Templesinindiainfo

Best Spiritual Website

Kamala Trishati | 300 Names of Kamala Lyrics in English

Kamala Trishati Lyrics in English:

॥ kamalatrisati ॥

gangadharamakhiviracita ।
paramabharanam visnorvaksasi sa sagarendravaraputri ।
ya murtirmati kale ksama jananam krtaparadhanam ॥ 1 ॥

sa nah sreyo dadyat kamala kamalasanadijananim yam ।
samprapya sahacarim hariravati jagantyanakulam satatam ॥ 2 ॥

nityasreyodane khyata ya harigrhasya sarvasvam ।
srutimaulistutavibhava sa bhatu purah sadasmakam ॥ 3 ॥

visnukridalola vikhyata dinaraksane laksmih ।
janani nah sphuratu sada tena vayam kila krtarthah smah ॥ 4 ॥

nirvanankurajanani kale sa sarvabhaumapadadogdhri ।
nirasatimohasamuha mama daivatamadrtam gurubhih ॥ 5 ॥

visnorvaksasi lasita sitamayukhasya sodari kamala ।
kamalayatanayana nah patu sada paparasibhyah ॥ 6 ॥

kaviparisada ca vedaih nityam stutanijamahodaya kamala ।
manasi mama samnidhattam tvamitanandaya lokanathena ॥ 7 ॥

dugdhodadhitanaya sa duritanihantri krtapranamanam ।
anandapadavidhatri patya sakam pade pade loke ॥ 8 ॥

manmathajanani sa mamavatu saroja(ksa)gehini kamala ।
yamaradhya budhendra visanti paramam tu tat padam visnoh ॥ 9 ॥

satsuktikrtividhatri namatamamba trilokyastu ।
nityaprasadabhumna raksati mamadarat kamala ॥ 10 ॥

mama suktiranjaliputah pranatiscanekasamkhyaka ।
kutukat ksirodasutamamitanandaya gahate kamalam ॥ 11 ॥

ya paramarthyasaranih sa kamala niscita vedaih ।
saisa hi jaganmata samsrtitapapahantri ca ॥ 12 ॥

mandasmitamadhurananamamandasamtosadayi bhajatam tat ।
kamalarupam tejo vibhatu nityam madiyahrtkamale ॥ 13 ॥

kale ksapayati kamala kataksadhatya hi mamakam duritam ।
ata evasritaraksanadiksetyevam jano vadati ॥ 14 ॥

navanavaharmyavidhatri nakikiritarcita ca sa devi ।
jyotirmandalalasita munihrdayabjasana ca sadgatida ॥ 15 ॥

samviksya jaladhitanayam bhuyo bhuyah pranamya bhaktaganah ।
nirasitaduritaughah san stauti muda moksasiddhaye kamalam ॥ 16 ॥

rakanisiva devyam drstayam bhaktaganavani ।
bhajate jalanidhisailim sangopangam krtananda ॥ 17 ॥

durgatibhitya khinnah so’ham saranam bhajami tam kamalam ।
saranarthinam hi raksakrditi khyata hi ya loke ॥ 18 ॥

na hi kalayate hrdante mandaram kamadhenum va ।
yah sevate mukundapriyam sriyam nityabhavena ॥ 19 ॥

kaitabhamardanamahisim mamanjalirgahatam kale ।
na hi nathaniyamatra ksamatale sa prasannastu ॥ 20 ॥

samtapapiditam mamavatu sada srirharipriya mata ।
raksitavayasamukhya krpanidhih punyakrddrsya ॥ 21 ॥

na hi kevalam pranamaih stutya bhaktya samaradhya ।
satyena dharmanivahairbhavena ca kamalagehini kamala ॥ 22 ॥

kadacitkaviloke’pyaksinanandadayini kamala ।
raksatu kataksakalikankurairbhaktanihadaratah ॥ 23 ॥

kalipapaglapitanam muramardanadivyagehini laksmih ।
rajati saranam paramam vasikrtesa ca vibudhaganasevya ॥ 24 ॥

nityollasadurumala vaksasi kamala harerbhati ।
nijatanubhasa dyotitakaustubhamanirambudhestanaya ॥ 25 ॥

matarmangaladayinyamarendravadhusamarcitanghriyuge ।
mam pahyapayanivahat samtatamakalaksamamurte ॥ 26 ॥

yadi kalita copeksa nasyet kila tavaki mahati ।
kirtirato’mba kataksaih parisinca muda muhuh sitaih ॥ 27 ॥

dhanadhanyasutadirucigrastam mam pahi kamale tvam ।
tenorjitakirtih sya matastvam sarvaraksini khyata ॥ 28 ॥

tava padambujayugaladhyanam matarmadiyamaghamasu ।
kabalikaroti kale tenaham siddhasamkalpah ॥ 29 ॥

anjalikalika hi krta yadi tasyai muranihantrdayitayai ।
rasanagre khelanabhak tasya tu pumso giram devi ॥ 30 ॥

matastava murtiriyam sudhamayi niscita nipunaih ।
yat taddarsanabhumna nirastatapa budha bhavantyacirat ॥ 31 ॥

kalitajagattrayaraksabharani mayi devi samvidhehi muda ।
tvadviksanani kamale tenaham siddhasamkalpah ॥ 32 ॥

varade muraridayite jayanti te viksanani yani divi ।
samprapya tani maghava vijitarirdevasamghavandyasca ॥ 33 ॥

mohandhakarabhaskaramamba kataksam vidhehi mayi kamale ।
yenaptajnanakalah stuvanti vibudhastvadiyasadasi kalam ॥ 34 ॥

kamakrodhadimahasattvanirasam krpasarat ।
kuru matarmama samsrtibhitim ca nirakuru tvamevarat ॥ 35 ॥

mudhanamapi hrdyam kavitam datum yadiyaparicarya ।
prabhavati kale sa hi sriramba nah prasannastu ॥ 36 ॥

