिणे सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ 1 ॥ सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलये पतङ्गपङ्कजासुहृत्कृपीटयोनिचशुषे । भुजङ्गराजकुण्डलाय पुण्यशालिबन्धवे सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ 2 ॥ चतुर्मुखाननारविन्दवेदगीतमूर्तये चतुर्भुजानुजाशरीरशोभमानमूर्तये । चतुर्विधार्थदानशौण्डताण्डवस्वरूपिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥ 3 ॥ शरन्निशाकरप्रकाशमन्दहासमञ्जुला धरप्रवालभासमानवक्त्रमण्डलश्रिये । करस्फुरत्कपालमुक्तविष्णुरक्तपायिने सदा नमश्शिवाय ते सदाशिवाय […]

Panchadevata Stotram lyrics in Marathi

Pancha Devata Stotram in Marathi: ॥ पञ्चदेवता स्तोत्रम ॥ गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम ॥ वन्दे विशुद्धमनसा जनसायुज्यदायकम ॥ 1 ॥ एकरूपान भिन्नमूर्तीन पञ्चदेवान्नमस्कृतान ॥ वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान ॥ 2 ॥ कल्याणदायिनो देवान्नमस्कार्यान्महौजसः ॥ विष्णुशम्भुशिवासूर्यगणेशाख्यान्नमाम्यहम ॥ 3 ॥ एकात्मनो भिन्नरूपान लोकरक्षणतत्परान ॥ शिवविष्णुशिवासूर्यहेरम्बान प्रणमाम्यहम ॥ 4 ॥ दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान ॥ शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम ॥ 5 ॥ नित्यानानन्दसन्दोहदायिनो दीनपालकान ॥ शिवाच्युतगणेशेन दुर्गाख्यान नौम्यहं […]

Mritasanjivana Stotram lyrics in Marathi

Mritasanjeevani Stotram in Marathi: ॥ मृतसञ्जीवन स्तोत्रम ॥ एवमारध्य गौरीशं देवं मृत्य्ञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत सदा ॥ 1 ॥ सारात सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसञ्जीवनामकं ॥ 2  ॥ समाहितमना भूत्वा शृणुष्व कवचं शुभं । शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥ 3 ॥ वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युञ्जयो महादेवः प्राच्यां मां […]

Mrutasanjeevana Kavacham Lyrics in Marathi

Mrutasanjeevana Kavacham in Marathi: ॥ मृतसञ्जीवन कवचम ॥ एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम ॥ मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥ 1 ॥ सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम ॥ महादेवस्य कवचं मृतसञ्जीवनाभिधम ॥ 2 ॥ समाहितमना भूत्वा श्रृणुष्व कवचं शुभम ॥ श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥ 3 ॥ वराभयकरो यज्वा सर्वदेवनिषेवितः ॥ मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥ […]

Ardhanaarishvara Stotram Lyrics in Marathi

Ardhanarishvara Stotram in Marathi: ॥ अर्धनारीश्वर स्तोत्रम ॥ मन्दारमालालुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 1 ॥ एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम । यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ॥ 2 ॥ यस्योपवीतगुण एव फणावऋतैकवक्षोरुहः कुचपटीयति वामभागे । तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे नमस्या ॥ 3 ॥ स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्कुलिभस्मरेणुः । स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः […]

Pradosha Stotram Lyrics in Marathi

Pradosha Stotram in Marathi: ॥ प्रदोष स्तोत्रम ॥ श्री गणेशाय नमः । जय देव जगन्नाथ जय शङ्कर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥ 1 ॥ जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्य निराधार जय विश्वम्भराव्यय ॥ 2 ॥ जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥ 3 ॥ जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय […]

Shivatandava Stutih Lyrics in Marathi | Shiva Tandava Stuthi Lyrics

Shiva Tandav Stuti in Marathi: ॥ शिवताण्डव स्तुति ॥ देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पाताळं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः । ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नॄत्यतः शंभोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ 1 ॥ दोर्दण्डद्वयलीलयाऽचलगिरिभ्राम्यत्तदुच्चैरव- ध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम । भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचल- च्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गळम ॥ 2 ॥ सन्ध्याताण्डवडम्बर व्यसनिनो भर्गस्य चण्डभ्रमि- व्यानृत्यद्भुजदण्डमण्डल भुवो झंझानिलाः […]

Patanjali Yogasutra Lyrics in Marathi

Patanjali Yogasutra in Marathi: ॥ योगसूत्र ॥ प्रथमः समाधिपादः . अथ योगानुशासनम.ह || 1 || योगश्चित्तवृत्तिनिरोधः || 2 || तदा द्रश्ह्टुः स्वरूपे.अवस्थानम.ह || 3 || वृत्तिसारूप्यम.ह इतरत्र || 4 || वृत्तयः पञ्चतय्यः क्लिश्ह्टा अक्लिश्ह्टाः || 5 || प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || 6 || प्रत्यक्शानुमानागमाः प्रमाणानि || 7 || विपर्ययो मिथ्याघ्य़ानम.ह अतद्रूपप्रतिश्ह्ठम.ह || 8 || शब्दघ्य़ानानुपाती वस्तुशून्यो विकल्पः […]

Shivakanta Stutih Lyrics in Marathi

Shivakanta Stutih in Marathi: ॥ शिवकण्ठ स्तुति ॥ पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ 1 ॥ पातु वः शितिकण्ठस्य तमालसदृशश्यामळो गळः । संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥ 2 ॥ कस्तुरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुळोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ 3 ॥ कस्तुरीयन्ति […]

Scroll to top