Templesinindiainfo

Best Spiritual Website

Guha Gita Lyrics in English

Guha Geetaa in English:

॥ guhageetaa ॥
atha guhageetaa praarambhah’ ।
atha prathamo’dhyaayah’
manovikaarah’
vipraa oochuh’-
sootaputra mahaapraajnya kathako’si dayaakara ।
guhageetaam cha no vaktum tvamevaarhasi chaanagha ॥ 1.1 ॥

soota uvaacha-
kutukee guhageetaayaah’ shravane tatparo munih’ ।
karmayogee hid’imbham cha praarthayan pratyaham sthitah’ ॥ 1.2 ॥

shraanto’si kim vaa shrotum me chaaritram vachmi saadaram ।
vadannevam hid’imbhashchaapyaagatah’ punarekadaa ॥ 1.3 ॥

muniruvaacha-
satkaaram sveekurushvaadya guhageetaam dayaanidhe ।
hid’imbha broohi me vaktaa tvameva khalu bhaktaraat’ ॥ 1.4 ॥

hid’imbha uvaacha-
bahudhaa sevitah’ svaamee mayaa bhikshuh’ shad’aananah’ ।
prasaadamakarot divyakarunaapaangato mayi ॥ 1.5 ॥

tadaa’ham sabhayam bhaktyaa sahitah’ pranaman guro ।
kim tvayaa nihataa bhiksho poorvajaa mama chaanvaye ॥ 1.6 ॥

kimaham rakshitashchaasmi tvayaa tatkaaranam vada ।
na manye tvaam vinaa hyanyam matsandehanivaarakam ॥ 1.7 ॥

shreebhikshuruvaacha-
prashishyo’si hid’imbha tvam saakshaat shishyashcha paarshadah’ ।
hanta te kathayishyaami tattvam shri’nu samaahitah’ ॥ 1.8 ॥

abhayam sattvasamshuddhih’ jnyaanayogavyavasthitih’ ।
daanam damashcha yajnyashcha svaadhyaayastapa aarjavam ॥ 1.9 ॥

ahimsaa satyamakrodhah’ tyaagashshaantirapaishunam ।
dayaa bhooteshvaloluptih’ maardavam hreerachaapalam ॥ 1.10 ॥

tejah’ kshamaa dhri’tih’ shaucham adroho naatimaanitaa ।
bhavanti sampadam daiveem abhijaate hid’imbhaka ॥ 1.11 ॥

dambho darpo’bhimaanashcha krodhah’ paarushyameva cha ।
ajnyaanam chaabhijaateshu sampadam raakshaseem bata ॥ 1.12 ॥

te poorvajaah’ shooramukhyaa abhijaataashcha raakshaseem ।
pravri’ttim cha nivri’ttim cha na jaananti hi raakshasaah’ ॥ 1.13 ॥

na shaucham na sadaachaaro na satyam teshu vidyate ।
prabhootaa hyugrakarmaanah’ kshayaaya jagato’hitaah’ ॥ 1.14 ॥

kaamopabhogaparamaah’ krodhopaattabalaadhikaah’ ।
asatyamapratisht’ham te jagadaahuraneeshvaram ॥ 1.15 ॥

eeshvaro’hamaham bhogee ko’nyosti sadri’sho mayaa ।
yakshye daasyaami modishye ityajnyaanavimohitaah’ ॥ 1.16 ॥

mayaiva nihataah’ poorve lokarakshechchhayaa kila ।
maa shuchah’ sampadam daiveem abhijaato’syanaamayah’ ॥ 1.17 ॥

punyapunjaprabhaavo’si gurunaa kumbhajanmanaa ।
mayaiva sanjeevito’si nihato’pi hid’imbhaka ॥ 1.18 ॥

aarto’si jijnyaasurasi jnyaanee chaasi hid’imbhaka ।
matsevaarthyasi kaa chintaa sukhee bhava nirantaram ॥ 1.19 ॥

hid’imbha uvaacha-
tadaa me sadgurorbhikshoh’ uktadivyopadeshatah’ ।
matpoorvikamahaabhogabhaagyavaibhavasamsri’teh’ ॥ 1.20 ॥

aanandabaashpaa udriktaah’ saakam duh’khaashrubhirbata ।
nirvinno’ham svayam buddho nishchesht’o’smi tato guroh’ ॥ 1.21 ॥

bhikshuruvaacha-
kutastvaa kashmalamidam vishame samupasthitam ।
gataasoonagataamsoomshcha naanushochati tatvavit ॥ 1.22 ॥

natvevaaham jaatu naasam na tvam neme tvadagrajaah’ ।
na chaiva na bhavishyaamah’ sarve vayamatah’ param ॥ 1.23 ॥

dehino’smin yathaa dehe kaumaaram yauvanam jaraa ।
tathaa dehaantarapraaptirdheerastatra na muhyati ॥ 1.24 ॥

avinaashi tu tadviddhi yena sarvamidam tatam ।
vinaashamavyayasyaasya na kashchit kartumarhati ॥ 1.25 ॥

ya enam vetti hantaaram yashchainam manyate hatam ।
ubhau tau na vijaaneeto naayam hanti na hanyate ॥ 1.26 ॥

achchhedyo’yamadaahyo’yam akledyo’shoshya eva cha ।
nityassarvagatah’ sthaanuh’ achalo’yam sanaatanah’ ॥ 1.27 ॥

avyakto’yam achintyo’yam avikaaryo’yamuchyate ।
tasmaadevam viditvainam naanushochitumarhasi ॥ 1.28 ॥

yadidam dri’shyate sarvam jagat sthaavarajangamam ।
tat sushuptaaviva svapnah’ kalpaante pravinashyati ॥ 1.29 ॥

ri’tamaatmaa param brahma satyamityaadikaa budhaih’ ।
kalpitaa vyavahaaraartham yasya sanjnyaa mahaatmanah’ ॥ 1.30 ॥

yathaa kat’akashabdaarthah’ pri’thagbhaavo na kaanchanaat ।
na hemakat’akaat tadvat jagat shabdaarthataa pare ॥ 1.31 ॥

teneyamindrajaala kreed’aagatih’ pravitanyate ।
drasht’urdri’shyasya sattaantah’ bandha ityabhidheeyate ॥ 1.32 ॥

dri’sht’vaa dri’shyavashaat baddho dri’shyaabhaave vimuchyate ।
yagattvamahamityaadi sargaatmaa dri’shyamuchyate ॥ 1.33 ॥

manastenendrajalashreeh’ jagatee pravitanyate ।
yaavadetat sambhavati taavanmoksho na vidyate ॥ 1.34 ॥

