Templesinindiainfo

Best Spiritual Website

Ishvaragita from Kurmapurana Lyrics in English

Ishvara Geetaa from Kurmapurana in English:

॥ eeshvarageetaa koormapuraane ॥
prathamo’dhyaayah’
ri’shaya oochuh’
bhavataa kathitah’ samyak sargah’ svaayambhuvastatah’ ।
brahmaand’asyaasya vistaaro manvantaravinishchayah’ ॥ 1.1 ॥

tatreshvareshvaro devo varnibhirdharmatatparaih’ ।
nyaanayogaratairnityamaaraadhyah’ kathitastvayaa ॥ 1.2 ॥

tadvadaasheshasamsaaraduh’khanaashamanuttamam ।
nyaanam brahmaikavishayam yena pashyema tatparam ॥ 1.3 ॥

tvam hi naaraayana saakshaat kri’shnadvaipaayanaat prabho ।
avaaptaakhilavijnyaanastattvaam pri’chchhaamahe punah’ ॥ 1.4 ॥

shrutvaa muneenaam tad vaakyam kri’shnadvaipaayanaat prabhum ।
sootah’ pauraanikah’ smri’tvaa bhaashitum hyupachakrame ॥ 1.5 ॥

athaasminnantare vyaasah’ kri’shnadvaipaayanah’ svayam ।
aajagaama munishresht’haa yatra satram samaasate ॥ 1.6 ॥

tam dri’sht’vaa vedavidvaamsam kaalameghasamadyutim ।
vyaasam kamalapatraaksham pranemurdvijapungavaah’ ॥ 1.7 ॥

papaata dand’avad bhoomau dri’sht’vaa’sau lomaharshanah’ ।
pradakshineekri’tya gurum praanjalih’ paarshvago’bhavat ॥ 1.8 ॥

pri’sht’aaste’naamayam vipraah’ shaunakaadyaa mahaamunim ।
samaashvaasyaasanam tasmai tadyogyam samakalpayan ॥ 1.9 ॥

athaitaanabraveed vaakyam paraasharasutah’ prabhuh’ ।
kachchinna tapaso haanih’ svaadhyaayasya shrutasya cha ॥ 1.10 ॥

tatah’ sa sootah’ svagurum pranamyaaha mahaamunim ।
nyaanam tad brahmavishayam muneenaam vaktumarhasi ॥ 1.11 ॥

ime hi munayah’ shaantaastaapasaa dharmatatparaah’ ।
shushrooshaa jaayate chaishaam vaktumarhasi tattvatah’ ॥ 1.12 ॥

nyaanam vimuktidam divyam yanme saakshaat tvayoditam ।
muneenaam vyaahri’tam poorvam vishnunaa koormaroopinaa ॥ 1.13 ॥

3shrutvaa sootasya vachanam munih’ satyavateesutah’
pranamya shirasaa rudram vachah’ praaha sukhaavaham ॥ 1.14 ॥

vyaasa uvaacha
vakshye devo mahaadevah’ pri’sht’o yogeeshvaraih’ puraa ।
sanatkumaarapramukhaih’ sa svayam samabhaashata ॥ 1.15 ॥

sanatkumaarah’ sanakastathaiva cha sanandanah’ ।
angiraa rudrasahito bhri’guh’ paramadharmavit ॥ 1.16 ॥

kanaadah’ kapilo yogee vaamadevo mahaamunih’ ।
shukro vasisht’ho bhagavaan sarve samyatamaanasaah’ ॥ 1.17 ॥

parasparam vichaaryaite samshayaavisht’achetasah’ ।
taptavantastapo ghoram punye badarikaashrame ॥ 1.18 ॥

apashyamste mahaayogamri’shim dharmasutam shuchim ।
naaraayanamanaadyantam narena sahitam tadaa ॥ 1.19 ॥

samstooya vividhaih’ stotraih’ sarve vedasamudbhavaih’ ।
pranemurbhaktisamyuktaa yogino yogavittamam ॥ 1.20 ॥

vijnyaaya vaanchhitam teshaam bhagavaanapi sarvavit ।
praaha gambheerayaa vaachaa kimartham tapyate tapah’ ॥ 1.21 ॥

abruvan hri’sht’amanaso vishvaatmaanam sanaatanam ।
saakshaannaaraayanam devamaagatam siddhisoochakam ॥ 1.22 ॥

vayam samshayamaapannaah’ sarve vai brahmavaadinah’ ।
bhavantamekam sharanam prapannaah’ purushottamam ॥ 1.23 ॥

tvam hi vetsi paramam guhyam sarvantu bhagavaanri’shih’ ।
naaraayanah’ svayam saakshaat puraano’vyaktapoorushah’ ॥ 1.24 ॥

nahyanyo vidyate vettaa tvaamri’te parameshvaram ।
shushrooshaa’smaakamakhilam samshayam chhettumarhasi ॥ 1.25 ॥

kim kaaranamidam kri’tsnam ko’nusamsarate sadaa ।
kashchidaatmaa cha kaa muktih’ samsaarah’ kimnimittakah’ ॥ 1.26 ॥

kah’ samsaarapateeshaanah’ ko vaa sarvam prapashyati ।
kim tat parataram brahma sarvam no vaktumarhasi ॥ 1.27 ॥

evamuktaa tu munayah’ praapashyan purushottamam ।
vihaaya taapasam roopam samsthitam svena tejasaa ॥ 1.28 ॥

vibhraajamaanam vimalam prabhaamand’alamand’itam ।
shreevatsavakshasam devam taptajaamboonadaprabham ॥ 1.29 ॥

shankhachakragadaapaanim shaarngahastam shriyaavri’tam ।
na dri’sht’astatkshanaadeva narastasyaiva tejasaa ॥ 1.30 ॥

tadantare mahaadevah’ shashaankaankitashekharah’ ।
prasaadaabhimukho rudrah’ praaduraaseenmaheshvarah’ ॥ 1.31 ॥

nireekshya te jagannaatham trinetram chandrabhooshanam ।
tusht’aburhri’sht’amanaso bhaktyaa tam parameshvaram ॥ 1.32 ॥

yayeshvara mahaadeva jaya bhootapate shiva ।
yayaasheshamuneeshaana tapasaa’bhiprapoojita ॥ 1.33 ॥

sahasramoorte vishvaatman jagadyantrapravarttaka ।
yayaananta jagajjanmatraanasamhaarakaaraka ॥ 1.34 ॥

sahasracharaneshaana shambho yogeendravandita ।
yayaambikaapate deva namaste parameshvara ॥ 1.35 ॥

samstuto bhagavaaneeshastryambako bhaktavatsalah’ ।
samaalingya hri’sheekesham praaha gambheerayaa giraa ॥ 1.36 ॥

kimartham pund’areekaaksha muneendraa brahmavaadinah’ ।
imam samaagataa desham kim vaa kaaryam mayaa’chyuta ॥ 1.37 ॥

aakarnya bhagavadvaakyam devadevo janaardanah’ ।
praaha devo mahaadevam prasaadaabhimukham sthitam ॥ 1.38 ॥

ime hi munayo deva taapasaah’ ksheenakalpashaah’ ।
abhyaagataanaam sharanam samyagdarshanakaankshinaam ॥ 1.39 ॥

yadi prasanno bhagavaan muneenaam bhaavitaatmanaam ।
sannidhau mama tajjnyaanam divyam vaktumihaarhasi ॥ 1.40 ॥

tvam hi vetsi svamaatmaanam na hyanyo vidyate shiva ।
tatastvamaatmanaatmaanam muneendrebhyah’ pradarshaya ॥ 1.41 ॥

evamuktvaa hri’sheekeshah’ provaacha munipungavaan ।
pradarshayan yogasiddhim nireekshya vri’shabhadhvajam ॥ 1.42 ॥

sandarshanaanmaheshasya shankarasyaatha shoolinah’ ।
kri’taartham svayamaatmaanam jnyaatumarhatha tattvatah’ ॥ 1.43 ॥

drasht’umarhatha vishvesham pratyaksham puratah’ sthitam ।
mamaiva sannidhaaveva yathaavad vaktumeeshvarah’ ॥ 1.44 ॥

nishamya vishnorvachanam pranamya vri’shabhadhvajam ।
sanatkumaarapramukhaah’ pri’chchhanti sma maheshvaram ॥ 1.45 ॥

athaasminnantare divyamaasanam vimalam shivam ।
kimapyachintyam gaganaadeeshvaraarthe samudbabhau ॥ 1.46 ॥

tatraasasaada yogaatmaa vishnunaa saha vishvakri’t ।
tejasaa poorayan vishvam bhaati devo maheshvarah’ ॥ 1.47 ॥

tato devaadidevesham shankaram brahmavaadinah’ ।
vibhraajamaanam vimale tasmin dadri’shuraasane ॥ 1.48 ॥

yam prapashyantiyogasthaah’ svaatmanyaatmaanameeshvaramaa ।
ananyatejasam shaantam shivam dadri’shire kila ॥ 1.49 ॥

yatah’ prasootirbhootaanaam yatraitat pravileeyate ।
tamaasanastham bhootaanaameesham dadri’shire kila ॥ 1.50 ॥

yadantaraa sarvametad yato’bhinnamidam jagat ।
savaasudevamaaseenam tameesham dadri’shuh’ kila ॥ 1.51 ॥

provaacha pri’sht’o bhagavaan muneenaam parameshvarah’ ।
nireekshya pund’areekaaksham svaatmayogamanuttamam ॥ 1.52 ॥

tachchhri’nudhvam yathaanyaayamuchyamaanam mayaa’naghaah’ ।
prashaantamaanasaah’ sarve jnyaanameeshvarabhaashitam ॥ 1.53 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) prathamo’dhyaayah’ ॥ 1 ॥

dviteeyo’dhyaayah’
eeshvara uvaacha ।
avaachyametad vijnyaanamaatmaguhyam sanaatanam ।
yanna devaa vijaananti yatanto’pi dvijaatayah’ ॥ 2.1 ॥

idam jnyaanam samaashritya brahmabhootaa dvijottamaah’ ।
na samsaaram prapadyante poorve’pi brahmavaadinah’ ॥ 2.2 ॥

guhyaad guhyatamam saakshaad gopaneeyam prayatnatah’ ।
vakshye bhaktimataamadya yushmaakam brahmavaadinaam ॥ 2.3 ॥

aatmaayah’ kevalah’ svachchhah’ shuddhah’ sookshmah’ sanaatanah’ ।
asti sarvaantarah’ saakshaachchinmaatrastamasah’ parah’ ॥ 2.4 ॥

so’ntaryaamee sa purushah’ sa praanah’ sa maheshvarah’ ।
sa kaalo’trastadavyaktam sa evedamiti shrutih’ ॥ 2.5 ॥

asmaad vijaayate vishvamatraiva pravileeyate ।
sa maayee maayayaa baddhah’ karoti vividhaastanooh’ ॥ 2.6 ॥

na chaapyayam samsarati na cha samsaaramayah’ prabhuh’ ।
naayam pri’thvee na salilam na tejah’ pavano nabhah’ ॥ 2.7 ॥

na praane na mano’vyaktam na shabdah’ sparsha eva cha ।
na rooparasagandhaashcha naaham karttaa na vaagapi ॥ 2.8 ॥

na paanipaadau no paayurna chopastham dvijottamaah’ ।
na karttaa na cha bhoktaa vaa na cha prakri’tipoorushau ॥ 2.9 ॥

na maayaa naiva cha praanaa chaitanyam paramaarthatah’ ।
yathaa prakaashatamasoh’ sambandho nopapadyate ॥ 2.10 ॥

