Templesinindiainfo

Best Spiritual Website

Devi Mahatmyam Durga Saptasati Chapter 1 Lyrics in English

Devi Mahatmyam Durga Saptasati Chapter 1 in English

|| devi mahatmyam ||
|| sridurgayai namah ||
|| atha sridurgasaptasati ||

|| madhukaitabhavadho nama prathamo‌உdhyayah ||
asya sri pradhama caritrasya brahma rsih | mahakali devata | gayatri chandah | nanda saktih | rakta dantika bijam | agnistatvam | rgvedah svarupam | sri mahakali prityardhe pradhama caritra jape viniyogah |

dhyanam
khadgam cakra gadesucapa parigha sulam bhusundim sirah
samnkham sandadhatim karaistrinayanam sarvamngabhusavrtam |
yam hantum madhukaibhau jalajabhustustava supte harau
nilasmadyuti masyapadadasakam seve mahakalikam||

om namascandikayai
om aim markandeya uvaca ||1||

savarnih suryatanayo yomanuh kathyate‌உstamah|
nisamaya tadutpattim vistaradgadato mama ||2||

mahamayanubhavena yatha manvantaradhipah
sa babhuva mahabhagah savarnistanayo raveh ||3||

svarocise‌உntare purvam caitravamsasamudbhavah|
suratho nama raja‌உbhut samaste ksitimandale ||4||

tasya palayatah samyak prajah putranivaurasan|
babhuvuh satravo bhupah kolavidhvamsinastada ||5||

tasya tairabhavadyuddham atiprabaladandinah|
nyunairapi sa tairyuddhe kolavidhvamsibhirjitah ||6||

tatah svapuramayato nijadesadhipo‌உbhavat|
akrantah sa mahabhagastaistada prabalaribhih ||7||

amatyairbalibhirdustai rdurbalasya duratmabhih|
koso balam capahrtam tatrapi svapure tatah ||8||

tato mrgayavyajena hrtasvamyah sa bhupatih|
ekaki hayamaruhya jagama gahanam vanam ||9||

satatrasramamadraksi ddvijavaryasya medhasah|
prasantasvapadakirna munisisyopasobhitam ||10||

tasthau kañcitsa kalam ca munina tena satkrtah|
itascetasca vicaramstasmin munivarasrame ||11||

so‌உcintayattada tatra mamatvakrstacetanah| ||12||

matpurvaih palitam purvam mayahinam puram hi tat
madbhrtyaistairasadvrttaih rdharmatah palyate na va ||13||

na jane sa pradhano me sura hastisadamadah
mama vairivasam yatah kanbhoganupalapsyate ||14||

ye mamanugata nityam prasadadhanabhojanaih
anuvrttim dhruvam te‌உdya kurvantyanyamahibhrtam ||15||

asamyagvyayasilaistaih kurvadbhih satatam vyayam
sañcitah so‌உtiduhkhena ksayam koso gamisyati ||16||

etaccanyacca satatam cintayamasa parthivah
tatra viprasramabhyase vaisyamekam dadarsa sah ||17||

sa prstastena kastvam bho hetusca agamane‌உtra kah
sasoka iva kasmatvam durmana iva laksyase| ||18||

ityakarnya vacastasya bhupateh pranayoditam
pratyuvaca sa tam vaisyah prasrayavanato nrpam ||19||

vaisya uvaca ||20||

samadhirnama vaisyo‌உhamutpanno dhaninam kule
putradarairnirastasca dhanalobhad asadhubhih ||21||

vihinasca dhanaidaraih putrairadaya me dhanam|
vanamabhyagato duhkhi nirastascaptabandhubhih ||22||

so‌உham na vedmi putranam kusalakusalatmikam|
pravrttim svajananam ca daranam catra samsthitah ||23||

kim nu tesam grhe ksemam aksemam kimnu sampratam
katham tekimnusadvrtta durvrtta kimnumesutah ||24||

rajovaca ||25||

yairnirasto bhavamllubdhaih putradaradibhirdhanaih ||26||

tesu kim bhavatah sneha manubadhnati manasam ||27||

vaisya uvaca ||28||

evametadyatha praha bhavanasmadgatam vacah
kim karomi na badhnati mama nisturatam manah ||29||

