Templesinindiainfo

Best Spiritual Website

Hariharastotram Lyrics in English | Hari Hara Stotram

Harihara Stotram Lyrics in English:

॥ hariharastotram ॥

sriganesaya namah ॥

dharmarthakamamoksakhyacaturvargapradayinau ।
vande hariharau devau trailokyaparipayinau ॥ 1 ॥

ekamurti dvidha bhinnau samsararnavatarakau ।
vande’ham kamadau devau satatam sivakesavau ॥ 2 ॥

dayamayau dinadaridratapahau mahaujasau manyatamau sada samau ।
udaralilalalitau sitasitau namami nityam sivakesavavaham ॥ 3 ॥

anantamahatmyanidhi vidhistutau sriya yutau lokavidhanakarinau ।
surasuradhisanutau nutau jagatpati sada vidhattam sivakesavau sivam ॥ 4 ॥

jagattrayipalananasakarakau prasannahasau vilasatsadananau ।
mahabalau manjulamurtidharinau sivam vidhattam sivakesavau sada ॥ 5 ॥

mahasvinau modakarau parau varau munisvaraih sevitapadapaṅkajau ।
ajau sujatau jagadisvarau sada sivam vidhattam sivakesavau mama ॥ 6 ॥

namo’stu nityam sivikesavabhyam svabhaktasamraksanatatparabhyam ।
devesvarabhyam karunakarabhyam lokatrayinirmitikaranabhyam ॥ 7 ॥

salilasilau mahaniyamurti dayakarau manjulasaccaritrau ।
mahodayau visvavinodahetu namami devau sivakesavau tau ॥ 8 ॥

trisulapanim varacakrapanim pitambaram spastadigambaram ca ।
caturbhujam va dasabahuyuktam harim haram va pranamami nityam ॥ 9 ॥

kapalamalalalitam sivam ca sadvaijayantisragudarasobham ।
visnum ca nityam pranipatya yace bhavatpadambhoruhayoh smṛtih stat ॥ 10 ॥

siva tvameva’si harisvarupo hare tvameva’si sivasvarupah ।
bhrantya janastvam dvividhasvarupam pasyanti muḍha nanu nasahetoh ॥ 11 ॥

hare jana ye sivarupinam tvam tvadrupamisam kalayanti nityam ।
te bhagyavantah purusah kada’pi na yanti bhasvattanayasya geham ॥ 12 ॥

sambho jana ye harirupinam tvam bhavatsvarupam kamalalayesam ।
pasyanti bhaktya khalu te mahantau yamasya no yanti puram kadacit ॥ 13 ॥

sive harau bhedadhiya”dhiyukta muktim labhante na jana durapam ।
bhuktim ca naiveha parantu duhkham samsarakupe patitah prayanti ॥ 14 ॥

hare harau bhedadṛso bhṛsam vai samsarasindhau patitah satapah ।
papasaya mohamayandhakare bhranta mahaduhkhabharam labhante ॥ 15 ॥

santo lasantah sutaram harau ca hare ca nityam vahubhaktimantah ।
antarmahantau sivakesavau tau dhyayanta uccairmudamapnuvanti ॥ 16 ॥

harau hare caikyamudarasilah pasyanti sasvatsukhadayililah ।
te bhuktimukti samavapya nunam sukham durapam sutaram labhante ॥ 17 ॥

sive sivese’pi ca kesave ca padmapatau devavare mahantah ।
bhedam na pasyanti parantu santastayorabhedam kalayanti satyam ॥ 18 ॥

ramapatim va girijapatim va visvesvaram va jagadisvaram va ।
pinakapanim khalu sarṅgapanim hari haram va pranamami nityam ॥ 19 ॥

suresvaram va paramesvaram va vaikunthalokasthitamacyutam va ।
kailasasailasthitamisvaram va visnum ca sambhum ca namami nityam ॥ 20 ॥

harirdayardrasayatam prayato haro dayaluttamabhavamaptah ।
anekadivyastradharah paresah payadajasram kṛpaya natam mam ॥ 21 ॥

seso’sti yasyabharanatvamapto yadva susayyatvamitah sadaiva ।
devah sa ko’piha harirharo va karotu me manjulamaṅgalam drak ॥ 22 ॥

harim haram capi bhajanti bhaktya vibhedabuddhim pravihaya nunam ।
siddha mahanto munayo mahecchah svacchasaya naradaparvatadyah ॥ 23 ॥

sanatkumaradaya unnateccha mohena hina munayo mahantah ।
svantahsthitam saṅkaramacyutam ca bhedam parityajya sada bhajante ॥ 24 ॥