tadvadaikyam na sambandhah’ prapanchaparamaatmanoh’
chhaayaatapau yathaa loke parasparavilakshanau ॥ 2.11 ॥

tadvat prapanchapurushau vibhinnau paramaarthatah’ ।
tathaatmaa malino’sri’sht’o vikaaree syaat svabhaavatah’ ॥ 2.12 ॥

nahi tasya bhavenmuktirjanmaantarashatairapi ।
pashyanti munayo yuktaah’ svaatmaanam paramaarthatah’ ॥ 2.13 ॥

vikaaraheenam nirduh’ khamaanandaatmaanamavyayam ।
aha karttaa sukhee duh’khee kri’shah’ sthooleti yaa matih’ ॥ 2.14 ॥

saa chaahankaarakartri’tvaadaatmanyaaropyate janaih’ ।
vadanti vedavidvaamsah’ saakshinam prakri’teh’ param ॥ 2.15 ॥

bhoktaaramaksharam shuddham sarvatra samavasthitam ।
tasmaadajnyaanamoolo hi samsaarah’ sarvadehinaam ॥ 2.16 ॥

ajnyaanaadanyathaa jnyaanaat tatvam prakri’tisangatam ।
nityoditam svayam jyotih’ sarvagah’ purushah’ parah’ ॥ 2.17 ॥

ahankaaraavivekena karttaahamiti manyate ।
pashyanti ri’shayo’vyaktam nityam sadasadaatmakam ॥ 2.18 ॥

pradhaanam prakri’tim buddhvaa kaaranam brahmavaadinah’ ।
tenaayam sangato hyaatmaa koot’astho’pi niranjanah’ ॥ 2.19 ॥

svaatmaanamaksharam brahma naavabuddhyeta tattvatah’ ।
anaatmanyaatmavijnyaanam tasmaad duh’kham tathetarat ॥ 2.20 ॥

ragadveshaadayo doshaah’ sarve bhraantinibandhanaah’ ।
karmaanyasya bhaved doshah’ punyaapunyamiti sthitih’ ॥ 2.21 ॥

tadvashaadeva sarveshaam sarvadehasamudbhavah’ ।
nityah’ sarvatrago hyaatmaa koot’astho doshavarjitah’ ॥ 2.22 ॥

ekah’ sa bhidyate shaktyaa maayayaa na svabhaavatah’ ।
tasmaadadvaitamevaahurmunayah’ paramaarthatah’ ॥ 2.23 ॥

bhedo vyaktasvabhaavena saa cha maayaatmasamshrayaa ।
yathaa hi dhoomasamparkaannaakaasho malino bhavet ॥ 2.24 ॥

antah’ karanajairbhaavairaatmaa tadvanna lipyate ।
yathaa svaprabhayaa bhaati kevalah’ sphat’iko’malah’ ॥ 2.25 ॥

upaadhiheeno vimalastathaivaatmaa prakaashate ।
nyaanasvoopamevaahurjagadetad vichakshanaah’ ॥ 2.26 ॥

arthasvaroopamevaanye pashyantyanye kudri’sht’ayah’ ।
koot’astho nirguno vyaapee chaitanyaatmaa svabhaavatah’ ॥ 2.27 ॥

dri’shyate hyartharoopena purushairjnyaanadri’sht’ibhih’ ।
yathaa sa lakshyate raktah’ kevalah’ sphat’iko janaih’ ॥ 2.28 ॥

raktikaadyupadhaanena tadvat paramapoorushah’ ।
tasmaadaatmaa’ksharah’ shuddho nityah’ sarvagato’vyayah’ ॥ 2.29 ॥

upaasitavyo mantavyah’ shrotavyashcha mumukshubhih’ ।
yadaa manasi chaitanyam bhaati sarvatragam sadaa ॥ 2.30 ॥

yogino’vyavadhaanena tadaa sampadyate svayam ।
yadaa sarvaani bhootaani svaatmanyevaabhipashyati ॥ 2.31 ॥

sarvabhooteshu chaatmaanam brahma sampadyate tadaa ।
yadaa sarvaani bhootaani samaadhistho na pashyati ॥ 2.32 ॥

ekeebhootah’ parenaasau tadaa bhavati kevalam ।
yadaa sarve pramuchyante kaamaa ye’sya hri’di sthitaah’ ॥ 2.33 ॥

tadaa’saavamri’teebhootah’ kshemam gachchhati pand’itah’ ।
yadaa bhootapri’thagbhaavamekasthamanupashyati ॥ 2.34 ॥

tata eva cha vistaaram brahma sampadyate tadaa ।
yadaa pashyati chaatmaanam kevalam paramaarthatah’ ॥ 2.35 ॥

maayaamaatram jagat kri’tsnam tadaa bhavati nirvri’tah’ ॥ 2.36 ॥

yadaa janmajaraaduh’khavyaadheenaamekabheshajam ।
kevalam brahmavijnyaanam jaayate’sau tadaa shivah’ ॥ 2.37 ॥

yathaa nadeenadaa loke saagarenaikataam yayuh’ ।
tadvadaatmaa’ksharenaasau nishkalenaikataam vrajet ॥ 2.38 ॥

tasmaad vijnyaanamevaasti na prapancho na samsri’tih’ ।
ajnyaanenaavri’tam loko vijnyaanam tena muhyati ॥ 2.39 ॥

tajjnyaanam nirmalam sookshmam nirvikalpam tadavyayam ।
ajnyaanamitarat sarvam vijnyaanamiti tanmatam ॥ 2.40 ॥

etadvah’ kathitam saankhyam bhaashitam jnyaanamuttamam ।
sarvavedaantasaaram hi yogastatraikachittataa ॥ 2.41 ॥

yogaat sanjaayate jnyaanam jnyaanaad yogah’ pravarttate ।
yogajnyaanaabhiyuktasya naavaapyam vidyate kvachit ॥ 2.42 ॥

yadeva yogino yaanti saankhyaistadadhigamyate ।
ekam saankhyam cha yogam cha yah’ pashyati sa tattvavit ॥ 2.43 ॥

anye cha yogino vipraa aishvaryaasaktachetasah’ ।
majjanti tatra tatraiva ye chaanyekunt’abuddhayah’ ॥ 2.44 ॥

yattat sarvagatam divyamaishvaryamachalam mahat ।
nyaanayogaabhiyuktastu dehaante tadavaapnuyaat ॥ 2.45 ॥

esha aatmaa’hamavyakto maayaavee parameshvarah’ ।
keertitah’ sarvavedeshu sarvaatmaa sarvatomukhah’ ॥ 2.46 ॥

sarvakaamah’ sarvarasah’ sarvagandho’jaro’marah’ ।
sarvatah’ paanipaado’hamantaryaamee sanaatanah’ ॥ 2.47 ॥

apaanipaado javano graheetaa hri’di samsthitah’ ।
achakshurapi pashyaami tathaa’karnah’ shri’nomyaham ॥ 2.48 ॥

vedaaham sarvamevedam na maam jaanaati kashchana ।
praahurmahaantam purusham maamekam tattvadarshinah’ ॥ 2.49 ॥

pashyanti ri’shayo hetumaatmanah’ sookshmadarshinah’ ।
nirgunaamalaroopasya yattadaishvaryamuttamam ॥ 2.50 ॥

yanna devaa vijaananti mohitaa mama maayayaa ।
vakshye samaahitaa yooyam shri’nudhvam brahmavaadinah’ ॥ 2.51 ॥

naaham prashaastaa sarvasya maayaateetah’ svabhaavatah’ ।
prerayaami tathaapeedam kaaranam soorayo viduh’ ॥ 2.52 ॥

yanme guhyatamam deham sarvagam tattvadarshinah’ ।
pravisht’aa mama saayujyam labhante yogino’vyayam ॥ 2.53 ॥

teshaam hi vashamaapannaa maayaa me vishvaroopinee ।
labhante paramam shuddham nirvaanam te mayaa saha ॥ 2.54 ॥

na teshaam punaraavri’ttih’ kalpakot’ishatairapi ।
prasaadaanmama yogeendraa etad vedaanusaasanam ॥ 2.55 ॥

tatputrashishyayogibhyo daatavyam brahmavaadibhih’ ।
maduktametad vijnyaanam saankhyam yogasamaashrayam ॥ 2.56 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) dviteeyo’dhyaayah’ ॥ 2 ॥

tri’teeyo’dhyaayah’
eeshvara uvaacha
avyaktaadabhavat kaalah’ pradhaanam purushah’ parah’ ।
tebhyah’ sarvamidam jaatam tasmaad brahmamayam jagat ॥ 3.1 ॥

sarvatah’ paanipaadaantam sarvato’kshishiromukham ।
sarvatah’ shrutimalloke sarvamaavri’tya tisht’hati ॥ 3.2 ॥

sarvendriyagunaabhaasam sarvendriyavivarjitam ।
sarvaadhaaram sadaanandamavyaktam dvaitavarjitam ॥ 3.3 ॥

sarvopamaanarahitam pramaanaateetagocharam ।
nirvakalpam niraabhaasam sarvaavaasam paraamri’tam ॥ 3.4 ॥

abhinnam bhinnasamsthaanam shaashvatam dhruvamavyayam ।
nirgunam paramam vyoma tajjnyaanam soorayo viduh’ ॥ 3.5 ॥

sa aatmaa sarvabhootaanaam sa baahyaabhyantarah’ parah’ ।
so’ham sarvatragah’ shaanto jnyaanaatmaa parameshvarah’ ॥ 3.6 ॥

mayaa tatamidam vishvam jagadavyaktamoortinaa ।
matsthaani sarvabhootaani yastam veda sa vedavit ॥ 3.7 ॥

pradhaanam purusham chaiva tadvastu samudaahri’tam ।
tayoranaadiruddisht’ah’ kaalah’ samyogajah’ parah’ ॥ 3.8 ॥

trayametadanaadyantamavyakte samavasthitam ।
tadaatmakam tadanyat syaat tadroopam maamakam viduh’ ॥ 3.9 ॥

mahadaadyam visheshaantam samprasoote’khilam jagat ।
yaa saa prakri’tiruddisht’aa mohinee sarvadehinaam ॥ 3.10 ॥

purushah’ prakri’tistho hi bhunkteyah’ praakri’taan gunaan ।
ahankaaravimuktatvaat prochyate panchavimshakah’ ॥ 3.11 ॥

aadyo vikaarah’ prakri’termahaaniti cha kathyate ।
vijnyaatri’shaktirvijnyaanaat hyahankaarastadutthitah’ ॥ 3.12 ॥

eka eva mahaanaatmaa so’hankaaro’bhidheeyate ।
sa jeevah’ so’ntaraatmeti geeyate tattvachintakaih’ ॥ 3.13 ॥

tena vedayate sarvam sukham duh’ kham cha janmasu ।
sa vijnyaanaatmakastasya manah’ syaadupakaarakam ॥ 3.14 ॥

tenaapi tanmayastasmaat samsaarah’ purushasya tu ।
sa chaavivekah’ prakri’tau sangaat kaalena so’bhavat ॥ 3.15 ॥

kaalah’ sri’jati bhootaani kaalah’ samharati prajaah’ ।
sarve kaalasya vashagaa na kaalah’ kasyachid vashe ॥ 3.16 ॥

so’ntaraa sarvamevedam niyachchhati sanaatanah’ ।
prochyate bhagavaan praanah’ sarvajnyah’ purushottamah’ ॥ 3.17 ॥

sarvendriyebhyah’ paramam mana aahurmaneeshinah’ ।
manasashchaapyahankaaramahankaaraanmahaan parah’ ॥ 3.18 ॥

