Templesinindiainfo

Best Spiritual Website

Gorakshashatakam 2 Lyrics in English | Gorakhnath

Goraksha Ashatakam 2 Lyrics in English:

॥ goraksasatakam 2 ॥

srigurum paramanandam vande svanandavigraham ।
yasya sannidhyamatrena cidanandayate tanuh ॥ 1 ॥

antarniscalitatmadipakalikasvadharabandhadibhih
yo yogi yugakalpakalakalanat tvam jajegiyate ।
jñanamodamahodadhih samabhavadyatradinathah svayam
vyaktavyaktagunadhikam tamanisam sriminanatham bhaje ॥ 2 ॥

namaskrtya gurum bhaktya gorakso jñanamuttamam ।
abhistam yoginam brute paramanandakarakam ॥ 3 ॥

goraksah satakam vakti yoginam hitakamyaya ।
dhruvam yasyavabodhena jayate paramam padam ॥ 4 ॥

etadvimuktisopanametat kalasya vañcanam ।
yadvyavrttam mano mohad asaktam paramatmani ॥ 5 ॥

dvijasevitasakhasya srutikalpataroh phalam ।
samanam bhavatapasya yogam bhajati sajjanah ॥ 6 ॥

asanam pranasamyamah pratyaharo’tha dharana ।
dhyanam samadhiretani yogangani bhavanti sat ॥ 7 ॥

asanani tu tavanti yavatyo jivajatayah ।
etesamakhilanbhedanvijanati mahesvarah ॥ 8 ॥

caturasitilaksanam ekamekamudahrtam ।
tatah sivena pithanam sodesanam satam krtam ॥ 9 ॥

asanebhyah samastebhyo dvayameva visisyate ।
ekam siddhasanam proktam dvitiyam kamalasanam ॥ 10 ॥

yonisthanakamanghrimulaghatitam krtva drdham vinyase
nmedhre padamathaikameva niyatam krtva samam vigraham ।
sthanuh samyamitendriyo’caladrsa pasyan bhruvorantaram
etan moksakavatabhedajanakam siddhasanam procyate ॥ 11 ॥

vamorupari daksinam hi caranam samsthapya vamam tatha
daksorupari pascimena vidhina dhrtva karabhyam drdham ।
angusthau hrdaye nidhaya cibukam nasagramalokaye
detadvyadhivikarahari yaminam padmasanam procyate ॥ 12 ॥

satcakram sodasadharam trilaksam vyomapañcakam ।
svadehe ye na jananti katham sidhyanti yoginah ॥ 13 ॥

ekastambham navadvaram grham pañcadhidaivatam ।
svadeham ye na jananti katham sidhyanti yoginah ॥ 14 ॥

caturdalam syadadharah svadhisthanam ca satdalam ।
nabhau dasadalam padmam suryasankhyadalam hrdi ॥ 15 ॥

kanthe syat sodasadalam bhrumadhye dvidalam tatha ।
sahasradalamakhyatam brahmarandhre mahapathe ॥ 16 ॥

adharah prathamam cakram svadhisthanam dvitiyakam ।
yonisthanam dvayormadhye kamarupam nigadyate ॥ 17 ॥

adharakhyam gudasthanam pankajam ca caturdalam ।
tanmadhye procyate yonih kamaksa siddhavandita ॥ 18 ॥

yonimadhye mahalingam pascimabhimukham sthitam ।
mastake manivadbimbam yo janati sa yogavit ॥ 19 ॥

taptacamikarabhasam tadillekheva visphurat ।
trikonam tatpuram vahneradhomedhrat pratisthitam ॥ 20 ॥

yatsamadhau param jyotiranantam visvatomukham ।
tasmin drste mahayoge yatayatam na vidyate ॥ 21 ॥

svasabdena bhavet pranah svadhisthanam tadasrayah ।
svadhisthanat padadasmanmedhramevabhidhiyate ॥ 22 ॥

tantuna manivat proto yatra kandah susumnaya ।
tannabhimandalam cakram procyate manipurakam ॥ 23 ॥