brahmanaa tanyate vishvam manasaiva svayambhuvaa ।
manomayamato vishvam yannaama paridri’shyate ॥ 1.35 ॥

na baahye naapi hri’daye sadroopam vidyate manah’ ।
yadartham pratibhaanam tat mana ityabhidheeyate ॥ 1.36 ॥

sankalpanam mano viddhi sankalpastatra vidyate ।
yatra sankalpanam tatra mano’steetyavagamyataam ॥ 1.37 ॥

sankalpamanasee bhinne na kadaachana kenachit ।
sankalpajaate galite svaroopamavashishyate ॥ 1.38 ॥

aham tvam jagadityaadau prashaante dri’shyasambhrame ।
syaat taadri’shee kevalataa dri’shye sattaamupaagate ॥ 1.39 ॥

mahaapralaya sampattau hyasattaam samupaagate ।
asheshadri’shye sargaadau shaantamevaavashishyate ॥ 1.40 ॥

manasaa bhaavyamaano hi dehataam yaati dehakah’ ।
manovilaasah’ samsaara iti me nishchitaa matih’ ॥ 1.41 ॥

antah’karanasadbhaavastvavidyaayaashcha sambhavah’ ।
anekakot’ibrahmaand’am sarvam mithyeti nishchinu ॥ 1.42 ॥

yeevanneva sadaa muktah’ kri’taartho brahmavittamah’ ।
upaadhinaashaadbrahmaiva sa brahmaapnoti nirbhayam ॥ 1.43 ॥

tadbrahmaanandamadvandvam nirgunam satyachidghanam ।
viditvaa svaatmano roopam maa bibhestvam kadaachana ॥ 1.44 ॥

sarvam cha khalvidam brahma nityam chidghanamakshatam ।
kalpanaa’nyaa manonaamnee vidyate nahi kaachana ॥ 1.45 ॥

na jaayate na mriyate kinchidatra jagattraye ।
na cha bhaavavikaaraanaam sattaa kachana vidyate ॥ 1.46 ॥

naaham maamsam na chaastheeni dehaadanyah’ paro’smyaham ।
iti nishchitavaanantah’ ksheenaavidyo vimuchyate ॥ 1.47 ॥

maa bhavaajnyo bhava jnyastvam jahi samsaarabhaavanaam ।
anaatmanyaatmabhaavena kimajnya iva rodashi ॥ 1.48 ॥

kastavaayam jad’o mooko deho maamsamayo’shuchih’ ।
yadartham sukhaduh’khaabhyaam avashah’ paribhooyase ॥ 1.49 ॥

angaanyangairivaakramya jayedaadau svakam manah’ ।
manaso vijayaannaanyaa gatirasti bhavaarnave ॥ 1.50 ॥

praksheenachittadarpasya nigri’heetendriyadvishah’ ।
padminya iva hemante ksheeyante bhogavaasanaah’ ॥ 1.51 ॥

vivekam paramaashritya buddhyaa satyamavekshya cha ।
indriyaareenalam chhitvaa teerno bhava bhavaarnavaat ॥ 1.52 ॥

yadyatkaroshi satyena sarvam mithyeti nishchinu ।
tvameva paramaatmaasi tvam brahmaasi na samshayah’ ॥ 1.53 ॥

iti kalisantaaraka shreeguhageetaayaam brahmavidyaayaam
advaitashaastre bhikshuroopiguhahid’imbhasamvaade
manovikaaro naama prathamo’dhyaayah’ ॥ 1 ॥

atha dviteeyo’dhyaayah’
sarvatra samabhaavanaa
shreebhikshuruvaacha-
antaraasthaam parityajya bhaavashreem bhaavanaamayeem ।
yo’si so’si jagatyasmin leelayaa viharaanagha ॥ 2.1 ॥

sarvatraaham akarteti dri’d’habhaavanayaa’nayaa ।
paramaamri’tanaamnee saa samataivaavashishyate ॥ 2.2 ॥

khedollaasavilaaseshu svaatmakartri’tayaikayaa ।
svasankalpe kshayam yaate samataivaavashishyate ॥ 2.3 ॥

samataa sarvabhooteshu yaasau satyaparaa sthitih’ ।
tasyaam avasthitam chittam na bhooyo janmabhaagbhavet ॥ 2.4 ॥

athavaa sarvakartri’tvam akartri’tvam tathaiva cha ।
sarvam tyaktvaa manah’ peetvaa yo’si so’si sthiro bhava ॥ 2.5 ॥

sheshasthirasamaadhaano yena tyajasi tattyaja ।
chinmanah’ kalanaakaaram prakaashatimiraadikam ॥ 2.6 ॥

vaasanaam vaasitaaram cha praanaspandanapoorvakam ।
samoolamakhilam tyaktvaa vyomasaamyah’ prashaantadheeh’ ॥ 2.7 ॥

hri’dayaatsamparityajya vaasanaapanktayo’khilaah’ ।
yastisht’hati gatavyagrah’ sa muktah’ parameshvarah’ ॥ 2.8 ॥

dri’sht’am drasht’avyamakhilam bhraantam bhraantyaa disho dasha ।
yuktyaa vai charato’jnyasya samsaaro goshpadaakri’tih’ ॥ 2.9 ॥

sabaahyaabhyantare dehe hyadha oordhvam cha dikshu cha ।
ita aatmaa tato’pyaatmaa naastyanaatmamayam jagat ॥ 2.10 ॥

na tadasti na yatraaham na tadasti na tanmayam ।
kimanyat abhivaanchhaami sarvam sachchinmayam tatam ॥ 2.11 ॥

samastam khalvidam brahma paramaatmedamaatatam ।
ahamanyat idam chaanyat iti bhraanti tyajaanagha ॥ 2.12 ॥

tato brahmaghane nitye sambhavanti na kalpitaah’ ।
na shoko’sti na moho’sti na jaraa’sti na janma cha ॥ 2.13 ॥

yadasteeha tadevaasti vijvaro bhava sarvadaa ।
yayaa praaptaanubhavatah’ sarvatraanabhivaanchhanaat ।
tyaagaadaana parityaagee vijvaro bhava sarvadaa ॥ 2.14 ॥

na varnaashramaachaaradharmaah’ kutaste
na punyam na paapam na dharmo’pyadharmah’ ।
na poojyo’pyapoojyah’ sadaa”nandabhaavam
param brahma saakshaat tvamevaasi taata ॥