mahatah’ paramavyaktamavyaktaat purushah’ parah’ ।
purushaad bhagavaan praanastasya sarvamidam jagat ॥ 3.19 ॥

praanaat parataram vyoma vyomaateeto’gnireeshvarah’ ।
so’ham brahmaavyayah’ shaanto jnyaanaatmaa parameshvarah’ ।
naasti mattah’ param bhootam maam vijnyaaya muchyate ॥ 3.20 ॥

nityam hi naasti jagati bhootam sthaavarajangamam ।
ri’te maamekamavyaktam vyomaroopam maheshvaram ॥ 3.21 ॥

so’ham sri’jaami sakalam samharaami sadaa jagat ।
maayee maayaamayo devah’ kaalena saha sangatah’ ॥ 3.22 ॥

matsannidhaavesha kaalah’ karoti sakalam jagat ।
niyojayatyanantaatmaa hyetad vedaanushaasanam ॥ 3.23 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) tri’teeyo’dhyaayah’ ॥ 3 ॥

chaturtho’dhyaayah’
eeshvara uvaacha ।
vakshye samaahitaa yooyam shri’nudhvam brahmavaadinah’ ।
maahaatmyam devadevasya yene sarvam pravarttate ॥ 4.1 ॥

naaham tapobhirvividhairna daanena na chejyayaa ।
shakyo hi purushairjnyaatumri’te bhaktimanuttamaam ॥ 4.2 ॥

aham hi sarvabhaavaanaamantastisht’haami sarvagah’ ।
maam sarvasaakshinam loko na jaanaati muneeshvaraah’ ॥ 4.3 ॥

yasyaantaraa sarvamidam yo hi sarvaantakah’ parah’ ।
so’handhaataa vidhaataa cha kaalo’gnirvishvatomukhah’ ॥ 4.4 ॥

na maam pashyanti munayah’ sarve pitri’divaukasah’ ।
brahmaa cha manavah’ shakro ye chaanye prathitaujasah’ ॥ 4.5 ॥

gri’nanti satatam vedaa maamekam parameshvaram ।
yajanti vividhairagnim braahmanaa vaidikairmakhaih’ ॥ 4.6 ॥

sarve lokaa namasyanti brahmaa lokapitaamahah’ ।
dhyaayanti yogino devam bhootaadhipatimeeshvaram ॥ 4.7 ॥

aham hi sarvahavishaam bhoktaa chaiva phalapradah’ ।
sarvadevatanurbhootvaa sarvaatmaa sarvasamplutah’ ॥ 4.8 ॥

maam pashyanteeha vidvaamsho dhaarmikaa vedavaadinah’ ।
teshaam sannihito nityam ye bhaktyaa maamupaasate ॥ 4.9 ॥

braahmanaah’ kshatriyaa vaishyaa dhaarmikaa maamupaasate ।
teshaam dadaami tat sthaanamaanandam paramam padam ॥ 4.10 ॥

anye’pi ye svadharmasthaah’ shoodraadyaa neechajaatayah’ ।
bhaktimantah’ pramuchyante kaalena mayi sangataah’ ॥ 4.11 ॥

na madbhaktaa vinashyanti madbhaktaa veetakalmashaah’ ।
aadaaveva pratijnyaatam na me bhaktah’ pranashyati ॥ 4.12 ॥

yo vai nindati tam mood’ho devadevam sa nindati ।
yo hi poojayate bhaktyaa sa poojayati maam sadaa ॥ 4.13 ॥

patram pushpam phalam toyam madaaraadhanakaaranaat ।
yo me dadaati niyatam sa me bhaktah’ priyo matah’ ॥ 4.14 ॥

aham hi jagataamaadau brahmaanam paramesht’hinam ।
vidadhau dattavaan vedaanasheshaanaatmanih’ sri’taan ॥ 4.15 ॥

ahameva hi sarveshaam yoginaam gururavyayah’ ।
dhaarmikaanaam cha goptaa’ham nihantaa vedavidvishaam ॥ 4.16 ॥

aham vai sarvasamsaaraanmochako yoginaamiha ।
samsaaraheturevaaham sarvasamsaaravarjitah’ ॥ 4.17 ॥

ahameva hi samharttaa samsrasht’aa paripaalakah’ ।
maayaavee maameekaa shaktirmaayaa lokavimohinee ॥ 4.18 ॥

mamaiva cha paraa shaktiryaa saa vidyate geeyate ।
naashayaami cha taam maayaam yoginaam hri’di samsthitah’ ॥ 4.19 ॥

aham hi sarvashakteenaam pravarttakanivarttakah’ ।
aadhaarabhootah’ sarvaasaam nidhaanamamri’tasya cha ॥ 4.20 ॥

ekaa sarvaantaraa shaktih’ karoti vividham jagat ।
aasthaaya brahmaano roopam manmayee madadhisht’hitaa ॥ 4.21 ॥

anyaa cha shaktirvipulaa samsthaapayati me jagat ।
bhootvaa naaraayano’nanto jagannaatho jaganmayah’ ॥ 4.22 ॥

tri’teeyaa mahatee shaktirnihanti sakalam jagat ।
taamasee me samaakhyaataa kaalaakhyaa rudraroopinee ॥ 4.23 ॥

dhyaanena maam prapashyanti kechijjnyaanena chaapare ।
apare bhaktiyogena karmayogena chaapare ॥ 4.24 ॥

sarveshaameva bhaktaanaamisht’ah’ priyatamo mama ।
yo hi jnyaanena maam nityamaaraadhayati naanyathaa ॥ 4.25 ॥

anye cha haraye bhaktaa madaaraadhanakaankshinah’ ।
te’pi maam praapnuvantyeva naavarttante cha vai punah’ ॥ 4.26 ॥

mayaa tatamidam kri’tsanam pradhaanapurushaatmakam ।
mayyeva samsthitam chittam mayaa sampreryate jagat ॥ 4.27 ॥

naaham prerayitaa vipraah’ paramam yogamaashritah’ ।
prerayaami jagatkri’tsnametadyo veda so’mri’tah’ ॥ 4.28 ॥

pashyaamyasheshamevedam varttamaanam svabhaavatah’ ।
karoti kaalo bhagavaan mahaayogeshvarah’ svayam ॥ 4.29 ॥

yogah’ samprochyate yogee maayee shaastreshu sooribhih’ ।
yogeshvaro’sau bhagavaan mahaadevo mahaan prabhuh’ ॥ 4.30 ॥

mahattvam sarvatattvaanaam varatvaat paramesht’hinah’ ।
prochyate bhagavaan brahmaa mahaan brahmayo’malah’ ॥ 4.31 ॥

yo maamevam vijaanaati mahaayogeshvareshvaram ।
so’vikalpena yogena yujyate naatra samshayah’ ॥ 4.32 ॥

so’ham prerayitaa devah’ paramaanandamaashritah’ ।
nri’tyaami yogee satatam yastad veda sa vedavit ॥ 4.33 ॥

iti guhyatamam jnyaanam sarvavedeshu nisht’hitam ।
prasannachetase deyam dhaarmikaayaahitaagnaye ॥ 4.34 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) chaturtho’dhyaayah’ ॥ 4 ॥

panchamo’dhyaayah’
vyaasa uvaacha ।
etaavaduktvaa bhagavaan yoginaam parameshvarah’ ।
nanartta paramam bhaavamaishvaram sampradarshayan ॥ 5.1 ॥

tam te dadri’shureeshaanam tejasaam paramam nidhim ।
nri’tyamaanam mahaadevam vishnunaa gagane’male ॥ 5.2 ॥

yam viduryogatattvajnyaa yogino yatamaanasaah’ ।
tameesham sarvabhootaanaamaakashe dadri’shuh’ kila ॥ 5.3 ॥

yasya maayaamayam sarvam yenedam preryate jagat ।
nri’tyamaanah’ svayam viprairvishveshah’ khalu dri’shyate ॥ 5.4 ॥

yat paadapankajam smri’tvaa purusho’jnyaanajam bhayam ।
yahati nri’tyamaanam tam bhootesham dadri’shuh’ kila ॥ 5.5 ॥

yam vinidraa jitashvaasaah’ shaantaa bhaktisamanvitaah’ ।
jyotirmayam prapashyanti sa yogee dri’shyate kila ॥ 5.6 ॥

yo’jnyaanaanmochayet kshipram prasanno bhaktavatsalah’ ।
tameva mochanam rudramaakaashe dadri’shuh’ param ॥ 5.8 ॥

sahasrashirasam devam sahasracharanaakri’tim ।
sahasrabaahum jat’ilam chandraardhakri’tashekharam ॥ 5.8 ॥

vasaanam charma vaiyaaghram shoolaasaktamahaakaram ।
dand’apaanim trayeenetram sooryasomaagnilochanam ॥ 5.9 ॥

brahmaand’am tejasaa svena sarvamaavri’tya cha sthitam ।
damsht’raakaraalam durddharsham sooryakot’isamaprabham ॥ 5.10 ॥

and’astham chaand’abaahyastham baahyamabhyantaram param ।
sri’jantamanalajvaalam dahantamakhilam jagat ।
nri’tyantam dadri’shurdevam vishvakarmaanameeshvaram ॥ 5.11 ॥

mahaadevam mahaayogam devaanaamapi daivatam ।
pashoonaam patimeeshaanam jyotishaam jyotiravyayam ॥ 5.12 ॥

pinaakinam vishaalaaksham bheshajam bhavaroginaam ।
kaalaatmaanam kaalakaalam devadevam maheshvaram ॥ 5.13 ॥

umaapatim viroopaaksham yogaanandamayam param ।
nyaanavairaagyanilayam jnyaanayogam sanaatanam ॥ 5.14 ॥

shaashvataishvaryavibhavam dharmaadhaaram duraasadam ।
mahendropendranamitam maharshiganavanditam ॥ 5.15 ॥

aadhaaram sarvashakteenaam mahaayogeshvareshvaram ।
yoginaam paramam brahma yoginaam yogavanditam ।
yoginaam hri’di tisht’hantam yogamaayaasamaavri’tam ॥ ॥

kshanena jagato yonim naaraayanamanaamayam ॥ 5.16 ॥

eeshvarenaikataapannamapashyan brahmavaadinah’ ।
dri’sht’vaa tadaishvaram roopam rudranaaraayanaatmakam ।
kri’taartham menire santah’ svaatmaanam brahmavaadinah’ ॥ 5.18 ॥

sanatkumaarah’ sanako bhri’gushchasanaatanashchaiva sanandanashcha ।
raibhyo’ngiraa vaamadevo’tha shukro maharshiratrih’ kapilo mareechih’ ॥ 5.18 ॥

dri’sht’vaa’tha rudram jagadeeshitaarantam padmanaabhaashritavaamabhaagam ।
dhyaatvaa hri’distham pranipatya moordhnaabaddhvaanjalim sveshu
shirah’ su bhooyah’ ॥ 5.19 ॥

onkaaramuchchaarya vilokya deva-mantah’ shareere nihitam guhaayaam ।
samastuvan brahmamayairvachobhi-raanandapoornaayatamaanasaaste ॥ 5.20 ॥

munaya oochuh’
tvaamekameesham purusham puraanampraaneshvaram rudramanantayogam ।
namaama sarve hri’di sannivisht’amprachetasam brahmamayam pavitram ॥ 5.21 ॥

tvaam pashyanti munayo brahmayonindaantaah’ shaantaa vimalam rukmavarnam ।
dhyaatvaatmasthamachalam sve shareere kavim parebhyah’ paramam param cha ॥ 5.22 ॥