divyaksetresu budha dinakaramadhye ca vedamaulau ca ।
yatsthanamiti vadanti sriresa bhati samsritaharirhi ॥ 37 ॥

nijalilakrantahari raksati kamala kataksadhatya nah ।
saranarthinasca kale vihagoragapasumukhanurvyam ॥ 38 ॥

samaranganesu jayada tridasanam maulibhirmanya ।
apadi raksanadaksa sa kamala nah prasannastu ॥ 39 ॥

nityanandasanabhad navanidhivandya ca sagarendrasuta ।
vilasati madhavavaksasi palitalokatraya ca janani nah ॥ 40 ॥

muninutanijaparipati vagdhati danalolupa bhajatam ।
siksitaripujanakoti vilasati dhrtasatakumbhamayasati ॥ 41 ॥

nikhilagamavedyapada nityam sadbhih samaradhya ।
samsrtipasanihantri ya tasyai canjalih kriyate ॥ 42 ॥

bhuyamsi namamsi maya bhaktena krtani kamalajanghriyuge ।
nityam lagantu tena hi sarva rajanti sampado manyah ॥ 43 ॥

nityam nirmalarupe barade varasikanyake matah ।
sadganaraksanadikse pahiti vadantamasu mam pahi ॥ 44 ॥

bhuvanajanani tvamarat krtaraksanasamtatih ksamamurte ।
prativastu rame kalitasvarupasaktya hi rajase jagati ॥ 45 ॥

jaya jaya kalasabdhisute jaya jaya harivallabhe rame matah ।
pratariti vibudhavaryah pathanti namani te hi me guravah ॥ 46 ॥

netrarucivijitasaradapadme padme namastubhyam ।
tena vayam gatavipadah sa muktih karagata kalita ॥ 47 ॥

satatam baddhanjaliputamupasmahe tacchubhapradam tejah ।
yat kamalodaranilayam kamalaksapritivicikapuram ॥ 48 ॥

sphuratu mama vacasi kamale tvadiyavaibhavasudhadhara ।
nityam vyaktim prapta dhutanutajanakhedajalaka mahati ॥ 49 ॥

kamale tava nutivisaye buddhirjata hi me sahasa ।
tena mama bhagadheyam parinatamityeva nityasamtustah ॥ 50 ॥

kavitarasaparimalitam karoti vadanam natanam ya ।
stotum tam me hyarat sa devi suprasannastu ॥ 51 ॥

harigrhini tavakam nutarupam ye bhuvi nije hrdambhoje ।
dhyayanti tesu vibudha api kalpakakusumamarpayanti muda ॥ 52 ॥

nanavaradanakalalolupahrdaye hrdambhujasthe mam ।
raksapayat sahasa kuru bhaktam dosahinam ca ॥ 53 ॥

nijaghanakesaruca jitanilambudhare sasankasahajanman ।
padme tvadiyarupam manoharam bhatu me hrdaye ॥ 54 ॥

ghanakunkumalasitangam muktaharadibhusitam madhuram ।
mandasmitamadhurasyam suryenduvilocanam ca budhamanyam ॥ 55 ॥

nibidakucakumbhayugalam nijadrgjitaharinasabakaksiyugam ।
lilagatijitakalabham madhuvairimanoharam ca suramanyam ॥ 56 ॥

disi disi vistrtasampadvilasamadhuram ca kundadantali ।
madanajanakam ca visnoh sarvasvam sarvadanacanam ॥ 57 ॥

kuladaivatamasmakam samvidrupam natartihararupam ।
nanadurgatiharanaksamamamarisevitam sakalam ॥ 58 ॥

pancadasavarnamanam payojavaktram pitamahasamarcyam ।
jagadavanajagarukam hariharasammanyavaibhavam kimapi ॥ 59 ॥

karunapuritanayanam paramanandapradam ca parisuddham ।
agamaganasamvedyam kosagrham sarvasampadam nityam ॥ 60 ॥

matastavakapadambujayugalam samtatam sphuratu ।
tenaham tava rupam draksyamyanandasiddhaye sakalam ॥ 61 ॥

devya kataksitah kila purusa va yositah pasavah ।
manyante surasamsadi kalpakakusumaih krtarhanah kale ॥ 62 ॥

sumanovanchadane krtavadhanam dhanam visnoh ।
dhisanajadyadiharam yadviksanamamananti jagati budhah ॥ 63 ॥

antarapi bahirudaram tava rupam mantradevatopasyam ।
janani sphuratu sada nah sammanyam sreyase kale ॥ 64 ॥

muraripupunyasreniparipakam tavakam rupam ।
kamale janani visuddham dadyacchreyo muhurbhajatam ॥ 65 ॥

punyasreni kamala sa janani bhaktamanase sthitibhak ।
tejastatibhirmohitabhuvana bhuvanadhinathagrhiniyam ॥ 66 ॥

jalanidhikanyarupam harimanyam sarvasampadam hetuh ।
cirakrtasukrtavisesannayanayuge bhati sarvasya ॥ 67 ॥

jalanidhitapahphalam yanmunijanahrdayabjanityakrtanrttam ।
karunalolapangam tat tejo bhatu nihsamam vadane ॥ 68 ॥

samitanataduritasamgha haraye nijanetrakalpitananga ।
krtasurasatravabhanga sa devi mangalaistunga ॥ 69 ॥

nikhilagamasiddhantam harisuddhantam sada naumi ।
tenaiva sarvasiddhih sastresu viniscita vibudhaih ॥ 70 ॥

krsnakrtavividhalilam tava rupam mataradaranmanyam ।
sphuratu vilocanayugale nityam sampatsamrddhyai nah ॥ 71 ॥

karunakataksalahari kamayastu prakamakrtaraksa ।
laksmya madhavamanya satsukhadane disi khyata ॥ 72 ॥

apavargasiddhaye tvamambamambhojalocanam laksmim ।
avalambe haridayite padmasanamukhasurendrakrtapujam ॥ 73 ॥

