Templesinindiainfo

Best Spiritual Website

Naga Panchami Puja Vidhi Lyrics in English

Naga Panchami Puja Vidhi in English:

॥ nāga pañcamī pūjā paddhatiḥ ॥
[* paddhati pāṭhaḥ –
īśvara uvāca |
śrāvaṇē māsi pañcamyāṁ śuklapakṣē tu pārvati |
dvārasyōbhayatō lēkhyā gōmayēna viṣōlbaṇāḥ |
bhūri candramayaṁ nāgamathavā kaladhautajam |
kr̥tvā dārumayaṁ vāpi athavā mr̥ṇmayaṁ priyē ||

haridrācandanēnaiva pañca sapta ca lēkhayēt |
pañcamyāmarcayēdbhaktyā nāgān pañcaphaṇān tathā ||
anantaṁ vāsukiṁ śēṣaṁ padmakambalakau tathā |
tathā kārkōṭakaṁ nāgaṁ bhujaṅgaśvātarau tathā ||
dhr̥tarāṣṭraṁ śaṅkhapālaṁ kālīyaṁ takṣakaṁ tathā |
piṅgalaṁ ca mahānāgaṁ sapatnīkānprapūjayēt ||
iyaṁ caturthyaṁ vā yathācāraṁ kāryā |
*]

ācamya |

punaḥ saṅkalpam |
pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyaṁ śubha tithau mama sakuṭumbasya saparivārasya sarvadā sarpabhaya nivr̥tipūrvakasarvābhīṣṭa siddhidvārā nāgāntargata bhāratīramaṇa mukhyaprāṇāntargata śrīsaṅkarṣaṇaprēraṇayā saṅkarṣaṇaprītyartha nāgarājasya ṣōḍaśōpacārapūjāṁ kariṣyē |

dhyānam |
brahmāṇḍādhārabhūtaṁ ca bhuvanāntaravāsinam |
phaṇayuktamahaṁ dhyāyē nāgarājaṁ haripriyam |
dhyānaṁ samarpayāmi |

āvāhanam |
āgacchānanta dēvēśa kāla pannaganāyaka |
anantaśayanīyaṁ tvāṁ bhaktyā hyāvāhayāmyaham ||
ōṁ anantāya namaḥ anantaṁ āvāhayāmi |
ōṁ vāsukayē namaḥ vāsukīṁ āvāhayāmi |
ōṁ śēṣāya namaḥ śēṣaṁ āvāhayāmi |
ōṁ padmāya namaḥ padmaṁ āvāhayāmi |
ōṁ kambalāya namaḥ kambalaṁ āvāhayāmi |
ōṁ kārkōṭakāya namaḥ kārkōṭakaṁ āvāhayāmi |
ōṁ bhujaṅgāya namaḥ bhujaṅgaṁ āvāhayāmi |
ōṁ aśvatarāya namaḥ aśvataraṁ āvāhayāmi |
ōṁ dhr̥tarāṣṭrāya namaḥ dhr̥tarāṣṭraṁ āvāhayāmi |
ōṁ śaṅkhapālāya namaḥ śaṅkhapālaṁ āvāhayāmi |
ōṁ kāliyāya namaḥ kāliyaṁ āvāhayāmi |
ōṁ takṣakāya namaḥ takṣakaṁ āvāhayāmi |
ōṁ piṅgalāya namaḥ piṅgalaṁ āvāhayāmi |
nāgapatnībhyō namaḥ nāgapatnīḥ āvāhayāmi ||

āsanam |
navanāgakulādhīśa śēṣōddhāraka kāśyapa |
nānāratnasamāyuktamāsanaṁ pratigr̥hyatām ||
āsanaṁ samarpayāmi |

pādyam |
anantapriya śēṣēśa jagadādhāravigraha |
pādyaṁ gr̥hāṇa maddattaṁ kādravēya namō:’stu tē ||
pādyaṁ samarpayāmi |

arghyam |
kaśyapānandajanaka munivandita bhōḥ prabhō |
arghyaṁ gr̥hāṇa sarvajña sādaraṁ śaṅkarapriya ||
arghyaṁ samarpayāmi |