sista vasisthadaya atmanisthah sresthah svadharmavanakarmacittah ।
hṛttapaharam malahinacitta harim haram caikataya bhajante ॥ 25 ॥

anye mahatmana udarasila bhṛgvadayo ye paramarsayaste ।
pasyanti caikyam harisarvayoh srisamyuktayoratra na samsayo’sti ॥ 26 ॥

indradayo devavara udara trailokyasamraksanadattacittah ।
harim haram caikasvarupameva pasyanti bhaktya ca bhajanti nunam ॥ 27 ॥

sarvesu vedesu khalu prasiddhavaikunthakailasagayoh sudhamnoh ।
mukundabalenduvatamsayoh saccaritrayorisvarayorabhedah ॥ 28 ॥

sarvani sastrani vadanti nunam harerharasyaikyamudaramurteh ।
nastyatra sandehalavo’pi satyam nityam jana dharmadhana gadanti ॥ 29 ॥

sarvaih puranairidameva suktam yadvisnusambhormahaniyamurtyoh ।
aikyam sadaiva’sti na bhedaleso’pyastiha cintyam sujanaistadevam ॥ 30 ॥

bhedam prapasyanti naradhama ye visnau ca sambhau ca dayanidhane ।
te yanti papah paritapayukta ghoram visalam nirayasya vasam ॥ 31 ॥

bhutadhipam va vibudhadhipam va ramesvaram va paramesvaram va ।
pitambaram va haridambaram va harim haram va purusa bhajadhvam ॥ 32 ॥

mahasvivaryam kamaniyadehamudarasaram sukhadayicestam ।
sarvestadevam duritapaharam visnum sivam va satatam bhajadhvam ॥ 33 ॥

sivasya visnosca vibhatyabhedo vyasadayo’piha maharsayaste ।
sarvajnabhavam dadhato nitantam vadanti caivam kalayanti santah ॥ 34 ॥

mahasaya dharmavidhanadaksa raksapara nirjitamanasa ye ।
te’piha vijnah samadarsino vai sivasya visnoh kalayantyabhedam ॥ 35 ॥

harireva haro hara eva harirna hi bhedalavo’pi tayoh prathitah ।
iti siddhamunisayatisavara nigadanti sada vimadah sujanah ॥ 36 ॥

hara eva harirharireva haro harina ca harena ca visvamidam ।
pravinirmitametadavehi sada vimado bhava tau bhaja bhavayutah ॥ 37 ॥

harireva babhuva harah paramo hara eva babhuva harih paramah ।
harita harata ca tatha milita racayatyakhilam khalu visvamidam ॥ 38 ॥

vṛsadhvajam va garuḍadhvajam va girisvaram va bhuvanesvaram va ।
patim pasunamathava yadunam kṛsnam sivam va vibudha bhajante ॥ 39 ॥

bhimakṛtim va rucirakṛtim va trilocanam va samalocanam va ।
umapatim va’tha ramapatim va harim haram va munayo bhajante ॥ 40 ॥

harih svayam vai haratam prayato harastu saksaddharibhavamaptah ।
harirharascapi jagajjananamupasyadevau sta iti prasiddhih ॥ 41 ॥

harirhi saksat hara eva siddho haro hi saksaddhadireva caste ।
hirarharasca svayameva caiko dvirupatam karyavasat prayatah ॥ 42 ॥

harirjagatpalanakṛtprasiddho haro jagannasakarah paratma ।
svarupamatrena bhidamavaptau dvavekarupau sta imau suresau ॥ 43 ॥

dayanidhanam vilasadvidhanam devapradhanam nanu savadhanam ।
sanandasanmanasabhasamanam devam sivam va bhaja kesavam va ॥ 44 ॥

srikaustubhabharanamindukalavatamsam
kalivilasinamatho kamalavilasam ।
devam murarimatha va tripurarimisam
bhedam vihaya bhaja bho bhaja bhuri bhaktya ॥ 45 ॥

visnuh saksacchambhureva prasiddhah sambhuh saksadvisnurevasti nunam ।
nasti svalpo’piha bhedavakasah siddhanto’yam sajjananam samuktah ॥ 46 ॥

sambhurvisnuscaikarupo dvimurtih satyam satyam gadyate niscitam sat ।
asminmithya samsayam kurvate ye papacaraste nara raksasakhyah ॥ 47 ॥

visnau sambhau nasti bhedavabhasah saṅkhyavantah santa evam vadanti ।
antah kincitsamvicintya svayam drak bhedam tyaktva tau bhajasva prakamam ॥ 48 ॥