tavakakataksalaharim nidhehi mayi devi kamale tvam ।
tena manorathasidhhirbhuvi parame dhamani pracura ॥ 74 ॥

tvamadarena satatam viksemahi matarabjakrtavasam ।
visnorvaksonilayamaksayasukhasiddhaye loke ॥ 75 ॥

sa nah sidhyatu siddhyai devanam vanmamano’tita ।
harigrhini harinaksi palitalokatraya ca jananiyam ॥ 76 ॥

sakalacaracaracinmayarupam yasya hi devatopasyam ।
sa dadatu mangalam me nityojjvalamadarajjanani ॥ 77 ॥

sitamayukhasahodari tam tvamambam hi silaye nityam ।
nirasitavairigano’ham haricarananyastaraksasca ॥ 78 ॥

diksi vidiksu krtasrih sa me janani nadisatanayeyam ।
harina sakam bhajatu prakasyam hrdi satam samrddhyai nah ॥ 79 ॥

varinidhivamsasampad divya kaciddharermanya ।
arcanti yam tu munayo yogarambhe tathante ca ॥ 80 ॥

dhrtasumamadhupakridasthanayitakesabharayai ।
nama uktirastu matre vagjitapiyusadharayai ॥ 81 ॥

samdehe siddhante vade va samarabhumibhage va ।
ya rajati bahurupa sa devi visnuvallabha khyata ॥ 82 ॥

pratiphalatu me sada tanmunimanasapetikaratnam ।
visnorvaksobhusanamadrtanirgatijanavanam tejah ॥ 83 ॥

balakurangavilocanadhatiraksitasuradi manujanam ।
nayanayugasevyam tad bhatiha dharatale tejah ॥ 84 ॥

madhavadrksaphalyam bhaktavalidrsyakamadhenukala ।
laksmirupam tejo vibhatu mama manase vacasi ॥ 85 ॥

harisarasakridartham ya vidhrtanekarupika mata ।
sa gehabhusanam nah sphuratu sada nityasampujya ॥ 86 ॥

dvaravatipurabhage maithilanagare ca yatkathasarah ।
sa devi jaladhisuta viharanabhan mamake manasi ॥ 87 ॥

jalanidhitapomahimne devyai paramatmanah sriyai satatam ।
bhuyamsi namamsi punah sarva nah sampadah santu ॥ 88 ॥

paramausadham hi samsrtivyadheryat kirtitam nipunaih ।
tadaham bhajami satatam laksmirupam sadanandam ॥ 89 ॥

dasarathasutakodandaprabhavasaksatkrte krtananda ।
sitarupa mate jajne yajnaksitau hi sa siddhyai ॥ 90 ॥

munijanamanasanilaye kamale te caranapankajam sirasi ।
avatamsayannudaram visami devaih sudharmam va ॥ 91 ॥

dhanamadamedurasevam tyaktavaham te padambhojam ।
saranam yami pumarthasphurtikalayai bhrsam dinah ॥ 92 ॥

na ghataya kutsitasevam dustairva samgamam matah ।
kuru mam dasam samsrtipapam ca hara sighram ॥ 93 ॥

mayi namati visnukante tavagratastapabhararte ।
matah sahasa sumukhi bhava bale dosanilaye ca ॥ 94 ॥

hanta kada va matastava locanasecanam bhavenmayi bhoh ।
ittham pratah stuvatam tvameva raksakari niyatam ॥ 95 ॥

samsararogasantipradametallocanam matah ।
tavatkamahamupase divyausadhamasu sagarendrasute ॥ 96 ॥

samsrtirogartanam tava namasmaranamatra dharanitale ।
pujapradaksinadikamarya mukhyausadham vadanti kila ॥ 97 ॥

matarvina dharanyam sukrtanam khandamiha jantuh ।
dhyanam va na hi labhate pranatim va sampadam jananim ॥ 98 ॥

guruvarakataksavibhavad devi tvanghripranamadhutapapah ।
tava ca harerdasah san visami devesa manitam ca sabham ॥ 99 ॥

muraharanetramahotsavatarunyasrirnirastanatasatruh ।
lalitalikucabhakucabharayugala drgvijitaharinasamdoha ॥ 100 ॥

karunyapurnanayana kalikalmasaharini ca sa kamala ।
mukhajitasaradakamala vaktrambhoje sada sphuratu mata ॥ 101 ॥

tavakakataksasecanavibhavam nirdhutaduritasamgha hi ।
paramam sukham labhante pare tu loke ca suribhih sardham ॥ 102 ॥

tava padapadmavisrmarakantijharim manasi kalayamstu ।
nirasitanarakadibhayo virajate nakisadasi suravandyah ॥ 103 ॥

hanta sahasresvatha va satesu sukrti puman matah ।
tavakapadapayoruhavarivasyam kalayate sakalam ॥ 104 ॥

janani tarangaya nayane mayi dine te dayasnigdhe ।
tena vayam tu krtartha natah paramastih nah prarthyam ॥ 105 ॥

tavakakrpavasadiha nanayogadinasitabhaya ye ।
tesam smaranamapi drak sriyavaham nityamakalaye ॥ 106 ॥

naiva prayascittam duritanam mamakanam hi ।
tvameva yami saranam tasmallaksmi ksamadhare ॥ 107 ॥

muravairimanyacarite matastvamakhilalokasamrajye ।
pasyanti divi surendra munayastattvarthinasca nityakalam ॥ 108 ॥

sviyapadapraptyai nanu vibudhesa jaladhikanyake matah ।
aradhya divyakusumaistava padabjam param tustah ॥ 109 ॥

srstisthityadau hariramba tavapangaviksanadaravan ।
jagadetadavati kale tvam ca harirnah kramat pitarau ॥ 110 ॥

rajyasukhalabhasampatpraptyai ksitipasca ye ca vipradyah ।
gangajalairapi kusumairvarivasyam te kramena kalayanti ॥ 111 ॥