hid’imbha uvaacha-
evamuktvaa visri’sht’o’ham brahmasaakshaatkri’tim dadau ।
tadaadi brahmabhaavena sthito’ham gatakalmashah’ ॥ 2.16 ॥

brahmaakaaraakaaritaantarvri’ttih’ kalpitavaanaham ।
sarvam subrahmanyamayam jagadbhaati na samshayah’ ॥ 2.17 ॥

vaachaamagocharam divyam mano’teetam mahaadyutim ।
tadbrahmaanubhavam poornaanandam vaktum na shakyate ॥ 2.18 ॥

tooshneem sthitvaa bhikshunaa sambodhito’ham pranamya tam ।
yattvayoktam vachastena moho’yam vigato mama ॥ 2.19 ॥

tavaivaanugrahenaaham sachchidaanandamaatrakah’ ।
kim vaa vaktum na shaknomi bhagavan tava sannidhau ॥ 2.20 ॥

evam gadgadayaa vaachaa’pyapri’chchham bhikshumavyayam ।
kri’taanjaliput’o bhootvaa namaskri’tya punah’punah’ ॥ 2.21 ॥

sthaane bhiksho tavoktyaa’ham dhyaatvaa tvaameva santatam ।
yeevanmukto’smi taadaatmyanishchayaadeva shanmukha ॥ 2.22 ॥

varnaashramaachaaradharmaah’ kimartham vedachoditaah’ ।
tairbaddhaah’ keedri’shaa loke muktaah’ keedri’gvidhaa api ॥ 2.23 ॥

shreebhikshuruvaacha-
hanta te kathayaamyadya tattvam shri’nu sanaatanam ।
avidyopaadhinaa’shaantapraanino jagati sthitaah’ ॥ 2.24 ॥

varnaashramaadidharmaashcha sukri’tam dushkri’tam tathaa ।
saapyavidyaa’nekajanmavaasanaapihitaa mataa ॥ 2.25 ॥

naadiranto’sti tasyaastu brahmajnyaanena kevalam ।
bahoonaam janmanaamante jnyaanavaanmaam prapadyate ॥ 2.26 ॥

sarvam brahmaiveti matih’ sa mahaatmaa sudurlabhah’ ।
puraa’pri’chchhadagastyo’pi pranamya pitaram mama ॥ 2.27 ॥

varnaashramaadidharmaastu kathambhootaa vibho iti ।
tadaham sangrahenaiva vachmi shri’nu sanaatanam ॥ 2.28 ॥

sahasrasheershe bhagavaan sthito naaraayanaabhidhah’ ।
ksheeraabdhau chintayan shambhum shankaram shivamavyayam ॥ 2.29 ॥

kadaachit pankajam divyam tarunaadityasannibham ।
tasya suptasya devasya naabhyaam jaatam mahattaram ॥ 2.30 ॥

hiranyagarbho bhagavaan brahmaa vishvajagatpatih’ ।
aasthaaya paramaam moortim tasmin padme samudbabhau ॥ 2.31 ॥

shivaajnyayaa tasya poorvavaasanaasahitaanmukhaat ।
brahmanaa braahmanastreebhih’ sahajaataa hid’imbhaka ॥ 2.32 ॥

tasya hastaat saha streebhih’ jajnyire shankaraajnyayaa ।
svastreeshu svasvadharmena maargenotthah’ svabhurbhavet ॥ 2.34 ॥

aparaasoottamaajjaatah’ tvanulomah’ prakeertitah’ ।
uttamaasvaparaajjaatah’ pratiloma iti smri’tah’ ॥ 2.35 ॥

varnastreeshu anulomena jaatassyaadaantaraalikah’ ।
varnaasu pratilomena jaato vraatya iti smri’tah’ ॥ 2.36 ॥

braahmanyaam sadhavaayaam yo braahmanenaiva mohatah’ ।
yaatashchairyena kund’o’sau vidhavaayaam tu golakah’ ॥ 2.37 ॥

evamevaanulomaashcha pratilomaashcha jaatayah’ ।
uchchaavachaprapanche’smin bahvyo jaataa hi kaamatah’ ॥ 2.38 ॥

varnaanaamaashramaah’ proktaa munibhishcha sanaatanaih’ ।
teshaam varnaashramasthaanaam vedakinkarataa sadaa ॥ 2.39 ॥

chakshuraadipriyaanaam cha bhedo lokipakaarakah’ ।
tadvadvarnaashramaadeenaam bhedo lokipakaarakah’ ॥ 2.40 ॥

shannaam rasaanaam bhedo’sti yathaa jihvopakaarakah’ ।
tathaa varnaashramaadeenaam bhedo lokipakaarakah’ ॥ 2.41 ॥

yathaa bhaakshyavisheshaanaam bhedo bhoktuh’ prayojakah’ ।
tathaa varnaashramaadeenaam bhedo lokaprayojakah’ ॥ 2.42 ॥

yathaa tarulataadeenaam bhedah’ phalasamri’ddhidah’ ।
tathaa varnaashramaadeenaam bhedah’ phalasamri’ddhidah’ ॥ 2.43 ॥

yathaa bahoonaam lohaanaam bhedah’ karmasamri’ddhidah’ ।
tathaa varnaashramaadeenaam bhedah’ karmasamri’ddhidah’ ॥ 2.44 ॥

yathaa ratnaadipaashaanabhedo gauravadaayakah’ ।
tathaa varnaashramaadeenaam bhedo gauravadaayakah’ ॥ 2.45 ॥

yathaa paakaprabhedo hi dehasyaarogyado bhavet ।
tathaa varnaashramaadeenaam bhedo lokasya saukhyadah’ ॥ 2.46 ॥

yathaa mri’gaanaam bhedo hi vanasyollaasako bhavet ।
tathaa varnaashramaadeenaam bhedo lokasya ranjakah’ ॥ 2.47 ॥

yathaa’lankaarabhedo hi lokavyaavri’ttisoochakah’ ।
tathaa varnaashramaadeenaam bhedo vyaavri’ttisoochakah’ ॥ 2.48 ॥

yathaa’nekaayudhaanaam cha bhedo yuddhajayapradah’ ।
tathaa varnaashramaadeenaam bhedo jnyaanajayapradah’ ॥ 2.49 ॥

yathaa bahoonaam pushpaanaam bhedo bhogasamri’ddhidah’ ।
tathaa varnaashramaadeenaam bhedo dharmasamri’ddhidah’ ॥ 2.50 ॥

yathaa shuklaadivarnaanaam bhedah’ chakshuh’sukhankarah’ ।
tathaa varnaashramaadeenaam bhedo janasukhankarah’ ॥ 2.51 ॥