dvadasare mahacakre punyapapavivarjite ।
tavaj jivo bhramatyeva yavat tattvam na vindati ॥ 24 ॥

urdhvam medhrad adho nabheh kandayonih khagandavat ।
tatra nadyah samutpannah sahasranam dvisaptatih ॥ 25 ॥

tesu nadisahasresu dvisaptatirudahrtah ।
pradhanam pranavahinyo bhuyastatra dasa smrtah ॥ 26 ॥

ida ca pingala caiva susumna ca trtiyaka ।
gandhari hastijihva ca pusa caiva yasasvini ॥ 27 ॥

alambusa kuhus caiva sankhini dasami smrta ।
etan nadimayam cakram jñatavyam yogibhih sada ॥ 28 ॥

ida vame sthita bhage pingala daksine tatha ।
susumna madhyadese tu gandhari vamacaksusi ॥ 29 ॥

daksine hastijihva ca pusa karne ca daksine ।
yasasvini vamakarne casane vapyalambusa ॥ 30 ॥

kuhusca lingadese tu mulasthane ca sankhini ।
evam dvaramupasritya tisthanti dasanadikah ॥ 31 ॥

idapingalasusumna ca tisro nadyudahrtah ।
satatam pranavahinyah somasuryagnidevatah ॥ 32 ॥

prano’panah samanas codano vyanau ca vayavah ।
nagah kurmo’tha krkaro devadatto dhanañjayah ॥ 33 ॥

hrdi prano vasen nityam apano gudamandale ।
samano nabhidese syadudanah kanthamadhyagah ॥ 34 ॥

udgare nagakhyatah kurma unmilane smrtah ।
krkarah ksutakrjjñeyo devadatto vijrmbhane ॥ 35 ॥

na jahati mrtam capi sarvavyapi dhanañjayah ।
ete sarvasu nadisu bhramante jivarupinah ॥ 36 ॥

aksipto bhujadandena yathoccalati kandukah ।
pranapanasamaksiptastatha jivo na tisthati ॥ 38 ॥

pranapanavaso jivo hyadhas cordhvam ca dhavati ।
vamadaksinamargena cañcalatvan na drsyate ॥ 39 ॥

rajjubaddho yatha syeno gato’pyakrsyate ।
gunabaddhastatha jivah pranapanena krsyate ॥ 40 ॥

apanah karsati pranah prano’panam ca karsati ।
urdhvadhah samsthitavetau samyojayati yogavit ॥ 41 ॥

hakarena bahiryati sakarena visetpunah ।
hamsahamsetyamuma mantram jivo japati sarvada ॥ 42 ॥

satsatanitvahoratre sahasranyekavimsatih ।
etatsankhyanvitam mantra jivo japati sarvada ॥ 43 ॥

ajapa nama gayatri yoginam moksadayini ।
asyah sankalpamatrena sarvapapaih pramucyate ॥ 44 ॥

anaya sadrsi vidya anaya sadrso japah ।
anaya sadrsam jñanam na bhutam na bhavisyati ॥ 45 ॥

kundalinyah samudbhuta gayatri pranadharini ।
pranavidya mahavidya yastam vetti sa yogavit ॥ 46 ॥

kandordhvam kundali saktirastadha kundalakrti ।
brahmadvaramukham nityam mukhenacchadya tisthati ॥ 47 ॥

yena dvarena gantavyam brahmasthanamanamayam ।
mukhenacchadya taddvaram prasupta paramesvari ॥ 48 ॥

prabuddha vahniyogena manasa maruta hata ।
sucivad gunamadaya vrajatyurdhvam susumnaya ॥ 49 ॥

prasphuradbhujagakara padmatantunibha subha ।
prabuddha vahniyogena vrajati urdhvam susumnaya ॥ 50 ॥

udghatayetkapatam tu yatha kuñcikaya hathat ।
kundalinya tatha yogi moksadvaram prabhedayet ॥ 51 ॥