samtyaktakamatadanujadambhasuyadayo narah kamale ।
aradhya tvam ca harim kale caikasanasthitam dhanyah ॥ 112 ॥

janani kada punite mama locanamargamadaradesa ।
ye kila vadanti dhanyastesam darsanamaham kalaye ॥ 113 ॥

karadhrtalilapadma padma padmaksagehini nayane ।
sincati sakalasreyahpraptyai nirvyajakarunya ॥ 114 ॥

nanavidhavidyanam lilasadanam sarojanilayeyam ।
kavikulavacahpayojadyumanirucirbhati nah purath ॥ 115 ॥

atasikusumadyutibhan nakiganairvandyapadapadmayuga ।
sarasijanilaya sa me prasidatu ksipramadarat siddhyai ॥ 116 ॥

jagadisavallabhe tvayi vinyastabharah puman sahasa ।
tirtva nakisthanam visati param vaisnavam surairmanyam ॥ 117 ॥

matarjnanavikasam karaya karunavalokanairmadhuraih ।
tenaham dhanyatamo bhaveyamaryavrte sadasi ॥ 118 ॥

harivaksasi manidipaprakasavatyanya matra ।
nityam vayamiha dasah sriya sanatha muda param naumah ॥ 119 ॥

vidravayatu sarojasane tvadiya kataksadhati nah ।
ajnanankuramudram punarapi samsarabhitidam sahasa ॥ 120 ॥

tavakakataksasuryodaye madiyam hrdambhojam ।
bhajate vikasamacirat tamovinasasca niscito vibudhaih ॥ 121 ॥

laksmikataksalahari laksmim paksmalayati kramannamatam ।
padapayoruhaseva param padam citsukhollasam ॥ 122 ॥

cidrupa parama sa kamaleksananayika mude bhajatam ।
yatpranayakopakale jagadisah kimkaro bhavati ॥ 123 ॥

kacana devi viharatu mama citte samtatam siddhyai ।
yapatyam kalasabdheruragesayasatkalatram ca ॥ 124 ॥

astasu mahisisveka kamala mukhya hi nirdista ।
anayaiva sarvajagatamudayadistanyate kale ॥ 125 ॥

kaivalyanandakalakandamaham samtatam vande ।
tattu mukundakalatram cintitaphaladanadiksitam kimapi ॥ 126 ॥

ikse kamalamenamambamambhojalocanam satatam ।
mandasmitamadhurasyam nityam cajnatakopamukhadosam ॥ 127 ॥

ankitamadhavavaksahsthala sarojeksana ca harikanta ।
kabalayati manasam me dayaprasaradibhirnityam ॥ 128 ॥

bhutyai mama bhavatu dragajnanadhvamsini namatam ।
nathanuruparupa srutyantedya dasavataresu ॥ 129 ॥

sakalajanaraksanesu pranihitanayana trilokamata nah ।
pusnati mangalanam nikaram sevakramena incomplete ॥ 130 ॥

padmasanajanani mam patu muda sundarapangaih ।
sarvaisvaryanidanam yamahurvaidika diptam ॥ 131 ॥

nanalamkaravati munimanasavasini hareh patni ।
trailokyavinutavibhava mam payadapadam nicayat ॥ 132 ॥

vidravayatu bhayam nah sa kamala visnuvallabha mata ।
abdhih samksubhito’bhut yadarthamaryena ramena ॥ 133 ॥

bhuyo yadarthamindrah suratarukusumarthina ca krsnena ।
hatagarvo’jani yuddhe sa nityam sreyase bhuyat ॥ 134 ॥

tvamaradhya jana api dhanahinah saudhamadhyatalabhajah ।
nanadesavanipakajanastuta bhanti nityameva rame ॥ 135 ॥

samsrtitapo na bhavati punarapi yatpadapankajam namatam ।
sa mayi kalitadaya syadamba visnoh kalatramanurupam ॥ 136 ॥

jananikataksabhajamiha martyanam surastu kimkaratam ।
ripavo giritatavasam bhajanti vesmani siddhayah sarvah ॥ 137 ॥

smaranadva bhajanadva yasyah padambujasya bhuvi dhanyah ।
hanta ramante stamberamanivahavrtagrhangane manujah ॥ 138 ॥

cirakrtasukrtanisevya sa devi visnuvallabha khyata ।
yasyah prasadabhumna jatah pasvadayo vadanya hi ॥ 139 ॥

amba madhuran kataksan tapaharan vikira mayi krpajaladhe ।
ye vinyastah karivaramarutimukhabhaktavaryesu ॥ 140 ॥

amrtalahariva madhura jaladhararucira natartiharasila ।
sarvasreyodatri kacid devi sada vibhatu hrdi ॥ 141 ॥

gitacaryapurandhri tvadiyanamaprabhavakalanadyaih ।
yamabhayavarta dure harisamnidhyam kuto na syat ॥ 142 ॥

jalanidhitanaye kante visnorusnamsucandranayane te ।
caturananadayastu khyata balah srutau coktah ॥ 143 ॥

manasijavairam gatram vani saudharasi ca yadbhajatam ।
sladhya sampat sajjanasamagamascasu sidhyanti ॥ 144 ॥

saphalayatu netrayugalam hatanatadurita ca sa para devi ।
jalanidhikanya manya patyavataranukulanijacarita ॥ 145 ॥

nityam smarami devim namatam sarvarthadayinim kamalam ।
yamahurbhavanigaladhvamsanadiksam ca incomplete ॥ 146 ॥=20
sakalajagadaghanivaranasamkalpam madhujito dayitam ।
jivatumeva kalaye moksarthijanasya bhumisutam ॥ 147 ॥

mandanamapi dayaya tamonirasam vitanvanti ।
sarvatra bhati kamala tanuriva visnornirastagha ॥ 148 ॥

balamaraligatyai surapurakanyadimahitakalagityai ।
viracitanananityai ceto me sprhayate bahulakirtyai ॥ 149 ॥

