Templesinindiainfo

Best Spiritual Website

Gayatri Ramayana Lyrics in English

Sri Gayatri Ramayanam in English:

॥ śrī gāyatrī rāmāyaṇam ॥
tapaḥ svādhyāyanirataṁ tapasvī vāgvidāṁ varam |
nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 ||

sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ |
r̥ṣibhiḥ pūjitaḥ samyagyathēndrō vijayī purā || 2 ||

viśvāmitrastu dharmātmā śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt || 3 ||

tuṣṭāvāsya tadā vamśaṁ praviṣya ca viśāmpatēḥ |
śayanīyam narēndrasya tadāsādya vyatiṣṭhata || 4 ||

vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca |
bhartāramanugacchantyai sītāyai śvaśurō dadhau || 5 ||

rājā satyaṁ ca dharmaṁ ca rājā kulavatāṁ kulam |
rājā mātā pitā caiva rājā hitakarō nr̥ṇām || 6 ||

nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum |
uṭajē rāmamāsīnaṁ jaṭāmaṇḍaladhāriṇam || 7 ||

yadi buddhiḥ kr̥tā draṣṭuṁ agastyaṁ taṁ mahāmunim |
adyaiva gamanē buddhiṁ rōcayasva mahāyaśāḥ || 8 ||

bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabhō |
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayiṣyati || 9 ||

gaccha śīghramitō rāma sugrīvaṁ taṁ mahābalam |
vayasyaṁ taṁ kuru kṣipramitō gatvā:’dya rāghava || 10 ||

dēśakālau pratīkṣasva kṣamamāṇaḥ priyāpriyē |
sukhaduḥkhasahaḥ kālē sugrīva vaśagō bhava || 11 ||

vandyāstē tu tapassiddhāḥ tāpasā vītakalmaṣāḥ |
praṣṭavyāścāpi sītāyāḥ pravr̥ttiṁ vinayānvitaiḥ || 12 ||

sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ kāmarūpiṇīm |
vikramēṇa mahatējāḥ hanumānmārutātmajaḥ || 13 ||

dhanyā dēvāḥ sa gandharvāḥ siddhāśca paramarṣayaḥ |
mama paśyanti yē nāthaṁ rāmaṁ rājīvalōcanam || 14 ||

maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ |
upatasthē viśālākṣī prayatā havyavāhanam || 15 ||

hitaṁ mahārthaṁ mr̥du hētu saṁhitaṁ
vyatītakālāyati sampratikṣamam |
niśamya tadvākyamupasthitajvaraḥ
prasaṅgavānuttaramētadabravīt || 16 ||

dharmātmā rakṣasāṁ śrēṣṭhaḥ samprāptō:’yaṁ vibhīṣaṇaḥ |
laṅkaiśvaryam dhruvaṁ śrīmānayaṁ prāpnōtyakaṇṭakam || 17 ||

yō vajrapātāśani sannipātān
na cakṣubhē nāpi cacāla rājā |
sa rāmabāṇābhihatō bhr̥śārtaḥ
cacāla cāpaṁ ca mumōca vīraḥ || 18 ||

yasya vikramamāsādya rākṣasā nidhanaṁ gatāḥ |
taṁ manyē rāghavaṁ vīraṁ nārāyaṇamanāmayam || 19 ||

na tē dadarśirē rāmaṁ dahantamarivāhinīm |
mōhitāḥ paramāstrēṇa gāndharvēṇa māhātmanā || 20 ||

praṇamya dēvatābhyaśca brāhmaṇēbhyaśca maithilī |
baddhāñjalipuṭā cēdamuvācāgni samīpataḥ || 21 ||

calanātparvatēndrasya gaṇā dēvāśca kampitāḥ |
cacāla pārvatī cāpi tadāśliṣṭā mahēśvaram || 22 ||

dārāḥ putrāḥ puraṁ rāṣṭraṁ bhōgācchādanabhōjanam |
sarvamēvāvibhaktaṁ nō bhaviṣyati harīśvara || 23 ||

yāmēva rātriṁ śatrughnaḥ parṇaśālāṁ samāviśat |
tāmēva rātriṁ sītā:’pi prasūtā dārakadvayam || 24 ||

idaṁ rāmāyaṇaṁ kr̥tsnaṁ gāyatrībījasamyutam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē ||

iti śrī gāyatrī rāmāyaṇam sampūrṇam ||

Also Read:

Gayatri Ramayana Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Gayatri Ramayana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top