aih santyajya pitrsneham dhana lubdhairnirakrtah
patihsvajanahardam ca harditesveva me manah| ||30||

kimetannabhijanami janannapi mahamate
yatprema pravanam cittam vigunesvapi bandhusu ||31||

tesam krte me nihsvaso daurmanasyam cajayate ||32||

aromi kim yanna manastesvapritisu nisthuram ||33||

makandeya uvaca ||34||

tatastau sahitau vipra tammunim samupasthitau ||35||

samadhirnama vaisyo‌உsau sa ca pardhiva sattamah ||36||

krtva tu tau yathanyayyam yatharham tena samvidam|
upavistau kathah kascit–ccakraturvaisyapardhivau ||37||

rajo–uvaca ||38||

bhagavmstvamaham prastumicchamyekam vadasvatat ||39||

duhkhaya yanme manasah svacittayattatam vina ||40||

maanato‌உpi yathanñasya kimetanmunisattamah ||41||

ayam ca ikrtah putraih darairbhrtyaistathojghitah
svajanena ca santyaktah stesu hardi tathapyati ||42||

eva mesa tathaham ca dvavaptyantaduhkhitau|
drstadose‌உpi visaye mamatvakrstamanasau ||43||

tatkenaitanmahabhaga yanmoho nñaninorapi
mamasya ca bhavatyesa vivekandhasya mudhata ||44||

rsiruvaca ||45||

nñana masti samastasya jantorvsaya gocare|
visayasca mahabhaga yanti caivam prthakprthak ||46||

keciddiva tatha ratrau praninah stulyadrstayah ||47||

nñanino manujah satyam kim tu te na hi kevalam|
yato hi nñaninah sarve pasupaksimrgadayah ||48||

nñanam ca tanmanusyanam yattesam mrgapaksinam
manusyanam ca yattesam tulyamanyattathobhayoh ||49||

nñane‌உpi sati pasyaitan patagañchabacañcusu|
kanamoksadrtan mohatpidyamananapi ksudha ||50||

manusa manujavyaghra sabhilasah sutan prati
lobhat pratyupakaraya nanvetan kim na pasyasi ||51||

tathapi mamatavarte mohagarte nipatitah
mahamaya prabhavena samsarasthitikarina ||52||

tannatra vismayah karyo yoganidra jagatpateh|
mahamaya harescaisa taya sammohyate jagat ||53||

jnaninamapi cetamsi devi bhagavati hi sa
baladaksyamohaya mahamaya prayacchati ||54||

taya visrjyate visvam jagadetaccaracaram |
saisa prasanna varada nrnam bhavati muktaye ||55||

sa vidya parama mukterhetubhuta sanatani
samsarabandhahetusca saiva sarvesvaresvari ||56||

rajovaca ||57||

bhagavan kahi sa devi mamayeti yam bhavan |
braviti kthamutpanna sa karmasyasca kim dvija ||58||

yatprabhava ca sa devi yatsvarupa yadudbhava|
tatsarvam srotumicchami tvatto brahmavidam vara ||59||

rsiruvaca ||60||

nityaiva sa jaganmurtistaya sarvamidam tatam ||61||

tathapi tatsamutpattirbahudha sruyatam mamah ||62||

devanam karyasiddhyartham avirbhavati sa yada|
utpanneti tada loke sa nityapyabhidhiyate ||63||

yoganidram yada visnurjagatyekarnavikrte|
astirya sesamabhajat kalpante bhagavan prabhuh ||64||

tada dvavasurau ghorau vikhyatau madhukaitabhau|
visnukarnamalodbhutau hantum brahmanamudyatau ||65||

sa nabhi kamale visnoh sthito brahma prajapatih
drstva tavasurau cograu prasuptam ca janardanam ||66||

tustava yoganidram tamekagrahrdayah sthitah
vibodhanardhaya harerharinetrakrtalayam ||67||