abhilasitadanakusala vagdevivandita ca sa kamala ।
nityam manasapadme samcaram kalayate muhuh kutukat ॥ 150 ॥

muramathananayanapankajavilasakalika suresamukhasevya ।
bhutamayi savitri gayatri sarvadevata jayati ॥ 151 ॥

sa hi para vidya me laksmiraksobhaniyakirtikala ।
hrdyam vidyam dayadadya sreyahparamparasiddhyai ॥ 152 ॥

kamajanani hi laksmih nanaliladibhirnijam natham ।
mohayati visnumacirat prakrtinam ksemasiddhyartham ॥ 153 ॥

manasijasamrajyakalanidanamaryabhivanditam kimapi ।
laksmirupam tejo vilasati mama manasi visnusamkrantam ॥ 154 ॥

visnumanorathapatram samtaptasvarnakamyanijagatram ।
asritajalanidhigotram raksitanatabahujacchatram ॥ 155 ॥

kavikulajihvalolam muramardanakalitaramyabahulilam ।
nirasitanataduskalam vande tejah sadalinutasilam ॥ 156 ॥

adimapurusapurandhrimambamambhojalocanam vande ।
yam natva gatatapastyaktva deham visanti paramapadam ॥ 157 ॥

laksmya harirapi bhati prakrtiksemaya diksitayasau ।
mama locanayoh purato lasatu gabhiram kriyasiddhyai ॥ 158 ॥

janani kada va nesyamyahamaradarcitatvadiyapadah ।
nimisamiva hanta divasan drstva tvamadarena kalyanim ॥ 159 ॥

sampurnayauvanojjvaladeham yam viksya saurirapi ।
kusumasaraviddhacetah kimkarabhavam svayam praptah ॥ 160 ॥

anunayasilastadanu pranayakrodhadina bhitah ।
adimapurusah so’yam sa laksmirna sriyai bhavatu ॥ 161 ॥

manikundalalasitasyam krpakaram kimapi kunkumacchayam ।
harina krtasamcaram tejo me bhatu sarvada siddhyai ॥ 162 ॥

samrajyamangalasrih sriresa puskaraksasya ।
gandharvakanyakadyairgangatiresu gitakirtirhi ॥ 163 ॥

kavitabhagyavidhatri parimalasamkrantamadhupaganakesa ।
mama nayanayoh kada va sa devi kalitasamnidhanakala ॥ 164 ॥

kirtih svayam vrnite vagdevi capi vijayalaksmisca ।
tam naramaciralloke yo laksmipadabhaktastu ॥ 165 ॥

sanmitram pandityam saddarah satsutadyasca ।
jayante tasya bhuvi sribhakto yasca nirdistah ॥ 166 ॥

paramacaryairvinutam tamambamadarannaumi ।
paramaisvaryam visnorapi ya vedesu nirdista ॥ 167 ॥

kavikulasuktisrenisravananandollasadvatamsasuma ।
sa devi mama hrdaye krtasamnidhya virajate parama ॥ 168 ॥

tapartastu tatakam yatha bhajante ramam devim ।
samsrtitaptah sarve yanti hi saranam saranyam tam ॥ 169 ॥

sarvajnatvam sladhyam dharadhipatyam rame devi ।
yadyat prarthyam dayaya tad disa moksam ca me janani ॥ 170 ॥

vidyutamacancalam tvam krsne meghe payodhivarakanye ।
nityamavaimi sreyahsidhya matah prasanne nah ॥ 171 ॥

tvamamba samtatarucim krsno meghah samasadya ।
sadvartmani varsati kila kanksadhikamadarena vardhisute ॥ 172 ॥

amba tvameva kale mukundamapi darsayantiha ।
sreyahsiddhyai namatam bhasi hrdi srutisirahsu salloke ॥ 173 ॥

vinamadamaresasudatikacasumamakarandadharaya snigdham ।
tava padapadmametat kada nu mama murdhni bhusanam janani ॥ 174 ॥

apavargasaukhyade te dayaprasarah katham varnyah ।
yamavalambya hi yastim na patati samsarapankile marge ॥ 175 ॥

suksmat suksmataram te rupam pasyanti yogino hrdaye ।
tam tvamaham kada va draksye’lamkaramanditam matah ॥ 176 ॥

cirataratapasa kliste yogihrdi sthanabhag rama devi ।
darsanamacirad dayaya dadati yogadihinanam ॥ 177 ॥

tiram samsrtijaladheh puram kamalaksalocanapriteh ।
saram nigamantanam duram durjanataterhi tattejah ॥ 178 ॥

laksmirupam tejo mamavirastu sriyai nityam ।
yannityadharmadaran visnoramitaujasah prahuh ॥ 179 ॥

jaladhisute tvam janani sa vasudevah pita ca nah kathitah ।
saranam yuvam prapanna nato durgatiparisphurtih ॥ 180 ॥

harinilaratnabhasa prakasitatma samudravarakanya ।
mangalamatanuteyam kataksakalikaprasaraistu ॥ 181 ॥

maccittamattavaranabandhanamadhuna tvadiyapadayuge ।
kalayami rame matarmam raksa ksiprameva samsrtitah ॥ 182 ॥

mocaya samsrtibandham kataksakalikankurai rame matah ।
natah paramarthyamiha ksamatale tvam dayamurtih ॥ 183 ॥

manjulakavitasamtatibijankuradayisarasaloka ।
janani tavapangasrih jayati jagattranakalitadikseyam ॥ 184 ॥

amba tavapangasrirapangakelisatani janayanti ।
murahanturhrdi jayati vridamadamohakamasarakari ॥ 185 ॥

baddhamapi cittametad yamaniyamadyaih pariskaraih ।
dhavati balad rame tava padabjam yami saranamaham ॥ 186 ॥

mattagajamanyagamana madhuralapa ca manyacarita sa ।
mandasmeramukhabja kamala me hrdayasarase lasatu ॥ 187 ॥