tvattah’ prasootaa jagatah’ prasootih’ sarvaatmabhoostvam paramaanubhootah’ ।
anoraneeyaan mahato maheeyaam-stvaameva sarvam pravadanti santah’ ॥ 5.23 ॥

hiranyagarbho jagadantaraatmaa tvatto’dhijaatah’ purushah’ puraanah’ ।
sanjaayamaano bhavataa visri’sht’o yathaavidhaanam sakalam sasarja ॥ 5.24 ॥

tvatto vedaah’ sakalaah’ samprasootaa-stvayyevaante samsthitim te labhante ।
pashyaamastvaam jagato hetubhootam nri’tyantam sve hri’daye sannivisht’am ॥ 5.25 ॥

tvayaivedam bhraamyate brahmachakrammaayaavee tvam jagataamekanaathah’ ।
namaamastvaam sharanam samprapannaayogaatmaanam chitpatim divyanri’tyam ॥ 5.26 ॥

pashyaamasttvaam paramaakaashamadhyenri’tyantam te mahimaanam smaraamah’ ।
sarvaatmaanam bahudhaa sannivisht’ambrahmaanandamanubhooyaanubhooya ॥ 5.28 ॥

omkaaraste vaachako muktibeejantvamaksharam prakri’tau good’haroopam ।
tattvaam satyam pravadanteeha santah’svayamprabham bhavato yatprabhaavam ॥ 5.28 ॥

stuvanti tvaam satatam sarvavedaanamanti tvaamri’shayah’ ksheenadoshaah’ ।
shaantaatmaanah’ satyasandham varisht’havishanti tvaam yatayo brahmanisht’haah’ ॥ 5.29 ॥

eko vedo bahushaakho hyanantastvaamevaikam bodhayatyekaroopam ।
vamndyam tvaam ye sharanam samprapannaa-steshaam shaantih’ shaashvatee
netareshaam ॥ 5.30 ॥

bhavaaneesho’naadimaamstejoraashi-rbrahmaa vishvam paramesht’hee varisht’ah’ ।
svaatmaanandamanubhooya vishantesvayam jyotirachalo nityamuktaah’ ॥ 5.31 ॥

eko rudrastvam karosheeha vishvantvam paalayasyakhilam vishvaroopam ।
tvaamevaante nilayam vindateedam namaamastvaam sharanam samprapannaah’ ॥ 5.32 ॥

tvaamekamaahuh’ kavimekarudrambrahmam bri’hantam harimagnimeesham ।
indram mri’tyumanilam chekitaanandhaataaramaadityamanekaroopam ॥ 5.33 ॥

tvamaksharam paramam veditavyam tvamasya vishvasya param nidhaanam ।
tvamavyayah’ shaashvatadharmagoptaasanaatanastvam purushottamo’si ॥ 5.34 ॥

tvameva vishnushchaturaananastvam tvameva rudro bhagavaanapeeshah’ ।
tvam vishvanaathah’ prakri’tih’ pratisht’haasarveshvarastvam
parameshvaro’si ॥ 5.35 ॥

tvaamekamaahuh’ purusham puraana-maadityavarnam tamasah’ parastaat ।
chinmaatramavyaktamachintyaroopankham brahma shoonyam prakri’tim nirgunam
cha ॥ 5.36 ॥

yadantaraa sarvamidam vibhaati yadavyayam nirmalamekaroopam ।
kimapyachintyam tava roopametat tadantaraa yatpratibhaati tattvam ॥ 5.38 ॥

yogeshvaram bhadramanantashaktimparaayanam brahmatanum puraanam ।
namaama sarve sharanaarthinastvaampraseeda bhootaadhipate mahesha ॥ 5.38 ॥

tvatpaadapadmasmaranaadashesha-samsaarabeejam nilayam prayaati ।
mano niyamya pranidhaaya kaayamprasaadayaamo vayamekameesham ॥ 5.39 ॥

namo bhavaayaastu bhavodbhavaayakaalaaya sarvaaya haraaya tumyam ।
namo’stu rudraaya kapardine te namo’gnaye deva namah’ shivaaya ॥ 5.40 ॥

tatah’ sa bhagavaan preetah’ kapardee vri’shavaahanah’ ।
samhri’tya paramam roopam prakri’tistho’bhavad bhavah’ ॥ 5.41 ॥

te bhavam bootabhavyesham poorvavat samavasthitam ।
dri’sht’vaa naaraayanam devam vismitam vaakyamabruvan ॥ 5.42 ॥

bhagavan bhootabhavyesha govri’shaankitashaasana ।
dri’sht’vaa te paramam roopam nirvri’taah’ sma sanaatana ॥ 5.43 ॥

bhavatprasaadaadamale parasmin parameshvare ।
asmaakam jaayate bhaktistvayyevaavyabhichaarinee ॥ 5.44 ॥

idaaneem shrotumichchhaamo maahaatmyam tava shankara ।
bhooyo’pi taarayannityam yaathaatmyam paramesht’hinah’ ॥ 5.45 ॥

sa teshaam vaakyamaakarnya yoginaam yogasiddhidah’ ।
praahah’ gambheerayaa vaachaa samaalokya cha maadhavam ॥ 5.46 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) panchamo’dhyaayah’ ॥ 5 ॥

shasht’ho’dhyaayah’
eeshvara uvaacha ।
shri’nudhvamri’shayah’ sarve yathaavat paramesht’hinah’ ।
vakshyaameeshasya maahaatmyam yattadvedavido viduh’ ॥ 6.1 ॥

sarvalokaikanirmaataa sarvalokaikarakshitaa ।
sarvalokaikasamharttaa sarvaatmaa’ham sanaatanah’ ॥ 6.2 ॥

sarveshaameva vastoonaamantaryaamee maheshvarah’ ।
madhye chaantah’ sthitam sarvam naaham sarvatra samsthitah’ ॥ 6.3 ॥

bhavadbhiradbhutam dri’sht’am yatsvaroopam tu maamakam ।
mamaishaa hyupamaa vipraa maayayaa darshitaa mayaa ॥ 6.4 ॥

sarveshaameva bhaavaanaamantaraa samavasthitah’ ।
prerayaami jagat kri’tsnam kriyaashaaktiriyam mama ॥ 6.5 ॥

yayedam chesht’ate vishvam tatsvabhaavaanuvartti cha ।
so’ham kaalo jagat kri’tsnam prerayaami kalaatmakam ॥ 6.6 ॥

ekaamshena jagat kri’tsnam karomi munipungavaah’ ।
samharaamyekaroopena sthitaa’vasthaa mamaiva tu ॥ 6.7 ॥

aadimadhyaantanirmukto maayaatattvapravarttakah’ ।
kshobhayaami cha sargaadau pradhaanapurushaavubhau ॥ 6.8 ॥

taabhyaam sanjaayate vishvam samyuktaabhyaam parasparam ।
mahadaadikramenaiva mama tejo vijri’mbhate ॥ 6.9 ॥

yo hi sarvajagatsaakshee kaalachakrapravarttakah’ ।
hiranyagarbho maarttand’ah’ so’pi maddehasambhavah’ ॥ 6.10 ॥

tasmai divyam svamaishvaryam jnyaanayogam sanaatanam ।
dattavaanaatmajaan vedaan kalpaadau chaturo dvijaah’ ॥ 6.11 ॥

sa manniyogato devo brahmaa madbhaavabhaavitah’ ।
divyam tanmaamakaishvaryam sarvadaa vahati svayam ॥ 6.12 ॥

sa sarvalokanirmaataa manniyogena sarvavit ।
bhootvaa chaturmukhah’ sargam sri’jatyevaatmasambhavah’ ॥ 6.13 ॥

yo’pi naaraayano’nanto lokaanaam prabhavaavyayah’ ।
mamaiva paramaa moortih’ karoti paripaalanam ॥ 6.14 ॥

yo’ntakah’ sarvabhootaanaam rudrah’ kaalaatmakah’ prabhuh’ ।
madaajnyayaa’sau satatam samharishyati me tanuh’ ॥ 6.15 ॥

havyam vahati devaanaam kavyam kavyaashinaamapi ।
paakam cha kurute vahnih’ so’pi machchhaktinoditah’ ॥ 6.16 ॥

bhuktamaahaarajaatam cha pachate tadaharnisham ।
vaishvaanaro’gnirbhagavaaneeshvarasya niyogatah’ ॥ 6.17 ॥

yo’pi sarvaambhasaam yonirvaruno devapungavah’ ।
so’pi sanjeevayet kri’tsnameeshasyaiva niyogatah’ ॥ 6.18 ॥

yo’ntastisht’hati bhootaanaam bahirdevah’ prabhanjanah’ ।
madaajnyayaa’sau bhootaanaam shareeraani bibharti hi ॥ 6.19 ॥

yo’pi sanjeevano nree’naam devaanaamamri’taakarah’ ।
somah’ sa manniyogena choditah’ kila vartate ॥ 6.20 ॥

yah’ svabhaasaa jagat kri’tsnam prakaashayati sarvadaa ।
sooryo vri’sht’im vitanute shaastrenaiva svayambhuvah’ ॥ 6.21 ॥

yo’pyasheshajagachchhaastaa shakrah’ sarvaamareshvarah’ ।
yajvanaam phalado devo varttate’sau madaajnyayaa ॥ 6.22 ॥

yah’ prashaastaa hyasaadhoonaam varttate niyamaadiha ।
yamo vaivasvato devo devadevaniyogatah’ ॥ 6.23 ॥

yo’pi sarvadhanaadhyaksho dhanaanaam sampradaayakah’ ।
so’peeshvaraniyogena kubero varttate sadaa ॥ 6.24 ॥

yah’ sarvarakshasaam naathastaamasaanaam phalapradah’ ।
manniyogaadasau devo varttate nirri’tih’ sadaa ॥ 6.25 ॥

vetaalaganabhootaanaam svaamee bhogaphalapradah’ ।
eeshaanah’ kila bhaktaanaam so’pi tisht’hanmamaajnyayaa ॥ 6.26 ॥

yo vaamadevo’ngirasah’ shishyo rudraganaagraneeh’ ।
rakshako yoginaam nityam varttate’sau madaajnyayaa ॥ 6.27 ॥

yashcha sarvajagatpoojyo varttate vighnakaarakah’ ।
vinaayako dharmaratah’ so’pi madvachanaat kila ॥ 6.28 ॥

yo’pi brahmavidaam shresht’ho devasenaapatih’ prabhuh’ ।
skando’sau varttate nityam svayambhoorvidhichoditah’ ॥ 6.29 ॥

ye cha prajaanaam patayo mareechyaadyaa maharshayah’ ।
sri’janti vividham lokam parasyaiva niyogatah’ ॥ 6.30 ॥

yaa cha shreeh’ sarvabhootaanaam dadaati vipulaam shriyam ।
patnee naaraayanasyaasau varttate madanugrahaat ॥ 6.31 ॥

vaacham dadaati vipulaam yaa cha devee sarasvatee ।
saa’peeshvaraniyogena choditaa sampravarttate ॥ 6.32 ॥

yaa’sheshapurushaan ghoraannarakaat taarayishyati ।
saavitree samsmri’taa devee devaajnyaa’nuvidhaayinee ॥ 6.33 ॥

paarvatee paramaa devee brahmavidyaapradaayinee ।
yaa’pi dhyaataa visheshena saapi madvachanaanugaa ॥ 6.34 ॥

yo’nantamahimaa’nantah’ shesho’sheshaamaraprabhuh’ ।
dadhaati shirasaa lokam so’pi devaniyogatah’ ॥ 6.35 ॥