tato varnaashramaachaare na vairam parikalpayet ।
yadaa varnaashramaadeenaam shaatravam syaat parasparam ॥ 2.52 ॥

tadaa lokasya samhaarah’ svaangairdehasya naashavat ।
varnaanaamaashramaanaam cha sankaro dharmanaashakah’ ॥ 2.53 ॥

mallokapaashado’si tvam tatastvaam shikshayaamyaham ।
yadaa varnaashramaadeenaam yatra lopah’ prajaayate ॥ 2.54 ॥

tatra sthitvaa prasannastvam dhaarmikaavanado bhava ।
hid’imbha streeshu dusht’aasu jaayate varnasankarah’ ॥ 2.55 ॥

sa kaalah’ kalirityukto lokadharmavinaashakah’ ।
adri’shoolaa janapadaah’ shivashoolaah’ chatushpadaah’ ॥ 2.56 ॥

pramadaah’ keshashoolinyo janakaah’ paakashoolinah’ ।
svadehashoolinah’ sarve prabhavanti kalau yuge ॥ 2.57 ॥

tasmaat varnaashramaadeenaam rakshako bhava santatam ।
vyaavahaarikaloke’smin idam kaaryam tvayaa shri’nu ॥ 2.58 ॥

sarveshaam karmanaa jaatih’ naanyathaa kalpakot’ibhih’ ।
pashvaadeenaam yathaa jaatih’ janmanaiva cha naanyathaa ॥ 2.59 ॥

saa’pi sthoolasya dehasya bhautikasya na chaatmanah’ ।
tathaapi dehe’hammaanaat aatmaa vipraadisanjnyitah’ ॥ 2.60 ॥

svasvaroopaaparijnyaanaat dehe’hammaana aatmanah’ ।
aparijnyaanamapyasya chaavidyaavaasanaabalaat ॥ 2.61 ॥

yasyaaparokshavijnyaanam asti shreegurvanugrahaat ।
tasya naasti niyojyatvam iti me nishchitaa matih’ ॥ 2.62 ॥

asti chet brahmavijnyaanam striyo vaa purushasya vaa ।
varnaashramasamaachaarah’ tasya naastyeva sarvadaa ॥ 2.63 ॥

avijnyaayaatmavijnyaanam ye svavarnaashramaadikaan ।
tyajanti mood’haatmaanaste patantyeva na samshayah’ ॥ 2.64 ॥

hid’imbha nissamshayabhaavatastvam
dri’d’ham bhajanmaam suvihaarako bhava ।
madanghribhaktasya sadaa’stu nirbhayam
punashcha kim pri’chchhasi maam mahaamate ॥ 2.65 ॥

iti kalisantaaraka shreeguhageetaayaam brahmavidyaayaam
advaitashaastre bhikshuroopiguhahid’imbhasamvaade
sarvatra samabhaavanaanaama dviteeyo’dhyaayah’ ॥ 2 ॥

atha tri’teeyo’dhyaayah’
ajnyaanamoolam
hid’imbha uvaacha-
svaamin rahasyam me broohi devaanaam dehinaam vibho ।
yadbhaavanaabalenaiva praanee mokshamavaapnuyaat ॥ 3.1 ॥

shreebhikshuruvaacha-
rahasyam te pravakshyaami samaasena savistaraat ।
shraddhayaa shri’nu shaireya sarvasiddhikaram param ॥ 3.2 ॥

sarveshaam kaaranam saakshaat paratattvamavasthitam ।
tvagasri’ngmaamsamedo’sthimajjaashat’kaushike svayam ॥ 3.3 ॥

paanchabhautikadehe’smin shivashshivataro’smyaham ।
shivah’ panchamukho’hantu shanmukhastata uchyate ॥ 3.4 ॥

aavayoraikyabhaavo hi muktiheturhi praaninaam ।
shivapanchamukhaanyeva brahmaand’e panchadevataah’ ॥ 3.5 ॥

kaaryam brahmaa maheebhaage kaayam vishnurjalaashaye ।
kaaryam rudro’gnibhaage cha vaayvamshe cheshvarah’ parah’ ॥ 3.6 ॥

aakaashaamshe shareerasya sthitassaakshaat sadaashivah’ ।
shareerasya bahirbhaage viraad’aatmaa sthitassadaa ॥ 3.7 ॥

antarbhaage svaraad’aatmaa samraad’dehasya madhyame ।
nyaanendriyeshu manasi shrotraadishu cha panchasu ॥ 3.8 ॥

mama shad’vadanaanyeva glaudigvaayvarkavaarvaraah’ ।
bhoomishcha kaayabhootaah’ syuh’ panchahasto ganeshvarah’ ॥ 3.9 ॥

karmendriyasvaroopashcha paadapaanyaadishu kramaat ।
trivikramendra vahvyaakhyaah’ kaayabhootaah’ prajaapatih’ ॥ 3.10 ॥

mitrashchaapi tathaa praane sootraatmaa susthitassadaa ।
chaturmukho’ntah’ karane tadavasthaasu cha kramaat ॥ 3.11 ॥

chandramaa manasi prokto buddhau tu sa bri’haspatih’ ।
ahankaare cha kaalaagnih’ rudrashchitte shivah’ sthitah’ ॥ 3.12 ॥

bhootapretapishaachaadyaah’ dehasyaasthishu samsthitaah’ ।
majjaakhye pitri’gandharvaah’ romasu kshudradevataah’ ॥ 3.13 ॥

sarvaashcha raakshasaashchaiva sthitaah’ snaayushu sarvashah’ ।
vartante devataassarvaah’ dehe’sminneva samsthitaah’ ॥ 3.14 ॥

trimoortinaam tu yo brahmaa tasya ghoraabhidhaa tanuh’ ।
dakshinaakshini jantoonaam shaantaakhyaa cha tanustathaa ॥ 3.15 ॥

vartante vaamanetre chaapyantarbhaage tayoh’ punah’ ।
bahirbhaage sooryachandrau vartete kandhare tathaa ॥ 3.16 ॥

trimoorteenaam tu yo vishnuh’ shaanto ghoro’ntato bahih’ ।
trimoorteenaam tu yo rudrah’ shaanto ghoro’ntato bahih’ ॥ 3.17 ॥

chichchhaktih’ paramaa dehamadhye kund’alinee sthitaa ।
maayaashaktirlalaat’aagre tanmadhye naadaroopinee ॥ 3.18 ॥

aparaamshe bindumayee tasya shaktih’ sthitaa svayam ।
yeevaatmaa bindumadhye tu sookshmaroopah’ prakaashate ॥ 3.19 ॥