sastrasmaranavihinam papinamenam janam rama devi ।
dayaya raksati kale tasyastena pratha mahati ॥ 188 ॥

mukhavijitacandramandalamidamambhoruhavilocanam tejah ।
dhyane jape ca sudrsam cakasti hrdaye kavisvaṟanam ca ॥ 189 ॥

amba vivekaviduram janamenam sisiralocanaprasaraih ।
sisiraya krpaya devi tvameva mata hi lokasya ॥ 190 ॥

kopadupeksase yadi matarme raksakah kah syat ।
mayi dine ko labhastava tu dayayah prasarinyah ॥ 191 ॥

bhavacandakiranataptah sranto’ham jnanavaridurasthah ।
sisiramanghricchayam tava mataryami saranamarattu ॥ 192 ॥

matarasokollasam prakataya tava komalakataksaih ।
yairdina narapatayah kalita varanasatavrte gehe ॥ 193 ॥

jayati rame tava mahati krpajhari sarvasammanya ।
ksemamkari yadesa pratikalpam sarvajagatam ca ॥ 194 ॥

ajnanakupakuhare patitam mam pahi kamale tvam ।
nagare va grame va vanamadhye diksu raksini tvamasi ॥ 195 ॥

tava caranau saranamiti bruvannaham matarabdhitanaye tvam ।
harina sahita dayaya prahyavilambena dinam mam ॥ 196 ॥

parisaranatavibudhalikiritamanikantivallarivisaraih ।
krtanirajanavidhi te mama tu sirobhusanam hi padayugalam ॥ 197 ॥

mama hrdayapankajavanivikasahetau dinadhipayetam ।
tava tu kataksaprasarah dipayetam tamonirakarane ॥ 198 ॥

yavaccharanam yati ksititanaye tvam hi janturiha mudhah ।
tavat tasya tu rasanangane tu vani samakalitanrtta ॥ 199 ॥

pankajanilaye tavakacaranam saranam samakalaye ।
tena hi sarvakrtanam bhavisyatam hanireva duritanam ॥ 200 ॥

srutyantasevitam te caranasarojam pranamya kila jantuh ।
chatrollasitasirah san vanipakan danavarina sincan ॥ 201 ॥

visvaksenamukhadyaih sevitamamba tvadiyapadayugam ।
avatamsayanti santah kalitapaprasamanayastu ॥ 202 ॥

dugdhodadhitanaye tvam disagajendrah suvarnaghatatoyaih ।
manimantapamadhyatale samabhyasincan hariprityai ॥ 203 ॥

diggajapuspakarakumbhairabhisiktam tvam harih pritya ।
udavahadaranmuniganamadhye sarvasriyo mulam ॥ 204 ॥

jataparakramakalika disi disi kimnarasugitanijayasasah ।
dhanya bhanti hi manujah yadviksalavavisesatah kale ॥ 205 ॥

namadamarikacabharasumamarandadharabhisiktam te ।
padakamalayugalametacchreyahsphurtyai sada bhavatu ॥ 206 ॥

ragadvesadihatam mamava kamale hareh kante ।
darsaya dayaya kale hyapavargasthanamargam ca ॥ 207 ॥

na hi jane varnayitum parame sthane tvadiyavibhavamaham ।
munayasca sura veda yato nivrttah ksamatanaye ॥ 208 ॥

manujah kataksitah kila tathambaya mediniputrya ।
satsutakalatrasahitah surabhim kalena nirvisanti muda ॥ 209 ॥

jaladhisakanyaka sa lasatu puro’smakamadarakrtasrih ।
yatpranamanajjananam kavitonmesah sadidite bhati ॥ 210 ॥

durikarotu duritam tvadbhaktirmamakam kamale ।
ahamapi suresasevye tava sadasi visami kirtiganaparah ॥ 211 ॥

paramajnanavidhatri tava padapayojabhaktirasmakam ।
kim vasasyamato’nyat samudratanaye harerjaye ॥ 212 ॥

amba kada va lapsye madiyapapapanodaya ।
tava padakamalasevamabjabhavadyaistu samprarthyam ॥ 213 ॥

mandanamapi manjulakavitvarasadayini janani ।
kapi karunamayi sa lasatu purastat sadasmakam ॥ 214 ॥

sakalakavilokavinute kamale kamalaksi vallabhe visnoh ।
tvannamani hi kalaye vane jale satrupidayam ॥ 215 ॥

divi va bhuvi diksu jale vahnau va sarvatah kamale ।
jantunam kila raksa tvadadhina kirtyate vibudhaih ॥ 216 ॥

kusalavidhaye tadastu trivikramasevyaramyanijakeli ।
kabalitapadanatadainyam tarunambujalocanam tejah ॥ 217 ॥

janani suvarnavrstipradayini bhati visnuvaksahstha ।
kamala kalitaksema prakrtinam sitalapangaih ॥ 218 ॥

jagatamadimajanani lasati kaveratmajapuline ।
ksetresuttamajustesvayonija lokaraksayai ॥ 219 ॥

kucasobhajitavisnuh kunkumapankankita kamala ।
kancyam rajati kancimanigananirajitanghriyuga ॥ 220 ॥

mandarakusumamadaharamandasmitamadhuravadanapankaruha ।
hrdyatamanityayauvanamanditagatri virajate kamala ॥ 221 ॥

kamsaripugehini sa hamsagatirhamsamanyanijacarita ।
samsaratapahanim kalayatu kale ramasmakam ॥ 222 ॥

manasijajanani janani casmakamihadarat kale ।
sitalalolapangaistarangayati sreyasam sarinam ॥ 223 ॥

tava mandahasakalikam bhaje bhujange sayanam tam ।
ya kalayati gatakopam balanam nah krtaparadhanam ॥ 224 ॥

sa sadhayedabhistam kamala srirvisnuvaksahstha ।
yasyah padavinyasah srutimaulisu tanyate mahalaksmyah ॥ 225 ॥