yo’gnih’ samvarttako nityam vad’avaaroopasamsthitah’ ।
pibatyakhilamambhodhimeeshvarasya niyogatah’ ॥ 6.36 ॥

ye chaturdasha loke’smin manavah’ prathitaujasah’ ।
paalayanti prajaah’ sarvaaste’pi tasya niyogatah’ ॥ 6.37 ॥

aadityaa vasavo rudraa marutashcha tathaa’shvinau ।
anyaashcha devataah’ sarvaa machchhaastrenaiva nisht’hitaah’ ॥ 6.38 ॥

gandharvaa garud’aa ri’kshaah’ siddhaah’ saadhyaashchachaaranaah’ ।
yaksharakshah’ pishaachaashcha sthitaah’ sri’sht’aah’ svayambhuvah’ ॥ 6.39 ॥

kalaakaasht’haanimeshaashcha muhoorttaa divasaah’ kshapaah’ ।
ri’tavah’ pakshamaasaashcha sthitaah’ shaastre prajaapateh’ ॥ 6.40 ॥

yugamanvantaraanyeva mama tisht’hanti shaasane ।
paraashchaiva paraardhaashcha kaalabhedaastathaa pare ॥ 6.41 ॥

chaturvidhaani bootaani sthaavaraani charaani cha ।
niyogaadeva varttante devasya paramaatmanah’ ॥ 6.42 ॥

paataalaani cha sarvaani bhuvanaani cha shaasanaat ।
brahmaand’aani cha varttante sarvaanyeva svayambhuvah’ ॥ 6.43 ॥

ateetaanyapyasankhyaani brahmaand’aani mamaajnyayaa ।
pravri’ttaani padaarthaughaih’ sahitaani samantatah’ ॥ 6.44 ॥

brahmaand’aani bhavishyanti saha vastubhiraatmagaih’ ।
vahishyanti sadaivaajnyaam parasya paramaatmanah’ ॥ 6.45 ॥

bhoomiraapo’nalo vaayuh’ kham mano buddhireva cha ।
bhootaadiraadiprakri’tirniyoge mama varttate ॥ 6.46 ॥

yo’sheshajagataam yonirmohinee sarvadehinaam ।
maayaa vivarttate nityam saapeeshvaraniyogatah’ ॥ 6.47 ॥

yo vai dehabhri’taam devah’ purushah’ pat’hyate parah’ ।
aatmaa’sau varttate nityameeshvarasya niyogatah’ ॥ 6.48 ॥

vidhooya mohakalilam yayaa pashyati tat padam ।
saa’pi buddhirmaheshasya niyogavashavarttinee ॥ 6.49 ॥

bahunaa’tra kimuktena mama shaktyaatmakam jagat ॥ ॥

mayaiva preryate kri’tsnam mayyeva pralayam vrajet ॥ 6.50 ॥

aham hi bhagavaaneeshah’ svayam jyotih’ sanaatanah’ ।
paramaatmaara param brahma matto hyanyo na vidyate ॥ 6.51 ॥

ityetat paramam jnyaanam yushmaakam kathitam mayaa ।
nyaatvaa vimuchyate janturjanmasamsaarabandhanaat ॥ 6.52 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) shasht’ho’dhyaayah’ ॥ 6 ॥

saptamo’dhyaayah’
eeshvara uvaacha ।
shri’nudhvamri’shayah’ sarve prabhaavam paramesht’hinah’ ।
yam jnyaatvaa purusho mukto na samsaare patet punah’ ॥ 7.1 ॥

paraat parataram brahma shaashvatam nishkalam param ।
nityaanandam nirvikalpam taddhaama paramam mama ॥ 7.2 ॥

aham brahmavidaam brahmaa svayambhoorvishvatomukhah’ ।
maayaavinaamaham devah’ puraano hariravyayah’ ॥ 7.3 ॥

yoginaamasmyaham shambhuh’ streenaam devee gireendrajaa ।
aadityaanaamaham vishnurvasoonaamasmi paavakah’ ॥ 7.4 ॥

rudraanaam shankarashchaaham garud’ah’ patataamaham ।
airaavato gajendraanaam raamah’ shastraprabhri’taamaham ॥ 7.5 ॥

ri’sheenaam cha vasisht’ho’ham devaanaam cha shatakratuh’ ।
shilpinaam vishvakarmaa’ham prahlaado’smyamaradvishaam ॥ 7.6 ॥

muneenaamapyaham vyaaso ganaanaam cha vinaayakah’ ।
veeraanaam veerabhadro’ham siddhaanaam kapilo munih’ ॥ 7.7 ॥

parvataanaamaham merurnakshatraanaam cha chandramaah’ ।
vajram praharanaanaam cha vrataanaam satyamasmyaham ॥ 7.8 ॥

ananto bhoginaam devah’ senaaneenaam cha paavakih’ ।
aashramaanaam cha gri’hastho’hameeshvaraanaam maheshvarah’ ॥ 7.9 ॥

mahaakalpashcha kalpaanaam yugaanaam kri’tamasmyaham ।
kuberah’ sarvayakshaanaam ganeshaanaam cha veerukah’ ॥ 7.10 ॥

prajaapateenaam daksho’ham nirri’tih’ sarvarakshasaam ।
vaayurbalavataamasmi dveepaanaam pushkaro’smyaham ॥ 7.11 ॥

mri’gendraanaam cha simho’ham yantraanaam dhanureva cha ।
vedaanaam saamavedo’ham yajushaam shatarudriyam ॥ 7.12 ॥

saavitree sarvajapyaanaam guhyaanaam pranavo’smyaham ।
sooktaanaam paurusham sooktam jyesht’hasaama cha saamasu ॥ 7.13 ॥

sarvavedaarthavidushaam manuh’ svaayambhuvo’smyaham ।
brahmaavarttastu deshaanaam kshetraanaamavimuktakam ॥ 7.14 ॥

vidyaanaamaatmavidyaa’ham jnyaanaanaamaishvaram param ।
bhootaanaamasmyaham vyoma sattvaanaam mri’tyureva cha ॥ 7.15 ॥

paashaanaamasmyaham maayaa kaalah’ kalayataamaham ।
gateenaam muktirevaaham pareshaam parameshvarah’ ॥ 7.16 ॥

yachchaanyadapi loke’smin sattvam tejobalaadhikam ।
tatsarvam pratijaaneedhvam mama tejovijri’mbhitam ॥ 7.17 ॥

aatmaanah’ pashavah’ proktaah’ sarve samsaaravarttinah’ ।
teshaam patiraham devah’ smri’tah’ pashupatirbudhaih’ ॥ 7.18 ॥

maayaapaashena badhnaami pashoonetaan svaleelayaa ।
maameva mochakam praahuh’ pashoonaam vedavaadinah’ ॥ 7.19 ॥

maayaapaashena baddhaanaam mochako’nyo na vidyate ।
maamri’te paramaatmaanam bhootaadhipatimavyayam ॥ 7.20 ॥

chaturvishatitattvaani maayaa karma gunaa iti ।
ete paashaah’ pashupateh’ kleshaashcha pashubandhanaah’ ॥ 7.21 ॥

mano buddhirahankaarah’ khaanilaagnijalaani bhooh’ ।
etaah’ prakri’tayastvasht’au vikaaraashcha tathaapare ॥ 7.22 ॥

shrotram tvakchakshushee jihvaa ghraanam chaiva tu panchamam ।
paayoopastham karau paadau vaak chaiva dashamee mataa ॥ 7.23 ॥

shabdah’ sparshashcha roopam cha raso gandhastathaiva cha ।
trayovimshatiretaani tattvaani praakri’taani ॥ 7.24 ॥

chaturvimshakamavyaktam pradhaanam gunalakshanam ।
anaadimadhyanidhanam kaaranam jagatah’ param ॥ 7.25 ॥

sattvam rajastamashcheti gunatrayamudaahri’tam ।
saamyaavasthitimeteshaamavyaktam prakri’tim viduh’ ॥ 7.26 ॥

sattvam jnyaanam tamo’jnyaanam rajo mishramudaahri’tam ।
gunaanaam buddhivaishamyaad vaishamyam kavayo viduh’ ॥ 7.27 ॥

dharmaadharmaaviti proktau paashau dvau karmasanjnyitau ।
mayyarpitaani karmaani nabandhaaya vimuktaye ॥ 7.28 ॥

avidyaamasmitaam raagam dvesham chaabhiniveshakam ।
kleshaakhyaamstaan svayam praaha paashaanaatmanibandhanaan ॥ 7.29 ॥

eteshaameva paashaanaam maayaa kaaranamuchyate ।
moolaprakri’tiravyaktaa saa shaktirmayi tisht’hati ॥ 7.30 ॥

sa eva moolaprakri’tih’ pradhaanam purusho’pi cha ।
vikaaraa mahadaadeeni devadevah’ sanaatanah’ ॥ 7.31 ॥

sa eva bandhah’ sa cha bandhakarttaasa eva paashah’ pashubhri’tsa eva ।
sa veda sarvam na cha tasya vettaatamaahuraadyam purusham puraanam ॥ 7.32 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) saptamo’dhyaayah’ ॥ 7 ॥

asht’amo’dhyaayah’
eeshvara uvaacha ।
anyad guhyatamam jnyaanam vakshye braahmanapungavaah’ ।
yenaasau tarate janturghoram samsaarasaagaram ॥ 8.1 ॥

aham brahmamayah’ shaantah’ shaashvato nirmalo’vyayah’ ।
ekaakee bhagavaanuktah’ kevalah’ parameshvarah’ ॥ 8.2 ॥

mama yonirmahad brahma tatra garbham dadhaamyaham ।
moola maayaabhidhaanam tam tato jaatamidam jagat ॥ 8.3 ॥

pradhaanam purusho hyatmaa mahaan bhootaadireva cha ।
tanmaatraani mahaabhootaaneendriyaani cha jajnyire ॥ 8.4 ॥

tato’nd’amabhavaddhaimam sooryakot’isamaprabham ।
tasmin jajnye mahaabrahmaa machchhaktyaa chopabri’mhitah’ ॥ 8.5 ॥

ye chaanye bahavo jeevaa manmayaah’ sarva eva te ।
na maam pashyanti pitaram maayayaa mama mohitaah’ ॥ 8.6 ॥

yaasu yonishu sarvaasu sambhavanti hi moorttayah’ ।
taasaam maayaa paraa yonirmaameva pitaram viduh’ ॥ 8.7 ॥

yo maamevam vijaanaati beejinam pitaram prabhum ।
sa dheerah’ sarvalokeshu na mohamadhigachchhati ॥ 8.8 ॥

eeshaanah’ sarvavidyaanaam bhootaanaam parameshvarah’ ।
onkaaramoortirbhagavaanaham brahmaa prajaapatih’ ॥ 8.9 ॥

samam sarveshu bhooteshu tisht’hantam parameshvaram ।
vinashyatsvavinashyantam yah’ pashyati sa pashyati ॥ 8.10 ॥

samam pashyan hi sarvatra samavasthitameeshvaram ।
na hinastyaatmanaatmaanam tato yaati paraangatim ॥ 8.11 ॥

viditvaa sapta sookshmaani shad’angam cha maheshvaram ।
pradhaanaviniyogajnyah’ param brahmaadhigachchhati ॥ 8.12 ॥

sarvajnyataa tri’ptiranaadibodhah’ svatandataa nityamaluptashaktih’ ।
anantashaktishcha vibhorviditvaa shad’aahurangaani maheshvarasya ॥ 8.13 ॥