visnorbhaktah sambhuvidvesasaktah sambhorbhakta visnuvidvesino ye ।
kamakrodhandhah sumandah saninda vindanti drak te nara duhkhajalam ॥ 49 ॥

visnau sambhau bhedabuddhim vihaya bhaktya yuktah sajjana ye bhajante ।
tesam bhagyam vastumiso gururno satyam satyam vacmyamha viddhi tattvam ॥ 50 ॥

harervirodhi ca harasya bhakto harasya vairi ca haresca bhaktah ।
saksadasau raksasa eva nunam nastyatra sandehalavo’pi satyam ॥ 51 ॥

sivam ca visnum ca vibhinnadeham pasyanti ye muḍhadhiyo’tinicah ।
te kim susadbhih sutaram mahadbhih sambhasaniyah purusa bhavanti ॥ 52 ॥

anekarupam viditaikarupam mahantamuccairatisantacittam ।
dantam nitantam subhadam sukantam visnum sivam va bhaja bhuribhaktya ॥ 53 ॥

hare murare hara he purare visno dayalo siva he kṛpalo ।
dinam janam sarvagunairvihinam mam bhaktamartam paripahi nityam ॥ 54 ॥

he he visno sambhurupastvameva he he sambho visnurupastvameva ।
satyam sarve santa evam vadantah samsarabdhim hyanjasa santaranti ॥ 55 ॥

visnuh sambhuh sambhurevasti visnuh sambhurvisnurvisnurevasti sambhuh ।
sambhau visnau caikarupatvamistam sista evam sarvada sanjapanti ॥ 56 ॥

daivi sampadvidyate yasya pumsah sriman so’yam sarvada bhaktiyuktah ।
sambhum visnum caikarupam dvideham bhedam tyaktva sambhajanmoksameti ॥ 57 ॥

yesam pumsamasuri sampadaste mṛtyorgrasah kamalobhabhibhutah ।
krodhenandha bandhayukta janaste sambhum visnum bhedabuddhya bhajante ॥ 58 ॥

kalyanakaram sukhadaprakaram vinirvikaram vihitopakaram ।
svakaramisam na kṛtapakaram sivam bhajadhvam kila kesavam ca ॥ 59 ॥

saccitsvarupam karunasukupam girvanabhupam varadharmayupam ।
samsarasaram suruciprasaram devam harim va bhaja bho haram va ॥ 60 ॥

anandasindhum paradinabandhum mohandhakarasya nikarahetum ।
saddharmasetum ripudhumaketum bhajasva visnum sivamekabuddhya ॥ 61 ॥

vedantasiddhantamayam dayalum satsaṅkhyasastrapratipadyamanam ।
nyayaprasiddham sutaram samiddham bhajasva visnum sivamekabuddhya ॥ 62 ॥

papapaharam rucirapracaram kṛtopakaram vilasadviharam ।
saddharmadharam kamaniyadaram saram harim va bhaja bho haram va ॥ 63 ॥

visnau harau bhedamaveksamanah prani nitantam khalu tantacetah । – added।
pretadhipasyaiti puram durantam duhkham ca tatra prathitam prayati ॥ 64 ॥

bho bho jana jnanadhana managapyarcye harau capi hare ca nunam ।
bhedam parityajya mano nirudhya sukham bhavantah khalu tau bhajantu ॥ 65 ॥

anandasanmandiramindukantam santam nitantam bhuvanani pantam ।
bhantam sudantam vihitasurantam devam sivam va bhaja kesavam va ॥ 66 ॥

he he hare kṛsna janardanesa sambho sasaṅkabharanadhideva ।
narayana srisa jagatsvarupa mam pahi nityam saranam prapannam ॥ 67 ॥

visno dayalo’cyuta sarṅgapane bhutesa sambho siva sarva natha ।
mukunda govinda ramadhipesa mam pahi nityam saranam prapannam ॥ 68 ॥

kalyanakarin kamalapate he gairipate bhima bhavesa sarva ।
girisa gauripriya sulapane mam pahi nityam saranam prapatram ॥ 69 ॥

he sarva he saṅkara he purare he kesava he kṛsna hare murare ।
he dinabandho karunaikasindho mam pahi nityam saranam prapannam ॥ 70 ॥

he candramaule harirupa sambho he cakrapane sivarupa visno ।
he kamasatro khalu kamatata mam pahi nityam bhagavannamaste ॥ 71 ॥