santirasanityasevadhimambam seve manorathavaptyai ।
yamaradhya suresah svapadam prapurhi tadrksam ॥ 226 ॥

dhaturapi vedavacasam dure yatsthanamamananti budhah ।
sastu mude sriresa muramardanasatkalatramamitaujah ॥ 227 ॥

bhavaduhkharasijaladherhathat taritrim param vidmah ।
tamambam kamalastham murarivaksomanipradipam ca ॥ 228 ॥

munisarvabhaumavarnitamahacaritram hareh kalatram tat ।
pathi mangalaya bhavatu prasthanajusam krpadharam ॥ 229 ॥

khanditavairiganeyam manditabhakta sutadyaisca ।
bhasurakirtirjayati ksonisuravandyacaranabja ॥ 230 ॥

natapalini mam pahi trijagadvandye nidhehi mayi dayaya ।
tavakakataksalaharih saktimaye sakalasiddhinam ॥ 231 ॥

bhavasagaram titirsustava caranabjam mahaseyum ।
matah kada nu lapsye ghanatapormyadipidito dinah ॥ 232 ॥

kavivagvasantinam vasantalaksmirmuraridayita nah ।
paramam mudam vidhatte kale kale mahabhutyai ॥ 233 ॥

suraharaparatantram tad gatatandram vastu nistulamupase ।
tenaivaham dhanyo madvamsya nirasitatmatapabharah ॥ 234 ॥

trsnam samayati devi raghavadayita natalisuravalli ।
ityaryavaco dhairyam janayati kale dharaputri ॥ 235 ॥

raghupatidayite matah kakasuraraksanadina loke ।
tavakakarunamahima prathitah kila bhutidayi nah ॥ 236 ॥

pracurataduritapalisamavrtanam kalau hi taptanam ।
tavakadaya hi matah saranam varamiti satam ganah stauti ॥ 237 ॥

atyantasitalam tam kataksadhatimupase’ham ।
tena mama tridasanam na ko’pi bhedo dharatanaye ॥ 238 ॥

yaih seva samkalita tava padabje dharatanaye ।
tesamajnanajhari yati hi vilayam ksanenaiva ॥ 239 ॥

jnanaravindavilasanamaciradasya stutau hi kavivaryah ।
sampad divya ca tatha vibudhavalimananiyatra ॥ 240 ॥

matastava padabjam yasya lalate krtorunijakanti ।
tatpadapadmamacirad vimanaga devata vahati ॥ 241 ॥

ajnavasena devya lasanti divi devatamanyah ।
indradyah sa ca dhata dikpalascapi gandharvah ॥ 242 ॥

kaivalyanandakaladatrim kamalamaharnisam naumi ।
tenaiva janma saphalam tirthadinisevanadyacca ॥ 243 ॥

yacca haripadapankeruhaparicaranadina loke ।
tat sarvamasu ghatayati sahasa mandasya me mata ॥ 244 ॥

nanasrutyantakalaparimalaparivahavasitam matah ।
tava caranakamalayugalam mamavatamsah ksanam bhatu ॥ 245 ॥

natadevanagaranaridhammillalasatsumalikrtanadah ।
pratarmurajavilasam kalayanti bhrsam tavagrato bhrngah ॥ 246 ॥

papaprasamanadiksakaladhurinah payojanilaye te ।
mam ca pavitrikuryuh padaparagah krpavasatah ॥ 247 ॥

hanta kada va lapsye tavanghrisusrusanasaktim ।
sahajanandam tena hi padam kramat prapyamadistam ॥ 248 ॥

nalinivilasaruciram mayi devi tvatkataksalaharim hi ।
kale nidhehi dayaya sphita te kirtiradrta sarvaih ॥ 249 ॥

vinihataduritastoma kapi madiye hrdambhoje ।
lasatu paradevatakhya madhavanetrapriyamkari kalika ॥ 250 ॥

pancayudhagurumantram kalanupuraninadamadarat kamale ।
kalayati ramadhavagrham yatum kale tvayi pravrttayam ॥ 251 ॥

natanakilokavanitalalatasindurasonakantibhrtoh ।
kalaye namamsi kamale tava padapayojayornityam ॥ 252 ॥

kamalasusumanivasasthanakataksam ciraya krtaraksam ।
raksoganabhitikaram tejo bhati prakamamiha manasi ॥ 253 ॥

jyotsneva sisirapata kataksadhati tvadiya hi ।
amba mukunda ( … incomplete … ) kurute ॥ 254 ॥

tapahararasavivarsamadhrtakutuka kapi nilanalinarucih ।
kadambini purastadastam nah samtatam janani ॥ 255 ॥

saphalayatu netrayugalam mamakametat tvadiyarupamaho ।
yat kamalanetrasucaritapacelimam vaidiki srutirbrute ॥ 256 ॥

madhavanetrapayojamrtalahari bhati tavakam rupam ।
amba yuvamadyau nah pitarau vane sukhavaptyai ॥ 257 ॥

sarasakavitadisampadvilasanamaradusanti kavivaryah ।
yatprinanena sa me bhavatu vibhutyai hi sa kamala ॥ 258 ॥

manasijajayadikaryam yadapangalavannrnam bhavati ।
tatpadamanandakalam sevyam ca bhaje ramam jananim ॥ 259 ॥

sithilatatamahsamuha bhaktanam sa rama devi ।
janayati dhairyam ca hareh kale ya sarvada sevya ॥ 260 ॥

yadbhruvilasavasatah saktah srstyadikam kartum ।
harirapi loke khyatah sa nah saranam jaganmata ॥ 261 ॥

nayanayugalim kada me sincati evyah param rupam ।
yadbhajananna hi loke drstam sladhyam param vastu ॥ 262 ॥

sucaritaphalam tvadiyam rupam nah kalitabhaktinam ।
ata eva mamakanam papanam viratirurjita kamale ॥ 263 ॥

sukrtivibhavadupasya kamala sa sarvakalyana ।
harivaksasi krtavasa raksati lokanahoratram ॥ 264 ॥