tanmaatraani mana aatmaa cha taani sookshmaanyaahuh’ saptatattvaatmakaani ।
yaa saa hetuh’ prakri’tih’ saa pradhaanambandhah’ prokto viniyogo’pi tena ॥ 8.14 ॥

yaa saa shaktih’ prakri’tau leenaroopaavedeshooktaa kaaranam brahmayonih’ ।
tasyaa ekah’ paramesht’hee purastaa-nmaheshvarah’ purushah’ satyaroopah’ ॥ 8.15 ॥

brahaamaa yogee paramaatmaa maheeyaan vyomavyaapee vedavedyah’ puraanah’ ।
eko rudro mri’tyumavyaktamekambeejam vishvam deva ekah’ sa eva ॥ 8.16 ॥

tamevaikam praahuranye’pyanekam tvekaatmaanam kechidanyantamaahuh’ ।
anoraneeyaan mahato maheeyaan mahaadevah’ prochyate vedavidbhih’ ॥ 8.17 ॥

evam hi yo veda guhaashayam param prabhum puraanam purusham vishvaroopam ।
hiranmayam buddhimataam paraam gatimsabuddhimaan buddhimateetya tisht’hati ॥ 8.18 ॥

iti shreekoormapaaraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) asht’amo’dhyaayah’ ॥ 8 ॥

navamo’dhyaayah’
ri’shaya oochuh’ ।
nishkalo nirmalo nityo nishkriyah’ parameshvarah’ ।
tanno vada mahaadeva vishvaroopah’ katham bhavaan ॥ 9.1 ॥

eeshvara uvaacha ।
naaham vishvo na vishvam cha maamri’te vidyate dvijaah’ ।
maayaanimittamatraasti saa chaatmani mayaa shritaa ॥ 9.2 ॥

anaadinidhanaa shaktirmaayaa’vyaktasamaashrayaa ।
tannimittah’ prapancho’yamavyaktaadabhavat khalu ॥ 9.3 ॥

avyaktam kaaranam praahuraanandam jyotiraksharam ।
ahameva param brahma matto hyanyanna vidyate ॥ 9.4 ॥

tasmaanme vishvaroopatvam nishchitam brahmavaadibhih’ ।
ekatve cha pri’thaktvam cha proktametannidarshanam ॥ 9.5 ॥

aham tat paramam brahma paramaatmaa sanaatanah’ ।
akaaranam dvijaah’ prokto na dosho hyaatmanastathaa ॥ 9.6 ॥

anantaa shaktayo’vyaktaa maayayaa samsthitaa dhruvaah’ ।
tasmin divi sthitam nityamavyaktam bhaati kevalam ॥ 9.7 ॥

yaabhistallakshyate bhinnam bragmaavyaktam sanaatanam ।
ekayaa mama saayujyamanaadinidhanam dhruvam ॥ 9.8 ॥

pumso’nyaabhoodyathaa bhootiranyayaa na tirohitam ।
anaadimadhyam tisht’hantam chesht’ate’vidyayaa kila ॥ 9.9 ॥

tadetat paramam vyaktam prabhaamand’alamand’itam ।
tadaksharam param jyotistad vishnoh’ paramam padam ॥ 9.10 ॥

tatra sarvamidam protamotam chaivaakhilam jagat ।
tadeva cha jagat kri’tsnam tad vijnyaaya vimuchyate ॥ 9.11 ॥

yato vaacho nivarttante apraapya manasaa saha ।
aanandam brahmano vidvaan vibheti na kutashchana ॥ 9.12 ॥

vedaahametam purusham mahaanta-
maadityavarnam tamasah’ parastaat ।
tad vijnyaaya parimuchyeta vidvaan
nityaanandee bhavati brahmabhootah’ ॥ 9.13 ॥

yasmaat param naaparamasti kinchit
yajjyotishaam jyotirekam divistham ।
tadevaatmaanam manyamaano’tha vidvaa-
naatmanandee bhavati brahmabhootah’ ॥ 9.14 ॥

tadapyayam kalilam good’hadeham
brahmaanandamamri’tam vishvadhaamaa ।
vadantyevam braahmanaa brahmanisht’haa
yatra gatvaa na nivartteta bhooyah’ ॥ 9.15 ॥

hiranmaye paramaakaashatattve
yadarchishi pravibhaateeva tejah’ ।
tadvijnyaane paripashyanti dheeraa
vibhraajamaanam vimalam vyoma dhaama ॥ 9.16 ॥

tatah’ param paripashyanti dheeraa
aatmanyaatmaanamanubhooya saakshaat ।
svayamprabhuh’ paramesht’hee maheeyaan
brahmaanandee bhagavaaneesha eshah’ ॥ 9.17 ॥

eko devah’ sarvabhooteshu good’hah’
sarvavyaapee sarvabhootaantaraatmaa ।
tamevaikam ye’nupashyanti dheeraa-
steshaam shaantih’ shaashvateenetareshaam ॥ 9.18 ॥

sarvaayanashirogreevah’ sarvabhootaguhaashayah’ ।
sarvavyaapee cha bhagavaan na tasmaadanyadishyate ॥ 9.19 ॥

ityetadaishvaram jnyaanamuktam vo munipungavaah’ ।
gopaneeyam visheshena yoginaamapi durlabham ॥ 9.20 ॥

iti shreekoormapaaraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) navamo’dhyaayah’ ॥ 9 ॥

dashamo’dhyaayah’
eeshvara uvaacha ।
alingamekamavyaktam lingam brahmeti nishchitam ।
svayanjyotih’ param tattvam pare vyomni vyavasthitam ॥ 10.1 ॥

avyaktam kaaranam yattadaksharam paramam padam ।
nirgunam shuddhavijnyaanam tad vai pashyanti soorayah’ ॥ 10.2 ॥

tannisht’haah’ shaantasankalpaa nityam tadbhaavabhaavitaah’ ।
pashyanti tat param brahma yattallingamiti shrutih’ ॥ 10.3 ॥

anyathaa nahi maam drasht’um shakyam vai munipungavaah’ ।
nahi tad vidyate jnyaanam yatastajjnyaayate param ॥ 10.4 ॥

etattatparamam jnyaanam kevalam kavayo viduh’ ।
ajnyaanamitarat sarvam yasmaanmaayaamayam jagat ॥ 10.5 ॥

yajjnyaanam nirmalam shuddham nirvikalpam yadavyayam ।
mamaatmaa’sau tadevemiti praahurvipashchitah’ ॥ 10.6 ॥

ye’pyanekam prapashyanti te’pi pashyanti tatparam ।
aashritaah’ paramaam nisht’haam buddhvaikam tattvamavyayam ॥ 10.7 ॥

ye punah’ paramam tattvamekam vaanekameeshvaram ।
bhaktyaa maam samprapashyanti vijnyeyaaste tadaatmakaah’ ॥ 10.8 ॥

saakshaadeva prapashyanti svaatmaanam parameshvaram ।
nityaanandam nirvikalpam satyaroopamiti sthitih’ ॥ 10.9 ॥

bhajante paramaanandam sarvagam jagadaatmakam ।
svaatmanyavasthitaah’ shaantaah’ para’vyakte parasya tu ॥ 10.10 ॥

eshaa vimuktih’ paramaa mama saayujyamuttamam ।
nirvaanam brahmanaa chaikyam kaivalyam kavayo viduh’ ॥ 10.11 ॥

tasmaadanaadimadhyaantam vastvekam paramam shivam ।
sa eeshvaro mahaadevastam vijnyaaya pramuchyate ॥ 10.12 ॥

na tatra sooryah’ pravibhaateeha chandro
nakshatraanaam gano nota vidyut ।
tadbhaasitam hyakhilam bhaati vishvam
ateevabhaasamamalam tadvibhaati ॥ 10.13 ॥

vishvoditam nishkalam nirvikalpam
shuddham bri’hantam paramam yadvibhaati ।
atraantare brahmavido’tha nityam
pashyanti tattvamachalam yat sa eeshah’ ॥ 10.14 ॥

nityaanandamamri’tam satyaroopam
shuddham vadanti purusham sarvavedaah’ ।
tamomiti pranaveneshitaaram
dhaayaayanti vedaarthavinishchitaarthaah’ ॥ 10.15 ॥

na bhoomiraapo na mano na vahnih’
praano’nilo gaganam nota buddhih’ ।
na chetano’nyat paramaakaashamadhye
vibhaati devah’ shiva eva kevalah’ ॥ 10.16 ॥

ityetaduktam paramam rahasyam
nyaanaamri’tam sarvavedeshu good’ham ।
yaanaati yogee vijane’tha deshe
yunjeeta yogam prayato hyajastram ॥ 10.17 ॥

itee shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) dashamo’dhyaayah’ ॥ 10 ॥

ekaadasho’dhyaayah’
eeshvara uvaacha ।
atah’ param pravakshyaami yogam paramadurlabham ।
yenaatmaanam prapashyanti bhaanumantamiveshvaram ॥ 11.1 ॥

yogaagnirdahati kshipramashesham paapapanjaram ।
prasannam jaayate jnyaanam saakshaannirvaanasiddhidam ॥ 11.2 ॥

yogaatsanjaayate jnyaanam jnyaanaad yogah’ pravarttate ।
yogajnyaanaabhiyuktasya praseedati maheshvarah’ ॥ 11.3 ॥

ekakaalam dvikaalam vaa trikaalam nityameva vaa ।
ye yunjanti mahaayogam te vijnyeyaa maheshvaraah’ ॥ 11.4 ॥

yogastu dvividho jnyeyo hyabhaavah’ prathamo matah’ ।
aparastu mahaayogah’ sarvayogottamottamah’ ॥ 11.5 ॥

shoonyam sarvaniraabhaasam svaroopam yatra chintyate ।
abhaavayogah’ sa prokto yenaatmaanam prapashyati ॥ 11.6 ॥

yatra pashyati chaatmaanam nityaanandam niranjanam ।
mayaikyam sa mahaayogo bhaashitah’ parameshvarah’ ॥ 11.7 ॥

ye chaanye yoginaam yogaah’ shrooyante granthavistare ।
sarve te brahmayogasya kalaam naarhanti shod’asheem ॥ 11.8 ॥

yatra saakshaat prapashyanti vimuktaa vishvameeshvaram ।
sarveshaameva yogaanaam sa yogah’ paramo matah’ ॥ 11.9 ॥

sahasrasho’tha shatasho ye cheshvarabahishkri’taah’ ।
na te pashyanti maamekam yogino yatamaanasaah’ ॥ 11.10 ॥

praanaayaamastathaa dhyaanam pratyaahaaro’tha dhaaranaa ।
samaadhishcha munishresht’haa yamo niyama aasanam ॥ 11.11 ॥

mayyekachittataayogo vri’ttyantaranirodhatah’ ।
tatsaadhanaani chaanyaani yushmaakam kathitaani tu ॥ 11.12 ॥

ahimsaa satyamasteyam brahmacharyaaparigrahau ।
yamaah’ sankshepatah’ proktaashchittashuddhipradaa nri’naam ॥ 11.13 ॥

karmanaa manasaa vaachaa sarvabhooteshu sarvadaa ।
akleshajananam proktaa tvahimsaa paramarshibhih’ ॥ 11.14 ॥

ahimsaayaah’ paro dharmo naastyahimsaa param sukham ।
vidhinaa yaa bhaveddhimsaa tvahimsaiva prakeerttitaa ॥ 11.15 ॥

satyena sarvamaapnoti satye sarvam pratisht’hitam ।
yathaarthakathanaachaarah’ satyam proktam dvijaatibhih’ ॥ 11.16 ॥

paradravyaapaharanam chauryaada’tha balena vaa ।
steyam tasyaanaacharanaadasteyam dharmasaadhanam ॥ 11.17 ॥