hri’daye sthoolaroopena tayormadhye tu madhyamah’ ।
hri’nmadhye tu mahaalakshmeeh’ jihvaayaam tu sarasvatee ॥ 3.20 ॥

rudraanee saha rudrena hri’daye vartate sadaa ।
eeshvarassarvatra dehe sarvasaakshee sadaashivah’ ॥ 3.21 ॥

nyaa samyak navataam dehe sakalaa devataa amooh’ ।
pratyagaatmatayaa bhaanti devataaroopato’pi cha ॥ 3.22 ॥

vedamaargekanisht’haanaam vishuddhaanaam tu vigrahe ।
devataaroopato bhaanti na bhaati pratyagaatmanaa ॥ 3.23 ॥

taantrikaanaam shareere tu vartante na prakaashakaah’ ।
shuddhabhaavaat yathaajaatapraaninaam sarvadevataah’ ॥ 3.24 ॥

tirobhootatayaa nityam vartante na svaroopatah’ ।
atashcha bhogamokshaarthee shareeram devataamayam ॥ 3.25 ॥

svakeeyam parakeeyam cha poojayet suvisheshatah’ ।
naavamaanam sadaa kuryaat mohato vaapi buddhimaan ॥ 3.26 ॥

yadi kuryaat pramaadena patatyeva bhavaarnave ।
durvri’ttamapi moorkham cha poojayet devataatmanaa ॥ 3.27 ॥

devataaroopatah’ pashyan muchyate janmabandhanaat ।
mohenaapi sadaa naiva kuryaadapriyabhaashanam ॥ 3.28 ॥

yadi kuryaat pramaadena hanti tam paradevataa ।
dehe tu na kshatam kuryaat astrashastranakhaadibhih’ ॥ 3.29 ॥

tathaa na lohitam kuryaat yadi kuryaat patatyadhah’ ।
eshaa sanaatanee vidyaa bhogamokshapradaayinee ॥ 3.30 ॥

mayaiva kathitaa nityaa sarvalokopakaarinee ।
kathitaa’bhoote hid’imbha sarvam brahmamayam jagat ॥ 3.31 ॥

brahmaand’e’pi cha pind’aand’e sarvatra brahmabhaavatah’ ।
tattvamevaasyaham chaasi devadeva sukhee bhava ॥ 3.32 ॥

iti kalisantaaraka shreeguhageetaayaam brahmavidyaayaam
advaitashaastre bhikshuroopiguhahid’imbhasamvaade
ajnyaanamoolam naama tri’teeyo’dhyaayah’ ॥ 3 ॥

atha chaturtho’dhyaayah’
nyaanotpattih’
hid’imbha uvaacha-
sankocho dehayaatraayaam praaninaam asti shanmukha ।
teshu jnyaanaarthinaam buddhirupaksheenaa bhavetkila ॥ 4.1 ॥

taddhetoh’ jnyaanasampattih’ dehayaatraa cha durlabhaa ।
tasyaastasyaashcha saulabhyam katham bhavati sadguro ॥ 4.2 ॥

shreebhikshuruvaacha-
hanta taata pravakshyaami jnyaanotpattestu kaaranam ।
vinaa yena shivajnyaanam na jaayeta kathanchana ॥ 4.3 ॥

mumukshuratisantusht’ah’ siddhyatyeva gatirmama ।
iti nishchayabuddhistu pratibandhanivri’ttaye ॥ 4.4 ॥

devataassakalaa nityam praarthayenmatimuttamah’ ।
adhikaaree bhavettatra janmanaa karmanaa dvijah’ ॥ 4.5 ॥

shanno mitrashsham varunah’ shanno bhavatu chaaryamaa ।
shanna indro bri’haspatih’ shanno vishnururukramah’ ॥ 4.6 ॥

namo’stu brahmane vaayo namo’stu tava shobhanam ।
tvameva saakshaad brahmaasi tvaam vadishyaami shankaram ॥ 4.7 ॥

ri’tam cha satyam chaaham tvaam vadishyaami samaahitah’ ।
tanmaamavatu kalyaanam tadvaktaaram cha shobhanam ॥ 4.8 ॥

maam bhooyo’vatu vaktaaram api chaavatu shobhanam ।
shaantih’ shaantih’ punah’ shaantih’ doshatrayanivri’ttaye ॥ 4.9 ॥

kri’tvaivam praarthanaam aatmajnyaanaartham matimaan sadaa ।
tasya vijnyaanasampattih’ kramato jaayate dhruvam ॥ 4.10 ॥

yapennityam gurorlabdhvaa mantram yashchhandasaamiti ।
me gopaayeti paryantam jnyaanotpatteshcha kaaranam ॥ 4.11 ॥

shataaksharaam cha gaayatreem japennityam dine dine ।
tanmantrapootodakena snaanapaanaadinaa’pi cha ॥ 4.12 ॥

nyaanotpattirbhavatyeva shivabhaktyaa cha santatam ।
upaayamaparam chaapi braveemi shri’nu saadaram ॥ 4.13 ॥

gurorbhaktirdri’d’haa yasya svato jnyaanam prajaayate ।
bahoonaam janmanaamante gurubhaktih’ prajaayate ॥ 4.14 ॥

gurubhaktiyute jantau jnyaanotpattirna samshayah’ ।
yathaakathanchit sa bhavet braahmano jaayate bhuvi ॥ 4.15 ॥

braahmano gurubhaktastu shrutijnyaanaat pramuchyate ।
shrutipraamaanyabuddhirhi mokshasya gatiruchyate ॥ 4.16 ॥

praarabdham pushyati vapuh’ iti nishchitya chetasaa ।
dhairyamaalambya yatnena tooshneem sthitirapi svayam ॥ 4.17 ॥

vaidekaanaam bhaved jnyaanajanane kaaranam sadaa ।
sankocho dehayaatraayaam tadri’shaanaam bhavetkhalu ॥ 4.18 ॥

atah’ sankochahaanaaya chaavahanteeti mantratah’ ।
aajyenaannena chobhaabhyaam juhuyaachcha dine dine ॥ 4.19 ॥

tadashaktah’ smarennityam mantram vaa shraddhayaa saha ।
brahmachaaree gri’hastho vaa vaanaprasthashcha bhikshukah’ ॥ 4.20 ॥

nityam aachaaryashushrooshaam prakuryaat bhaktipoorvakam ।
praaninaam taadri’shaanaam tu lokayaatraa bhavetsvayam ॥ 4.21 ॥