samvidrupa hi hareh kutumbini bhati bhaktahrdayesu ।
sarvasreyahpraptyai yam vidurarya ramam kamalam ॥ 265 ॥

visayalahariprasantyai kamalapadambujam naumi ।
purvam sukadisudhiyo yaddhyanad galitasatrubhayah ॥ 266 ॥

lalitagamanam tvadiyam kalanupuranadapuritam matah ।
naumi padambujayugalam bhavatapanirasanayadya ॥ 267 ॥

viralikaroti tapam kamalaya mandahasajhari ।
yatsevanesu samuditakautukarasanirbharo harirjayati ॥ 268 ॥

pratiphalatu samtatam me purato matastvadiyarupamidam ।
yaddarsanarasabhumna harirapi nanasvarupabhak kale ॥ 269 ॥

amba tava caranasevam samtatamahamadarat kalaye ।
tena mama janma saphalam tridasanamiva munindranam ॥ 270 ॥

durvaragarvadurmatidurarthanirasanakalanipunah ।
tava caranasevayaiva hi kamale matarbudha jagati ॥ 271 ॥

anadameti matastava namoccaranena sindhubhave ।
sampraptatvadrupam mama manasamattayogakalam ॥ 272 ॥

tava drstipatavibhavat sarve loke vidhutatapabharah ।
yanti muda tridasaih saha vibhanamaruhya mataraho ॥ 273 ॥

ko va na srayati budhah sreyo’rthi tamimam kamalam ।
yam pannagarivahanasadgarminimarcayanti suranathah ॥ 274 ॥

tamaravindanivasamambam saranarthinam kalitaraksam ।
bahurupesvaghanicayesvapi niscityatmano dhairyam ॥ 275 ॥

karunapravahajharya gatapanka bhutalam matah ।
satvankuradilasitam jayati payorasikakanyake kamale ॥ 276 ॥

vidhisivavasavamukhyairvandyapadabje namastubhyam ।
matarvisnordayite sarvajnatvam ca me kalaya ॥ 277 ॥

paradevate prasida prasida harivallabhe matah ।
tvamahuh srutayah kila kalyanagunakaram nityam ॥ 278 ॥

ksantavyamamba mamakamagharasim ksapaya viksanatah ।
satvonmesam dehi priye harerdasamapi kuru mam ॥ 279 ॥

vanchitasiddhirna syad yadi padabje krtapranamanam ।
hanistvadiyayasasamiti keciddhairyavantasca ॥ 280 ॥

sadasadanugrahadaksam tvam matah samtatam naumi ।
grahapida naiva bhavedyamapida duratah kale ॥ 281 ॥

vidyah kalasca kale krpaya kalaya prasidasu ।
matastvameva jagatam sarvesam raksanam tvaya kriyate ॥ 282 ॥

uchesvapi nicesu prakasate tulyameva tava rupam ।
etad drstva dhairyam ghanagaso’pyamba jayate nanu me ॥ 283 ॥

ka sanka tava vaibhavajalam vaktum digantare matah ।
varaharalamkaram sevante tvam haritpatayah ॥ 284 ॥

kamalayasca harerapi samdrsyam divyadampatyam ।
taveva nah pati kila janmantarapunyaparipakat ॥ 285 ॥

sarvasamupanisadam vidyanam tvamparam sthanam ।
alpadhiyo vayamete tvatstotre bhoh katham saktah ॥ 286 ॥

sastangapranatiriyam prakalpita mataradya tava carane ।
tenaham hi krtarthah kim prarthyam vastvatah kamale ॥ 287 ॥

stotramidamhi maya te caranambhoje samarpitam bhaktya ।
tava ca gurorapi viksa tatra nidanam param nanyat ॥ 288 ॥

dehante nanu matarmoksam tridasaih samam dehi ।
ahamapi sama pathan san tvam ca harim yami saranarthi ॥ 289 ॥

sukavanimiva matarnirarthakam madvacobhangim ।
aracchrnosi dayaya tadeva cottamapadavyaktyai ॥ 290 ॥

vidyam kalam varistham amba tvam samtatam vande ।
ya vyakarosi kale vidvadbhirvedatattvadi ॥ 291 ॥

vaidusyam vanyah satsampajjharyo yadiyaviksanatah ।
sidhyantyapi devanam sa nah saranam rama devi ॥ 292 ॥

vipulam sriyo vilasam sraddham bhaktyadikam dehi ।
amba prasida kale tava padabjaikasevinamiha nah ॥ 293 ॥

kecit prancah kamalam prapya hi saranam vipatkale ।
jhatiti vidhunitatapah sa me devi prasannastu ॥ 294 ॥

marakatakantimanoharamurtih saisa rama devi ।
pati sakalani kale jaganti karunavalokadyaih ॥ 295 ॥

bhagirathiva vani tava nutirupa virajate parama ।
iha mataryadbhajanam sarvesam sarvasampadam hetuh ॥ 296 ॥

kalasapayodadhitanaye haripriye laksmi matarambeti ।
tava namani japan san tvaddaso’ham tu muktaye siddhah ॥ 297 ॥

nikhilacaracararaksam vitanvati visnuvallabha kamala ।
mama kuladaivatamesa jayati sadaradhyamanyapadakamala ॥ 298 ॥

sarvajannutavibhave samtatamapi vanchitaprade devi ।
amba tvameva saranam tenaham praptasarvakaryarthah ॥ 299 ॥

kamale katham nu varnyastava mahima nigamamauliganavedyah ।
iti niscitya padabjam tava vande moksakamo’ham ॥ 300 ॥

tvamamba baliso’ham tvacamatkarairgiram gumbhaih ।
ayathayathakramam hi stuvannapi praptajanmasaphalyah ॥ 301 ॥

iti srikamalatrisati samapta

Also Read 309 Names of Sri Kamala Trishati:

Kamala Trishati | 300 Names of Kamala in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Kamala Trishati | 300 Names of Kamala Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top