visvesvarim jagaddhatrim sthitisamharakarinim|
nidram bhagavatim visnoratulam tejasah prabhuh ||68||

brahmovaca ||69||

tvam svaha tvam svadha tvamhi vasatkarah svaratmika|
sudha tvamaksare nitye tridha matratmika sthita ||70||

ardhamatra sthita nitya yanuccaryavisesatah
tvameva sa tvam savitri tvam deva janani para ||71||

tvayaitaddharyate visvam tvayaitat srjyate jagat|
tvayaitat palyate devi tvamatsyante ca sarvada ||72||

visrstau srstirupatvam sthiti rupa ca palane|
tatha samhrtirupante jagato‌உsya jaganmaye ||73||

mahavidya mahamaya mahamedha mahasmrtih|
mahamoha ca bhavati mahadevi mahasuri ||74||

prakrtistvam ca sarvasya gunatraya vibhavini|
kalaratrirmaharatrirmoharatrisca daruna ||75||

tvam sristvamisvari tvam hristvam buddhirbhodhalaksana|
lajjapustistatha tustistvam santih ksanti reva ca ||76||

khadgini sulini ghora gadini cakrini tatha|
sankhini capini banabhusundiparighayudha ||77||

saumya saumyatarasesasaumyebhyastvatisundari
paraparanam parama tvameva paramesvari ||78||

yacca kiñcitkvacidvastu sadasadvakhilatmike|
tasya sarvasya ya saktih sa tvam kim stuyasemaya ||79||

yaya tvaya jagat srasta jagatpatatti yo jagat|
so‌உpi nidravasam nitah kastvam stotumihesvarah ||80||

visnuh sariragrahanam ahamisana eva ca
karitaste yato‌உtastvam kah stotum saktiman bhavet ||81||

sa tvamittham prabhavaih svairudarairdevi samstuta|
mohayaitau duradharsavasurau madhukaitabhau ||82||

prabodham ca jagatsvami niyatamacyuta laghu ||83||

bodhasca kriyatamasya hantumetau mahasurau ||83||

rsiruvaca ||84||

evam stuta tada devi tamasi tatra vedhasa
visnoh prabhodhanardhaya nihantum madhukaitabhau ||85||

netrasyanasikabahuhrdayebhyastathorasah|
nirgamya darsane tasthau brahmano avyaktajanmanah ||86||

uttasthau ca jagannathah staya mukto janardanah|
ekarnave ahisayanattatah sa dadrse ca tau ||87||

madhukaitabhau duratmana vativiryaparakramau
krodharakteksanavattum brahmanam janitodyamau ||88||

samutthaya tatastabhyam yuyudhe bhagavan harih
pañcavarsasahastrani bahupraharano vibhuh ||89||

tavapyatibalonmattau mahamayavimohitau ||90||

uktavantau varo‌உsmatto vriyatamiti kesavam ||91||

sri bhagavanuvaca ||92||

bhavetamadya me tustau mama vadhyavubhavapi ||93||

kimanyena varenatra etavrddi vrtam mama ||94||

rsiruvaca ||95||

vañcitabhyamiti tada sarvamapomayam jagat|
vilokya tabhyam gadito bhagavan kamaleksanah ||96||

avam jahi na yatrorvi salilena paripluta| ||97||

rsiruvaca ||98||

tathetyuktva bhagavata sankhacakragadabhrta|
krtva cakrena vai chinne jaghane sirasi tayoh ||99||

evamesa samutpanna brahmana samstuta svayam|
prabhavamasya devyastu bhuyah srnu vadami te ||100||

|| jaya jaya sri svasti srimarkandeyapurane savarnike manvantare devimahatmye madhukaitabhavadho nama pradhamo‌உdhyayah ||
ahuti

om em sangayai sayudhayai sasaktikayai saparivarayai savahanayai em bijadhistayai maha kalikayai maha ahutim samarpayami namah svaha ||

Also Read:

Devi Mahatmyam Durga Saptasati Chapter 1 lyrics in Hindi | English | Telugu | Tamil | Kannada | Malayalam | Bengali

Devi Mahatmyam Durga Saptasati Chapter 1 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top