ananyaashchintayanto maam ye janaah’ paryupaasate ।
teshaam nityaabhiyuktaanaam yogakshemam vahaamyaham ॥ 4.22 ॥

ahameva param saakshaat ahameva sadaashivah’ ।
ahameva jagatsaakshee chaahameva jagadguruh’ ॥ 4.23 ॥

nityam linge mahaadevam poojayet bhaktimaannarah’ ।
vedaantashravanam kuryaat mananam cha samaahitah’ ॥ 4.24 ॥

rudraadhyaayee bhavennityam rudraakshaabharano bhavet ।
bhasmatripund’radhaaree cha jnyaanavaanmaam prapadyate ॥ 4.25 ॥

shambhormamaikyabhaavo hi maayaa’vidyaavinaashakah’ ।
uktasaadhanasampannah’ jnyaanaad bhasmaadhigachchhati ॥ 4.26 ॥

shivasvaroopam paramam bhaasanaat bhasmasanjnyitam ।
tadeva sveeyamaayotthaprapanche jalasooryavat ॥ 4.27 ॥

anupravisht’am tadroopam bhasmaleshamudaahri’tam ।
tena leshena deveshah’ pratibimbena bhasmanaa ॥ 4.28 ॥

svatantro bimbabhootastu sadaivoddhoolitah’ shivah’ ।
sadaiva poojaneeyastu brahmavishnvaadibhih’ suraih’ ॥ 4.29 ॥

so’ham chaaham sa evaasmin vishaye maastu samshayah’ ।
aavayorantaram naasti taata shabdaarthayoriva ॥ 4.30 ॥

tatprasaadena sarveshaam devatvam na svabhaavatah’ ।
svabhaavaadeva devatvam devadevasya me’pi cha ॥ 4.31 ॥

tam viditvaa vimuchyante shaantaa daantaa muneeshvaraah’ ।
gri’hasthaashcha tathaivaanye satyadharmaparaayanaah’ ॥ 4.32 ॥

bhasmasanchhannasarvaangaah’ tripund’raankitamastakaah’ ।
rudraakshamaalaabharanaah’ shreeshad’aksharajaapakaah’ ॥ 4.33 ॥

nityam devaacharnaparaah’ satkriyaadagdhakilbishaah’ ।
evam jnyaanaarthinaam samyak saadhanaani bahooni cha ॥ 4.34 ॥

santi teshaam mukhyatamaaneedaaneem kathitaani vai ।
nyaanam vedaantavijnyaanam brahmaatmaikatvagocharam ॥ 4.35 ॥

sampaadaneeyam tajjnyaanam jnyaanaanmuchyeta bandhanaat ।
maduktaarteshu vishvaasam hid’imbha kuru santatam ॥ 4.36 ॥

sarvasaulabhyamevaaham upaayam vachmi saadaram ।
manmanaa bhava madbhakto madyaajee maam namaskuru ॥ 4.37 ॥

aham tvaa sarvakasht’ebhyo mokshayishyaami maa shuchah’ ।
evameva vachassaakshaat sadguroh’ karunaamri’tam ॥ 4.38 ॥

deve rusht’e gurustraataa gurau rusht’e na kashchana ।
tvameva tatra dri’sht’aantaroopo’gastyakri’poditah’ ॥ 4.39 ॥

iti kalisantaaraka shreeguhageetaayaam brahmavidyaayaam
advaitashaastre bhikshuroopiguhahid’imbhasamvaade
nyaanotpattirnaama chaturtho’dhyaayah’ ॥ 4 ॥

atha panchamo’dhyaayah’
maayaamohajaalam
hid’imbha uvaacha-
aho sarvamidam brahma baddho muktashcha kah’ punah’ ।
sarvamaashvaryameva syaat manmanah’ klishyate prabho ॥ 5.1 ॥

sadguro bhagavan svaamin kimartham jagadeedri’sham ।
uchchaavacham bhaati brahma maayaamoolam cha me vada ॥ 5.2 ॥

shreebhikshuruvaacha-
maayaa’vidyaa vishuddhaa chit jeeva aatmaa cha vaasanaa ।
vyaavahaarikasattaayaam shad’asmaakam anaadayah’ ॥ 5.3 ॥

vyaavahaarikasarvasvam mithyaiva paramaarthatah’ ।
traikaalikaabaadhyavastu sachchidaanandalakshanam ॥ 5.4 ॥

brahmaikameva satyam hi tadaatmaa parikeertitah’ ।
svasvaroopaanusandhaane jnyaane sarvam vileeyate ॥ 5.5 ॥

baddho mukta iti vyaakhyaa gunato naiva vastutah’ ।
gunastu maayaamoolatvaat na te moksho na bandhanam ॥ 5.6 ॥

vakshye shri’nu samaasena sarvasaadhanamuttamam ।
vyaavahaarikalokaanaam uddhaaraartham hid’imbhaka ॥ 5.7 ॥

apekshitaarthah’ sarveshaam bhuktirmuktishcha sarvadaa ।
muktirnaanaavidhaa proktaa mayaa vedaanusaaratah’ ॥ 5.8 ॥

tatra saayujyaroopaayaa mukteh’ saakshaattu saadhanam ।
samyak jnyaanam na karmoktam na tayoshcha samuchchayah’ ॥ 5.9 ॥

nityasiddhaa’thavaa muktih’ saadhyaroopaa dvayorgatih’ ।
nityasiddhaa tu sarveshaam aatmaroopaa’thavaa’paraa ॥ 5.10 ॥

aatmaroopaiva chenmuktih’ nityapraaptaa hi saatmanah’ ।
nityapraaptasya chaapraaptih’ vibhramah’ khalu dehinaam ॥ 5.11 ॥

vibhramasya nivri’ttyaa saa praapteti vyapadishyate ।
vibhramasya nivri’ttistu siddhyatyajnyaananaashanaat ॥ 5.12 ॥

ajnyaanasya vinaashastu jnyaanaadeva na chaanyatah’ ।
nyaanaadajnyaananaashastu prasiddhassarvadehinaam ॥ 5.13 ॥

aparaa saa paraa muktih’ aatmaroopaiva chenmatam ।
tathaapi muktih’ praapyaa vaa naapraapyaa vaa”tmanaa bhavet ॥ 5.14 ॥

praapyaa chet aatmanaa muktih’ apraaptapraaptireva saa ।
apraaptapraaptirapyasya sambandho vaikyameva cha ॥ 5.15 ॥

sa sambandhashcha saadhyo vaa nityo vaa saadhya eva chet ।
anityassa tu sambandho bhavennityo na sarvadaa ॥ 5.16 ॥