karmanaa manasaa vaachaa sarvaavasthaasu sarvadaa ।
sarvatra maithunatyaagam brahmacharyam prachakshate ॥ 11.18 ॥

dravyaanaamapyanaadaanamaapadyapi tathechchhayaa ।
aparigraham ityaahustam prayatnena paalayet ॥ 11.19 ॥

tapah’ svaadhyaayasantoshau shauchameeshvarapoojanam ।
samaasaanniyamaah’ proktaa yogasiddhipradaayinah’ ॥ 11.20 ॥

upavaasaparaakaadikri’chchhrachaandraayanaadibhih’ ।
shareerashoshanam praahustaapasaastapa uttamam ॥ 11.21 ॥

vedaantashatarudreeyapranavaadijapam budhaah’ ।
sattvasiddhikaram pumsaam svaadhyaayam parichakshate ॥ 11.22 ॥

svaadhyaayasya trayo bhedaa vaachikopaamshumaanasaah’ ।
uttarottaravaishisht’yam praahurvedaarthavedinah’ ॥ 11.23 ॥

yah’ shabdabodhajananah’ pareshaam shri’nvataam sphut’am ।
svaadhyaayo vaachikah’ prokta upaamshoratha lakshanam ॥ 11.24 ॥

osht’hayoh’ spandamaatrena parasyaashabdabodhakam ।
upaamshuresha nirdisht’ah’ saahasravaachikojapah’ ॥ 11.25 ॥

yatpadaaksharasangatyaa parispandanavarjitam ।
chintanam sarvashabdaanaam maanasam tam japam viduh’ ॥ 11.26 ॥

yadri’chchhaalaabhato nityamalam pumso bhavediti ।
praashastyamri’shayah’ praahuh’ santosham sukhalakshanam ॥ 11.27 ॥

baahyamaabhyantaram shaucham dvidhaa proktam dvijottamaah’ ।
mri’jjalaabhyaam smri’tam baahyam manah’ shuddhirathaantaram ॥ 11.28 ॥

stutismaranapoojaabhirvaangmanah’ kaayakarmabhih’ ।
sunishchalaa shive bhaktiretadeeshvarapoojanam ॥ 11.29 ॥

yamaashcha niyamaah’ proktaah’ praanaayaamam nibodhata ।
praanah’ svadehajo vaayuraayaamastannirodhanam ॥ 11.30 ॥

uttamaadhamamadhyatvaat tridhaa’yam pratipaaditah’ ।
ya eva dvividhah’ proktah’ sagarbho’garbha eva cha ॥ 11.31 ॥

maatraadvaadashako mandashchaturvishatimaatrakah’ ।
madhyamah’ praanasamrodhah’ shat’trimshaanmaatrikottamah’ ॥ 11.32 ॥

yah’ svedakampanochchhvaasajanakastu yathaakramam ।
mandamadhyamamukhyaanaamaanandaaduttamottamah’ ॥ 11.33 ॥

sagarbhamaahuh’ sajapamagarbham vijapam budhaah’ ।
etad vai yoginaamuktam praanaayaamasya lakshanam ॥ 11.34 ॥

savyaahri’tim sapranavaam gaayatreem shirasaa saha ।
trirjapedaayatapraanah’ praanaayaamah’ sa uchyate ॥ 11.35 ॥

rechakah’ poorakashchaiva praanaayaamo’tha kumbhakah’ ।
prochyate sarvashaastreshu yogibhiryatamaanasaih’ ॥ 11.36 ॥

rechako baahyanishvaasah’ poorakastannirodhanah’ ।
saamyena samsthitiryaa saa kumbhakah’ parigeeyate ॥ 11.37 ॥

indriyaanaam vicharataam vishayeshu svabaavatah’ ।
nigrahah’ prochyate sadbhih’ pratyaahaarastu sattamaah’ ॥ 11.38 ॥

hri’tpund’areeke naabhyaam vaa moordhni parvasustake ।
evamaadishu desheshu dhaaranaa chittabandhanam ॥ 11.39 ॥

deshaavasthitimaalambya buddheryaa vri’ttisantatih’ ।
vri’ttyantarairasri’sht’aa yaa taddhyaanam soorayo viduh’ ॥ 11.40 ॥

ekaakaarah’ samaadhih’ syaad deshaalambanavarjitah’ ।
pratyayo hyarthamaatrena yogasaadhanamuttamam ॥ 11.41 ॥

dhaaranaa dvaadashaayaamaa dhyaanam dvaadashadhaaranaah’ ।
dhyaanam dvaadashakam yaavat samaadhirabhidheeyate ॥ 11.42 ॥

aasanam svastikam proktam padmamarddhaasanam tathaa ।
saadhanaanaam cha sarveshaametatsaadhanamuttamam ॥ 11.43 ॥

oorvorupari viprendraah’ kri’tvaa paadatale ubhe ।
samaaseenaatmanah’ padmametadaasanamuttamam ॥ 11.44 ॥

ekam paadamathaikasmin visht’abhyorasi sattamaah’ ।
aaseenaarddhaasanamidam yogasaadhanamuttamam ॥ 11.45 ॥

ubhe kri’tvaa paadatale jaanoorvorantarena hi ।
samaaseetaatmanah’ proktamaasanam svastikam param ॥ 11.46 ॥

adeshakaale yogasya darshanam hi na vidyate ।
agnyabhyaase jale vaa’pi shushkaparnachaye tathaa ॥ 11.47 ॥

yantuvyaapte shmashaane cha jeernagosht’he chatushpathe ।
sashabde sabhaye vaa’pi chaityavalmeekasanchaye ॥ 11.48 ॥

ashubhe durjanaakraante mashakaadisamanvite ।
naachared dehabaadhe vaa daurmanasyaadisambhave ॥ 11.49 ॥

sugupte sushubhe deshe guhaayaam parvatasya tu ।
nadyaasteere punyadeshe devataayatane tathaa ॥ 11.50 ॥

gri’he vaa sushubhe ramye vijane jantuvarjite ।
yunjeeta yogee satatamaatmaanam matparaayanah’ ॥ 11.51 ॥

namaskri’tyaatha yogeendraan sashishyaamshcha vinaayakam ।
gurum chaivaatha maam yogee yunjeeta susamaahitah’ ॥ 11.52 ॥

aasanam svastikam baddhvaa padmamarddhamathaapi vaa ।
naasikaagre samaam dri’sht’imeeshadunmeelitekshanah’ ॥ 11.53 ॥

kri’tvaa’tha nirbhayah’ shaantastyaktvaa maayaamayam jagat ।
svaatmanyavasthitam devam chintayet parameshvaram ॥ 11.54 ॥

shikhaagre dvaadashaangulye kalpayitvaa’tha pankajam ।
dharmakandasamudbhootam jnyaananaalam sushobhanam ॥ 11.55 ॥

aishvaryaasht’adalam shvetam param vairaagyakarnikam ।
chintayet paramam kosham karnikaayaam hiranmayam ॥ 11.56 ॥

sarvashaktimayam saakshaad yam praahurdivyamavyayam ।
onkaaravaachyamavyaktam rashmijaalasamaakulam ॥ 11.57 ॥

chintayet tatra vimalam param jyotiryadaksharam ।
tasmin jyotishi vinyasyasvaatmaanam tadabhedatah’ ॥ 11.58 ॥

dhyaayeetaakaashamadhyasthameesham paramakaaranam ।
tadaatmaa sarvago bhootvaa na kinchidapi chintayet ॥ 11.59 ॥

etad guhyatamam dhyaanam dhyaanaantaramathochyate ।
chintayitvaa tu poorvoktam hri’daye padmamuttamam ॥ 11.60 ॥

aatmaanamatha karttaaram tatraanalasamatvisham ।
madhye vahnishikhaakaaram purusham panchavimshakam ॥ 11.61 ॥

chintayet paramaatmaanam tanmadhye gaganam param ।
onkarabodhitam tattvam shaashvatam shivamachyutam ॥ 11.62 ॥

avyaktam prakri’tau leenam param jyotiranuttamam ।
tadantah’ paramam tattvamaatmaadhaaram niranjanam ॥ 11.63 ॥

dhyaayeeta tanmayo nityamekaroopam maheshvaram ।
vishodhya sarvatattvaani pranavenaathavaa punah’ ॥ 11.64 ॥

samsthaapya mayi chaatmaanam nirmale parame pade ।
plaavayitvaatmano deham tenaiva jnyaanavaarinaa ॥ 11.65 ॥

madaatmaa manmanaa bhasma gri’heetvaa tvagnihotrajam ।
tenoddhri’tya tu sarvaangamagnirityaadimantratah’ ॥ 11.66 ॥

chintayet svaatmaneeshaanam param jyotih’ svaroopinam ।
esha paashupato yogah’ pashupaashavimuktaye ॥ 11.67 ॥

sarvavedaantasaaro’yamatyaashramamiti shrutih’ ।
etat parataram guhyam matsaayujya pradaayakam ॥ 11.68 ॥

dvijaateenaam tu kathitam bhaktaanaam brahmachaarinaam ।
brahmacharyamahimsaa cha kshamaa shaucham tapo damah’ ॥ 11.69 ॥

santoshah’ satyamaastikyam vrataangaani visheshatah’ ।
ekenaapyatha heenena vratamasya tu lupyate ॥ 11.70 ॥

tasmaadaatmugunopeto madvratam vod’humarhati ।
veetaraagabhayakrodhaa manmayaa maamupaashritaah’ ॥ 11.71 ॥

bahavo’nena yogena pootaa madbhaavamaagataah’ ।
ye yathaa maam prapadyante taamstathaiva bhajaamyaham ॥ 11.72 ॥

nyaanayogena maam tasmaad yajeta parameshvaram ।
athavaa bhaktiyogena vairaagyena parena tu ॥ 11.73 ॥

chetasaa bodhayuktena poojayenmaam sadaa shuchih’ ।
sarvakarmaani samnyasya bhikshaashee nishparigrahah’ ॥ 11.74 ॥

praapnoti mama saayujyam guhyametanmayoditam ।
advesht’aa sarvabhootaanaam maitrah’ karuna eva cha ॥ 11.75 ॥

nirmamo nirahankaaro yo madbhaktah’ sa me priyah’ ।
santusht’ah’ satatam yogee yataatmaa dri’d’hanishchayah’ ॥ 11.76 ॥

mayyarpitamano buddhiryo madbhaktah’ sa me priyah’ ।
yasmaannodvijate loko lokaannodvijate cha yah’ ॥ 11.77 ॥

harshaamarshabhayodvegairmukto yah’ sa hi me priyah’ ।
anapekshah’ shuchirdaksha udaaseeno gatavyathah’ ॥ 11.78 ॥

sarvaarambhaparityaagee bhaktimaan yah’ sa me priyah’ ।
tulyanindaastutirmaunee santusht’o yena kenachit ॥ 11.79 ॥

aniketah’ sthiramatirmadbhakto maamupaishyati ।
sarvakarmaanyapi sadaa kurvaano matparaayanah’ ॥ 11.80 ॥

matprasaadaadavaapnoti shaashvatam paramam padam ।
chetasaa sarvakarmaani mayi samnyasya matparah’ ॥ 11.81 ॥

niraasheernirmamo bhootvaa maamekam sharanam vrajet ।
tyaktvaa karmaphalaasangam nityatri’pto niraashrayah’ ॥ 11.82 ॥

karmanyapipravri’tto’pi naiva tena nibadhyate ।
niraasheeryatachittaatmaa tyaktasarvaparigrahah’ ॥ 11.83 ॥