sakalalokapasokavinasinau paramaramyataya pravikasinau ।
aghasamuhavidaranakarinau hariharau bhaja muḍha bhidam tyaja ॥ 72 ॥

harih saksaddharah prokto harah saksaddharih smṛtah ।
ubhayorantaram nasti satyam satyam nam samsayah ॥ 73 ॥

yo harau ca hare saksadekamurtau dvidha sthite ।
bhedam karoti muḍhatma sa yati narakam dhruvam ॥ 74 ॥

yasya buddhirharau capi hare bhedam ca pasyati ।
sa naradhamatam yato rogi bhavati manavah ॥ 75 ॥

yo harau ca hare capi bhedabuddhim karotyaho ।
tasmanmuḍhatamo loke nanyah kascana vidyate ॥ 76 ॥

muktimicchasi cettarhi bhedam tyaja harau hare ।
anyatha janmalaksesu muktih khalu sudurlabha ॥ 77 ॥

visnoh sivasya cabhedajnananmuktih prajayate ।
iti sadvedavakyanam siddhantah pratipaditah ॥ 78 ॥

visnuh sivah sivo visnuriti jnanam prasisyate ।
etajjnanayuto jnani nanyatha jnanamisyate ॥ 79 ॥

harirharo harascapi harirastiti bhavayan ।
dharmarthakamamoksanamadhikari bhavennarah ॥ 80 ॥

harim haram bhinnarupam bhavayatyadhamo narah ।
sa varnasaṅkaro nunam vijneyo bhavitatmabhih ॥ 81 ॥

hara sambho hare visno sambho hara hare hara ।
iti nityam japan janturjivanmukto hi jayate ॥ 82 ॥

na harim ca haram capi bhedabuddhya vilokayet ।
yadicchedatmanah ksemam buddhiman kusalo narah ॥ 83 ॥

hare hara dayalo mam pahi pahi kṛpam kuru ।
iti sanjapanadeva muktih pranau pratisthita ॥ 84 ॥

harim haram dvidha bhinnam vastutastvekarupakam ।
pranamami sada bhaktya raksatam tau mahesvarau ॥ 85 ॥

idam hariharastotram suktam paramadurlabham ।
dharmarthakamamoksanam dayakam divyamuttamam ॥ 86 ॥

sivakesavayoraikyapratipadakamiḍitam ।
patheyuh kṛtinah santa danta moksabhilasinah ॥ 87 ॥

etasya pathanatsarvah siddhayo vasagastatha ।
devayorvisnusivayorbhaktirbhavati bhutida ॥ 88 ॥

dharmarthi labhate dharmamartharthi carthamasnute ।
kamarthi labhate kamam moksarthi moksamasnute ॥ 89 ॥

durgame ghorasaṅgrame kanane vadhabandhane ।
karagare’sya pathanajjayate tatksanam sukhi ॥ 90 ॥

vede yatha samavedo vedanto darsane yatha ।
smṛtau manusmṛtiryadvat varnesu brahmano yatha ॥ 91 ॥

yatha”sramesu sannyaso yatha devesu vasavah ।
yatha’svatthah padapesu yatha gaṅga nadisu ca ॥ 92 ॥

puranesu yatha srestham mahabharatamucyate ।
yatha sarvesu lokesu vaikunthah paramottamah ॥ 93 ॥

yatha tirthesu sarvesu prayagah srestha iritah ।
yatha purisu sarvasu vara varanasi mata ॥ 94 ॥

yatha danesu sarvesu cannadanam mahattamam ।
yatha sarvesu dharmesu cahimsa parama smṛta ॥ 95 ॥

yatha sarvesu saukhyesu bhojanam prahuruttamam ।
tatha stotresu sarvesu stotrametatparatparam ॥ 96 ॥

anyani yani stotrani tani sarvani niscitam ।
asya stotrasya no yanti soḍasimapi satkalam ॥ 97 ॥

bhutapretapisacadya balavṛddhagrahasca ye ।
te sarve nasamayanti stotrasyasya prabhavatah ॥ 98 ॥

yatrasya patho bhavati stotrasya mahato dhuvam ।
tatra saksatsada laksmirvasatyeva na samsayah ॥ 99 ॥

asya stotrasya pathena visvesau sivakesavau ।
sarvanmanorathanpumsam purayetam na samsayah ॥ 100 ॥

punyam punyam mahatpunyam stotrametaddhi durlabham ।
bho bho mumuksavah sarve yuyam pathata sarvada ॥ 101 ॥

ityacyutasramasvamiviracitam srihariharadvaitastotram sampurnam ।

Hariharastotram Lyrics in English | Hari Hara Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top