saadhyaanaamapi bhaavaanaam anityatvam vyavasthitam ।
abhaavasya na saadhyatvam pradhvamsaakhyasya sarvadaa ॥ 5.17 ॥

saadhyatvaakhyastu dharmashcha naivaabhaavaashrayo bhavet ।
nityo yadi sa sambandhah’ tarhi sambandhasanjnyitaa ॥ 5.18 ॥

muktishcha nityasiddhaiva mumukshoraatmano bhavet ।
tathaapi nityapraaptaayaa mukteh’ praaptistu poorvavat ॥ 5.19 ॥

vijnyaanenaiva naanyena satyamuktam chidaatmakam ।
apraaptapraaptiroopaaya mukteraikyam bhavedyadi ॥ 5.20 ॥

tanna yuktam dvayoraikyam na siddhyati kadaachana ।
bhinnayoh’ bhedanaashe vaa muktirbhede sthite’thavaa ॥ 5.21 ॥

bhedanaashe tayoraikyam ghat’ate naatra samshayah’ ।
bhede sati bhavedaikyam iti chet tanna sangatam ॥ 5.22 ॥

bhedasya sannidhaanaikyam virodhaannaiva siddhyati ।
na praapyaa hyaatmanaa muktih’ iti chet tanna sangatam ॥ 5.23 ॥

apraapyaayaastu mukteshcha naastyapekshaa hi saadhane ।
saadhane sati saa muktih’ apraapyaiva sadaa khalu ॥ 5.24 ॥

na nityasiddhaa saa muktih’ saadhyaroopaiva chenmatam ।
saadhyatve satyanityatvam poorvamevaabhibhaashitam ॥ 5.25 ॥

pradhvamsasya tu nityatvam sarvasho na bhavishyati ।
achidroopasya sarvasya vinaasho gamyate yatah’ ॥ 5.26 ॥

bhaavatve sati saadhyatvaat vinaashashchetanasya tu ।
pradhvamsasya tu saadhyatve’pyabhaavatvena hetunaa ॥ 5.27 ॥

na siddhyati vinaashashchet tachcha naiva susangatam ।
praagabhaavasamaakhyasyaapyanityatvasya darshanaat ॥ 5.28 ॥

praagabhaavasya saadhyatvaabhaave satyapyabhaavatah’ ।
anityatvam yadishyeta pradhvamsasyaapi tatsamam ॥ 5.29 ॥

bhaavaanaamapyabhaavaanaam saadhyaanaam cha hid’imbhaka ।
asaadhyaanaam cha sarveshaam anityatve prayojakam ॥ 5.30 ॥

achetanatvamevoktam netaradvyabhichaaratah’ ।
chetanasya tu nityatvam shrutiraaha sanaatanee ॥ 5.31 ॥

tasmaaduktaprakaarena muktih’ saayujyaroopinee ।
nyaanalabhyaa kriyaamaatraat na labhyaa na samuchchayaat ॥ 5.32 ॥

nyaanam naamaakhilam chedam madroopenaavabhaasanam ।
kriyaa tu kaaranaapekshaa na jnyaanaalambinee sadaa ॥ 5.33 ॥

atah’ kriyaayaa jnyaanena virodhaadeva sarvadaa ।
samuchchayo na yujyeta kutastena paraa gatih’ ॥ 5.34 ॥

saaroopyaakhyaa tu saa muktih’ saameepyaakhyaa cha yaa’paraa ।
saalokyaakhyaa cha yaa taasaam kevalam karma saadhanam ॥ 5.35 ॥

aihikaamushmikaakaaraa muktayah’ sarvadehinaam ।
karmanaiva hi siddhyanti na jnyaanena virodhatah’ ॥ 5.36 ॥

nyaanam karma cha vedoktameva naanyoditam bhavet ।
anyoditam tu manyante vyavahaare vivekinaam ॥ 5.37 ॥

apekshya buddhim vijnyaanam karma cheti vidheeyate ।
tayaapi vyavahaare te vyaavahaarikasiddhide ॥ 5.38 ॥

vedashshivah’ shivo’ham vai sarvam brahmamayam jagat ।
vedanindaa na kartavyaa jnyaaninaa yatrakutrachit ॥ 5.39 ॥

tasmaatsarvatra naastikyam na kuryaanme matisattamah’ ।
naastikyaadeva sarveshaam samsaare parivartanam ॥ 5.40 ॥

asteetyevopalabdhavyah’ paramaatmaa shrutessvayam ।
leelaamaatram prabhorjanma samsaaraparivartanam ॥ 5.41 ॥

dharmaadharmai punyapaape praaninaam karmabandhanam ।
bhasmasaatkurute jnyaanavahnih’ samsaaravaasanaam ॥ 5.42 ॥

sarvam tyaktvaiva manasaa yena tyajasi tattyaja ।
svayameva svayam saakshaat kim vaktavyamatah’ param ॥ 5.43 ॥

iti kalisantaaraka shreeguhageetaayaam brahmavidyaayaam
advaitashaastre bhikshuroopiguhahid’imbhasamvaade
maayaamohajaalam naama panchamo’dhyaayah’ ॥ 5 ॥

atha shasht’ho’dhyaayah’
yeevabrahmaikyam
hid’imbha uvaacha-
sarvamuktam samaasena sadguro mayyanugrahaat
tvayaivaaham brahmavichcha na me janma na me mri’tih’ ॥ 6.1 ॥

dehabuddhyaa bhavaddaasah’ jeevabuddhyaa tvadamshakah’ ।
aatmabuddhyaa tvamevaaham sadgato’smin na samshayah’ ॥ 6.2 ॥

atha kena prayukto’ham kurve karma jagadguro ।
yeevanmuktah’ sukhee tooshneem sthaasyaameetyabruvam mune ॥ 6.3 ॥

shreebhikshuruvaacha-
samyagvyavasitaa buddhih’ hid’imbha tava taattvike ।
api cheddehayaatraayaam avashastvam hi maayayaa ॥ 6.4 ॥

aadhikaarikajeevo’si malloke paarshado’si cha ।
aakalpaantam mayaa’jnyaptah’ karma kartum tvamarhasi ॥ 6.5 ॥

brahmanaa saha muktih’ syaat pralaye tava chaanagha ।
karmatattvam pravakshyaami shri’nu guhyam sanaatanam ॥ 6.6 ॥

niyatam kuru karma tvam karma jyaayo hyakarmanah’ ।
shareerayaatraapi cha te na prasiddhyedakarmanah’ ॥ 6.7 ॥