krtva samputitau karau drdhataram baddhavatu padmasanam
gadham vaksasi sannidhaya cibukam dhyatva tatpreksitam ।
varam varamapanamurdhvamanilam proccarayetpuritam
muñcanpranamupaiti bodhamatulam saktiprabodhannarah ॥ 52 ॥

anganam mardanam kuryacchramajatena varina ।
katvamlalavanatyagi ksirabhojanamacaret ॥ 53 ॥

brahmacari mitahari tyagi yogaparayanah ।
abdadurdhvam bhavetsiddho natra karya vicarana ॥ 54 ॥

susnigdham madhuraharam caturthamsavivarjitam ।
bhujyate surasamprityai mitaharah sa ucyate ॥ 55 ॥

kandordhvam kundali saktirastadha kundalakrtih ।
bandhanaya ca mudhanam yoginam moksada smrta ॥ 56 ॥

mahamudram namomudramuddiyanam jalandharam ।
mulabandham ca yo vetti sa yogi siddhibhajanam ॥ 57 ॥

sodhanam nadijalasya calanam candrasuryayoh ।
rasanam sosanam caiva mahamudrabhidhiyate ॥ 58 ॥

vaksonyastahanurnipidya suciram yonim ca vamanghrina
hastabhyamavadharitam prasaritam padam tatha daksinam ।
apurya svasanena kuksiyugalam baddhva sanai recayed
esa patakanasini sumahati mudra nṝnam procyate ॥ 59 ॥

candrangena samabhyasya suryangenabhyaset punah ।
yavat tulya bhavetsankhya tato mudram visarjayet ॥ 60 ॥

na hi pathyamapathyam va rasah sarve’pi nirasah ।
api muktam visam ghoram piyusamapi jiryate ॥ 61 ॥

ksayakusthagudavartagulmajirnapurogamah ।
rogastasya ksayam yanti mahamudram tu yo’bhyaset ॥ 62 ॥

kathiteyam mahamudra mahasiddhikara nṝnam ।
gopaniya prayatnena na deya yasya kasyacit ॥ 63 ॥

kapalakuhare jihva pravista viparitaga ।
bhruvorantargata drstirmudra bhavati khecari ॥ 64 ॥

na rogo maranam tandra na nidra na ksudha trsa ।
na ca murccha bhavettasya yo mudram vetti khecarim ॥ 65 ॥

pidyate na sa rogena lipyate na ca karmana ।
badhyate na sa kalena yo mudram vetti khecarim ॥ 66 ॥

cittam carati khe yasmajjihva carati khe gata ।
tenaisa khecari nama mudra siddhairnirupita ॥ 67 ॥

bindumulam sariram tu sirastatra pratisthitah ।
bhavayanti sariram ya apadatalamastakam ॥ 68 ॥

khecarya mudritam yena vivaram lambikordhvatah ।
na tasya ksarate binduh kaminyalingitasya ca ॥ 69 ॥

yavadbinduh sthito dehe tavatkalabhayam kutah ।
yavadbaddha nabhomudra tavadbindurna gacchati ॥ 70 ॥

calito’pi yada binduh sampraptasca hutasanam ।
vrajatyurdhvam hrtah saktya niruddho yonimudraya ॥ 71 ॥

sa punardvividho binduh panduro lohitastatha ।
panduram sukramityahurlohitam tu maharajah ॥ 72 ॥

sinduradravasankasam ravisthane sthitam rajah ।
sasisthane sthito bindustayoraikyam sudurlabham ॥ 73 ॥

binduh sivo rajah saktirbindumindu rajo ravih ।
ubhayoh sangamadeva prapyate paramam padam ॥ 74 ॥

vayuna sakticarena preritam tu maharajah ।
bindunaiti sahaikatvam bhaveddivyam vapustada ॥ 75 ॥

sukram candrena samyuktam rajah suryena samyutam ।
tayoh samarasaikatvam yojanati sa yogavit ॥ 76 ॥