shaareeram kevalam karma kurvannaapnoti tatpadam ।
yadri’chchhaalaabhatusht’asya dvandvaateetasya chaiva hi ॥ 11.84 ॥

kurvato matprasaadaartham karma samsaaranaashanam ।
manmanaa mannamaskaaro madyaajee matparaayanah’ ॥ 11.85 ॥

maamupaaste yogeesham jnyaatvaa maam parameshvaram ।
madbuddhayo maam satatam bodhayantah’ parasparam ॥ 11.86 ॥

kathayantashcha maam nityam mama saayujyamaapnuyuh’ ।
evam nityaabhiyuktaanaam maayeyam karmasaanvagam ॥ 11.87 ॥

naashayaami tamah’ kri’tsnam jnyaanadeepena bhaasvataa ।
madbuddhayo maam satatam poojayanteeha ye janaah’ ॥ 11.88 ॥

teshaam nityaabhiyuktaanaam yogakshemam vahaamyaham ।
ye’nye cha kaamabhogaartham yajante hyanyadevataah’ ॥ 11.89 ॥

teshaam tadantam vijnyeyam devataanugatam phalam ।
ye chaanyadevataabhaktaah’ poojayanteeha devataah’ ॥ 11.90 ॥

madbhaavanaasamaayuktaa muchyante te’pi maanavaah’ ।
tasmaadvinashvaraananyaamstyaktvaa devaanasheshatah’ ॥ 11.91 ॥

maameva samshrayedeesham sa yaati paramam padam ।
tyaktvaa putraadishu sneham nih’ shoko nishparigrahah’ ॥ 11.92 ॥

yajechchaamaranaallingam viraktah’ parameshvaram ।
ye’rchayanti sadaa lingam tyaktvaa bhogaanasheshatah’ ॥ 11.93 ॥

ekena janmanaa teshaam dadaami paramaishvaram ।
paraatmanah’ sadaa lingam kevalam sanniranjanam ॥ 11.94 ॥

nyaanaatmakam sarvagatam yoginaam hri’di samsthitam ।
ye chaanye niyataa bhaktaa bhaavayitvaa vidhaanatah’ ॥ 11.95 ॥

yatra kvachana tallingamarchayanti maheshvaram ।
yale vaa vahnimadhye vaa vyomni soorye’thavaa’nyatah’ ॥ 11.96 ॥

ratnaadau bhaavayitveshamarchayellingamaishvaram ।
sarvam lingamayam hyetat sarvam linge pratisht’hitam ॥ 11.97 ॥

tasmaallinge’rchayedeesham yatra kvachana shaashvatam ।
agnau kriyaavataamapsu vyomni soorye maneeshinaam ॥ 11.98 ॥

kaasht’haadishveva moorkhaanaam hri’di lingantuyoginaam ।
yadyanutpannivijnyaano viraktah’ preetisamyutah’ ॥ 11.99 ॥

yaavajjeevam japed yuktah’ pranavam brahmano vapuh’ ।
athavaa shatarudreeyam japedaamaranaad dvijah’ ॥ 11.100 ॥

ekaakee yatachittaatmaa sa yaati paramam padam ।
vasechchaamaranaad vipro vaaraanasyaam samaahitah’ ॥ 11.101 ॥

so’peeshvaraprasaadena yaati tat paramam padam ।
tatrotkramanakaale hi sarveshaameva dehinaam ॥ 11.102 ॥

dadaati tat param jnyaanam yena muchyate bandhanaat ।
varnaashramavidhim kri’tsnam kurvaano matparaayanah’ ॥ 11.103 ॥

tenaiva janmanaa jnyaanam labdhvaa yaati shivam padam ।
ye’pi tatra vasanteeha neechaa vaa paapayonayah’ ॥ 11.104 ॥

sarve taranti samsaarameeshvaraanugrahaad dvijaah’ ।
kintu vighnaa bhavishyanti paapopahatachetasaam ॥ 11.105 ॥

dharman samaashrayet tasmaanmuktaye niyatam dvijaah’ ।
etad rahasyam vedaanaam na deyam yasya kasya chit ॥ 11.106 ॥

dhaarmikaayaiva daatavyam bhaktaaya brahmachaarine ।
vyaasa uvaacha ।
ityetaduktvaa bhagavaanaatmayogamanuttamam ॥ 11.107 ॥

vyaajahaara samaaseenam naaraayanamanaamayam ।
mayaitad bhaashitam jnyaanam hitaartham brahmavaadinaam ॥ 11.108 ॥

daatavyam shaantachittebhyah’ shishyebhyo bhavataa shivam ।
uktvaivamartham yogeendraanabraveed bhagavaanajah’ ॥ 11.109 ॥

hitaaya sarvabhaktaanaam dvijaateenaam dvijottamaah’ ।
bhavanto’pi hi majjnyaanam shishyaanaam vidhipoorvakam ॥ 11.110 ॥

upadekshyanti bhaktaanaam sarveshaam vachanaanmama ।
ayam naaraayano yo’hameeshvaro naatra samshayah’ ॥ 11.111 ॥

naantaram ye prapashyanti teshaam deyamidam param ।
mamaishaa paramaa moorttirnaaraayanasamaahvayaa ॥ 11.112 ॥

sarvabhootaatmabhootasthaa shaantaa chaaksharasanjnyitaa ।
ye tvanyathaa prapashyanti loke bhedadri’sho janaah’ ॥ 11.113 ॥

te muktim prapashyanti jaayante cha punah’ punah’ ।
ye tvenam vishnumavyaktam maancha devam maheshvaram ॥ 11.114 ॥

ekeebhaavena pashyanti na teshaam punarudbhavah’ ।
tasmaadanaadinidhanam vishnumaatmaanamavyayam ॥ 11.115 ॥

maameva samprapashyadhvam poojayadhvam tathaiva hi ।
ye’nyathaa maam prapashyanti matvevam devataantaram ॥ 11.116 ॥

te yaanti narakaan ghoraan naaham teshu vyavasthitah’ ।
moorkham vaa pand’itam vaapi braahmanam vaa madaashrayam ॥ 11.117 ॥

mochayaami shvapaakam vaa na naaraayananindakam ।
tasmaadesha mahaayogee madbhaktaih’ purushottamah’ ॥ 11.118 ॥

archaneeyo namaskaaryo matpreetijananaaya hi ।
evamuktvaa samaalingya vaasudevam pinaakadhri’k ॥ 11.119 ॥

antarhito’bhavat teshaam sarveshaameva pashyataam ।
naaraayano’pi bhagavaamstaapasam veshamuttamam ॥ 11.120 ॥

yagraaha yoginah’ sarvaamstyaktvaa vai paramam vapuh’ ।
nyaanam bhavadbhiramalam prasaadaat paramesht’hinah’ ॥ 11.121 ॥

saakshaaddeva maheshasya jnyaanam samsaaranaashanam ।
gachchhadhvam vijvaraah’ sarve vijnyaanam paramesht’hinah’ ॥ 11.122 ॥

pravarttayadhvam shishyebhyo dhaarmikebhyo muneeshvaraah’ ।
idam bhaktaaya shaantaaya dhaarmikaayaahitaagnaye ॥ 11.123 ॥

vijnyaanamaishvaram deyam braahmanaaya visheshatah’ ।
evamuktvaa sa vishvaatmaa yoginaam yogavittamah’ ॥ 11.124 ॥

naaraayano mahaayogee jagaamaadarshanam svayam ।
te’pi devaadidevesham namaskri’tya maheshvaram ॥ 11.125 ॥

naaraayanam cha bhootaadim svaani sthaanaani lebhire ।
sanatkumaaro bhagavaan samvarttaaya mahaamunih’ ॥ 11.126 ॥

dattavaanaishvaram jnyaanam so’pi satyavrataaya tu ।
sanandano’pi yogeendrah’ pulahaaya maharshaye ॥ 11.127 ॥

pradadau gautamaayaatha pulaho’pi prajaapatih’ ।
angiraa vedavidushe bharadvaajaaya dattavaan ॥ 11.128 ॥

yaigeeshavyaaya kapilastathaa panchashikhaaya cha ।
paraasharo’pi sanakaat pitaa me sarvatattvadri’k ॥ 11.129 ॥

lebhetatparamam jnyaanam tasmaad vaalmeekiraaptavaan ।
mamovaacha puraa devah’ sateedehabhavaangajah’ ॥ 11.130 ॥

vaamadevo mahaayogee rudrah’ kila pinaakadhri’k ।
naaraayano’pi bhagavaan devakeetanayo harih’ ॥ 11.131 ॥

arjunaaya svayam saakshaat dattavaanidamuttamam ।
yadaaham labdhavaan rudraad vaamadevaadanuttamam ॥ 11.132 ॥

visheshaad girishe bhaktistasmaadaarabhya me’bhavat ।
sharanyam sharanam rudram prapanno’ham visheshatah’ ॥ 11.133 ॥

bhootesham girasham sthaanum devadevam trishoolinam ।
bhavanto’pi hi tam devam shambhum govri’shavaahanam ॥ 11.134 ॥

prapadyantaam sapatneekaah’ saputraah’ sharanam shivam ।
varttadhvam tatprasaadena karmayogena shankaram ॥ 11.135 ॥

poojayadhvam mahaadeva gopatim vyaalabhooshanam ।
evamukte punaste tu shaunakaadyaa maheshvaram ॥ 11.136 ॥

pranemuh’ shaashvatam sthaanum vyaasam satyavateesutam ।
abruvan hri’sht’amanasah’ kri’shnadvaipaayanam prabhum ॥ 11.137 ॥

saakshaaddevam hri’sheekesham sarvalokamaheshvaram ।
bhavatprasaadaadachalaa sharanye govri’shadhvaje ॥ 11.138 ॥

idaaneem jaayate bhaktiryaa devairapi durlabhaa ।
kathayasva munishresht’ha karmayogamanuttamam ॥ 11.139 ॥

yenaasau bhagavaaneeshah’ samaaraadhyo mumukshubhih’ ।
tvatsamnidhaaveva sootah’ shri’notu bhagavadvachah’ ॥ 11.140 ॥

tadvachchaakhilalokaanaam rakshanam dharmasangraham ।
yaduktam devadevena vishnunaa koormaroopinaa ॥ 11.141 ॥

pri’sht’ena munibhih’ poorvam shakrenaamri’tamanthane ।
shrutvaa satyavateesoonuh’ karmayogam sanaatanam ॥ 11.142 ॥

muneenaam bhaashitam kri’tsnam provaacha susamaahitah’ ।
ya imam pat’hate nityam samvaadam kri’ttivaasasah’ ॥ 11.143 ॥

sanatkumaarapramukhaih’ sarvapaapaih’ pramuchyate ।
shraavayed vaa dvijaan shuddhaan brahmacharyaparaayanaan ॥ 11.144 ॥

yo vaa vichaarayedartham sa yaati paramaam gatim ।
yashchaitachchhri’nuyaannityam bhaktiyukto dri’d’havratah’ ॥ 11.145 ॥

sarvapaapavinirmukto brahmaloke maheeyate ।
tasmaat sarvaprayatnena pat’hitavyo maneeshibhih’ ॥ 11.146 ॥

shrotavyashchaatha mantavyo visheshaad braahmanaih’ sadaa ॥ 11.147 ॥

iti shreekoormapuraane shat’saahastryaam samhitaayaamuparivibhaage
(eeshvarageetaasu) ekaadasho’dhyaayah’ ॥ 11 ॥

Also Read:

Ishvaragita from Kurmapurana in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Ishvaragita from Kurmapurana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top