nahi kashchit kshanamapi jaatu tisht’hatyakarmakri’t ।
kaaryate hyavashah’ karma sarvah’ prakri’tijairgunaih’ ॥ 6.8 ॥

karma brahmodbhavam viddhi brahmaaksharasamudbhavam ।
tasmaatsarvagatam brahma nityam yajnye pratisht’hitam ॥ 6.9 ॥

sahayajnyaah’ prajaah’ sri’sht’vaa purovaacha prajaapatih’ ।
anena prasavishyadhvam esha vo’stvisht’akaamadhuk ॥ 6.10 ॥

devaan bhaavayataanena te devaa bhaavayantu vah’ ।
parasparam bhaavayantah’ shreyah’ param avaapsyatha ॥ 6.11 ॥

isht’aan bhogaan hi vo devaah’ daasyante yajnyabhaavitaah’ ।
tairdattaanapradaayaibhyo yo bhunkte stena eva sah’ ॥ 6.12 ॥

yajnyashisht’aashinah’ santo muchyante sarvakilbishaih’ ।
bhunjante te tvagham paapaa ye pachantyaatmakaaranaat ॥ 6.13 ॥

annaadbhavanti bhootaani parjanyaadannasambhavah’ ।
yajnyaadbhavati parjanyo yajnyah’ karmasamudbhavah’ ॥ 6.14 ॥

yajnyaadbhavanti bhootaani parjanyaadannasambhavah’ ।
yajnyaadbhavati parjanyo yajnyah’ karmasamudbhavah’ ॥ 6.14 ॥ repeat
yajnyaarthaat karmano’nyatra loko’yam karmabandhanah’ ।
tadartham karma shaireya muktasangah’ samaachara ॥ 6.15 ॥

evam pravartitam chakram naanuvartayateeha yah’ ।
aghaayurindriyaaraamo vyarthajeevee sa eva hi ॥ 6.16 ॥

aatmaanam rathinam viddhi shareeram rathameva tu ।
buddhim tu saarathim viddhi manah’ pragrahameva cha ॥ 6.17 ॥

indriyaani hayaanaahuh’ vishayaamsteshu gocharaan ।
aatmendriyamanoyuktam bhoktetyaahuh’ maneeshinah’ ॥ 6.18 ॥

yastvavijnyaanavaan bhavati ayuktena manasaa sadaa ।
tasyendriyaani vashyaani dusht’aashchaa iva saaratheh’ ॥ 6.19 ॥

yastu vijnyaanavaan bhavati yuktena manasaa sadaa ।
tasyendriyaani vashyaani sadashchaa iva saaratheh’ ॥ 6.20 ॥

yastvavijnyaanavaan bhavatyamanaskah’ sadaa’shuchih’ ।
na sa tatpadamaapnoti samsaaram chaadhigachchhati ॥ 6.21 ॥

yastu vijnyaanavaan bhavati samanaskah’ sadaa shuchih’ ।
sa tu tatpadamaapnoti yasmaadbhooyo na jaayate ॥ 6.22 ॥

vijnyaanasaarathiryastu manah’pragrahavaannarah’ ।
so’dhvanah’ paaramaapnoti matpadam paramam shivam ॥ 6.23 ॥

indriyebhyah’ paraa hyarthaa arthebhyashcha param manah’ ।
manasashcha paraa buddhih’ buddheraatmaa mahaan parah’ ॥ 6.24 ॥

mahatah’ paramavyaktam avyaktaat purushah’ parah’ ।
purushaanna param kinchit saa kaasht’haa saa paraa gatih’ ॥ 6.25 ॥

esha sarveshu bhooteshu good’hah’ aatmaa na prakaashate ।
dri’shyate tvagryyaa buddhyaa sookshmayaa sookshmadarshibhih’ ॥ 6.26 ॥

yachchhedvaangmanasee praajnyah’ tadyachchhet jnyaana aatmanee ।
nyaanamaatmani mahati tadyachchhet shaanta aatmani ॥ 6.27 ॥

mayi sarvaani karmaani sannyasyaadhyaatmachetasaa ।
asakto hyaacharan karma paramaapnoti naanyathaa ।
kim bhavaanichchhati punarnissandeho bhavaarbhaka ॥ 6.28 ॥

hid’imbha uvaacha-
paramaatman guro bhiksho tvamevaaham gatirmama ।
drasht’umichchhaami te bhooyo roopam shaanmukhamaishvaram ॥ 6.29 ॥

bhavadaajnyaavashah’ kurve tvadisht’am karma naanyathaa ।
tvatshanmukhatvasvaroopam brahma pind’aand’ayoh’ katham ॥ 6.30 ॥

shreebhikshuruvaacha-
nyaanendriyamanobuddhih’ mahadavyaktapoorushah’ ।
pind’aand’e shanmukhaaneeti madeeyaani vibhaavaya ॥ 6.31 ॥

tadashaktau tu sarvatra jnyaanendriyamanaamsi cha ।
dri’shyam jagachcha brahmaanam vishnum rudram tatheshvaram ॥ 6.32 ॥

sadaashivam shivashatam brahmaand’e paribhaavaya ।
pashya me taadri’sham roopam malloke skandanaamake ।
maameva sharanam gachchha mayyarpitamanaa bhava ॥ 6.33 ॥

hid’imbha uvaacha-
ityuktvaa shaanmukhaishvaryaroopam dhri’tvaa’tha bhikshukah’ ।
skandalokam jagaamaatha subrahmanyah’ shikheendragah’ ॥ 6.34 ॥

shaanmukhaishvaryam taadroopyam tadaaneentanavaibhavam ।
sarvalokeshu sarveshu dri’sht’vaa mayi cha vismitah’ ॥ 6.35 ॥

yad’adehee kiyatkaalam neeto’ham maamapi svayam ।
na jaane’tha svayam mandam prabuddho vyaavahaarike ॥ 6.36 ॥

yagateettham charishyaami svaamipreranayaa yathaa ।
guhageetaamimaam shrutvaa dhanyo bhavati maanavah’ ॥ 6.37 ॥

arthaanusandhaanaparo mukta eva na samshayah’ ।
iyam choktaa tava mune guhyaadguhyataram khalu ।
na chaashushrooshave vaachyaa naabhaktaaya kadaachana ॥ 6.38 ॥

iti kalisantaaraka shreeguhageetaayaam brahmavidyaayaam
advaitashaastre bhikshuroopiguhahid’imbhasamvaade
yeevabrahmaikyam naama shasht’ho’dhyaayah’ ॥ 6 ॥

om tatsat brahmaarpanamastu ॥

Also Read:

Guha Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Guha Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top