uddinam kurute yasmadavisrantam mahakhagah ।
uddiyanam tadeva syattava bandho’bhidhiyate ॥ 77 ॥

udaratpascime bhage hyadho nabhernigadyate ।
uddiyanasya bandho’yam tatra bandho vidhiyate ॥ 78 ॥

badhnati hi sirajalamadhogami sirojalam ।
tato jalandharo bandhah kanthaduhkhaughanasanah ॥ 79 ॥

jalandhare krte bandhe kanthasamkocalaksane ।
piyusam na patatyagnau na ca vayuh prakupyati ॥ 80 ॥

parsnibhagena sampidya yonimakuñcayedgudam ।
apanamurdhvamakrsya mulabandho’bhidhiyate ॥ 81 ॥

apanapranayoraikyat ksayanmutrapurisayoh ।
yuva bhavati vrddho’pi satatam mulabandhanat ॥ 82 ॥

padmasanam samaruhya samakayasirodharah ।
nasagradrstirekante japedonkaramavyayam ॥ 83 ॥

bhurbhuvah svarime lokah somasuryagnidevatah ।
yasya matrasu tisthanti tatparam jyotiromiti ॥ 84 ॥

trayahkalastrayo vedastrayo lokastrayah sverah ।
trayodevah sthita yatra tatparam jyotiromiti ॥ 85 ॥

kriya ceccha tatha jñanabrahmiraudrisca vaisnavi ।
tridhasaktih sthita yatra tatparam jyotiromiti ॥ 86 ॥

akarasca tathokaromakaro bindusamjñakah ।
tisromatrah sthita yatra tatparam jyotiromiti ॥ 87 ॥

vacasa tajjayedbijam vapusa tatsamabhyaset ।
manasa tatsmarennityam tatparam jyotiromiti ॥ 88 ॥

sucirvapyasucirvapi yo japetpranavam sada ।
lipyate na sa papena padmapatramivambhasa ॥ 89 ॥

cale vate calo bindurniscale niscalo bhavet ।
yogi sthanutvamapnoti tato vayum nirodhayet ॥ 90 ॥

yavadvayuh sthito dehe tavajjivanamucyate ।
maranam tasya niskrantistato vayum nirodhayet ॥ 91 ॥

yavadbaddho maruddehe yavaccittam nirakulam ।
yavaddrstirbhruvormadhye tavatkalabhayam kutah ॥ 92 ॥

atah kalabhayad brahma pranayamaparayanah ।
yogino munayascaiva tato vayum nirodhayet ॥ 93 ॥

sattrimsadangulohamsah prayanam kurute bahih ।
vamadaksinamargena tatah prano’bhidhiyate ॥ 94 ॥

suddhimeti yada sarvam nadicakram malakulam ।
tadaiva jayate yogi pranasamgrahane ksamah ॥ 95 ॥

baddhapadmasano yogi pranam candrena purayet ।
dharayitva yathasakti bhuyah suryena recayet ॥ 96 ॥

amrtam dadhisankasam goksirarajatopamam ।
dhyatva candramaso bimbam pranayami sukhi bhavet ॥ 97 ॥

daksino svasamakrsya purayedudaram sanaih ।
kumbhayitva vidhanena purascandrena recayet ॥ 98 ॥

prajvalajjvalanajvalapuñjamadityamandalam ।
dhyatva nabhisthitam yogi pranayame sukhi bhavet ॥ 99 ॥

pranam codidaya pibenparimitam bhuyo’nyaya recayet
pitva pingalaya samiranamatho baddhva tyajedvamaya ।
suryacandramasoranena vidhina bimbadvayam dhyayatah
suddha nadigana bhavanti yamino masatrayadurdhvatah ॥ 100 ॥

yathestham dharanam vayoranalasya pradipanam ।
nadabhivyaktirarogyam jayate nadisodhanat ॥ 101 ॥

॥ iti sri goraksanathapranitah goraksasatakam sampurnam ॥

Gorakshashatakam 2 Lyrics in English | Gorakhnath

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top