ācamanam |
sahasraphaṇirūpēṇa vasudhōddhāraka prabhō |
gr̥hāṇācamanaṁ dēva pāvanaṁ ca suśītalam ||
ācamanaṁ samarpayāmi |

madhuparkam |
kumārarūpiṇē tubhyaṁ dadhimadhvājyasamyutam |
madhuparkaṁ pradāsyāmi sarparāja namō:’stu tē ||
madhuparkaṁ samarpayāmi |

pañcāmr̥tasnānam |
payōdadhighr̥taṁ caiva madhuśarkarayānvitam |
pañcāmr̥tasnānamidaṁ svīkuruṣva dayānidhē ||
pañcāmr̥tasnānaṁ |

snānam |
gaṅgādipuṇyatīrthaistvāmabhiṣiñcēyamādarāt |
balabhadrāvatārēśa nāgēśa śrīpatēssakhē ||
snānaṁ samarpayāmi |
snānānantaraṁ ācamanīyaṁ samarpayāmi |

vastram |
kauśēyayugmaṁ dēvēśa prītyā tava mayārpitam |
pannagādhīśa nāgēśa tārkṣyaśatrō namō:’stu tē ||
vastrayugmaṁ samarpayāmi |

yajñōpavītam |
suvarṇanirmitaṁ sūtraṁ grathitakaṇṭhahārakam |
anēkaratnaiḥ khacitaṁ sarparāja namō:’stu tē ||
yajñōpavītaṁ samarpayāmi |

ābharaṇam |
anēkaratnānvitahēmakuṇḍalē
māṇikyasaṅkāśita kaṅkaṇadvayam |
haimāṅgulīyaṁ kr̥taratnamudrikaṁ
haimaṁ kirīṭaṁ phaṇirāja tē:’rpitam ||
ābharaṇāni samarpayāmi |

gandham |
candanāgarukastūrīghanasārasamanvitam |
gandhaṁ gr̥hāṇa dēvēśa sarvagandhamanōhara ||
gandhaṁ samarpayāmi |

akṣatān |
akṣatāṁśca suraśrēṣṭha kuṅkumāktānsuśōbhitān |
mayā nivēditānbhaktyā gr̥hāṇa pavanāśana ||
akṣatān samarpayāmi |

nāgapatnībhyō haridrākuṅkumādi dravyaṁ alaṅkārāṁśca samarpayāmi |

puṣpam |
mālyādīni sugandhīni mālatyādīni vai prabhō |
mayā hr̥tāni pūjārthaṁ puṣpāṇi svīkuruṣva bhō ||
puṣpāṇi samarpayāmi ||

athāṅgapūjā |
ōṁ sahasrapādāya namaḥ pādau pūjayāmi |
ōṁ gūḍhagulphāya namaḥ gulphau pūjayāmi |
ōṁ hēmajaṅghāya namaḥ jaṅghē pūjayāmi |
ōṁ mandagatayē namaḥ jānunī pūjayāmi |
ōṁ pītāmbaradharāya namaḥ kaṭiṁ pūjayāmi |
ōṁ gambhīranābhayē namaḥ nābhiṁ pūjayāmi |
ōṁ pavanāśanāya namaḥ udaraṁ pūjayāmi |
ōṁ uragāya namaḥ hastau pūjayāmi |
ōṁ kāliyāya namaḥ bhujau pūjayāmi |
ōṁ kambukaṇṭhāya namaḥ kaṇṭhaṁ pūjayāmi |
ōṁ viṣavaktrāya namaḥ vaktraṁ pūjayāmi |
ōṁ phaṇabhūṣaṇāya namaḥ lalāṭaṁ pūjayāmi |
ōṁ lakṣmaṇāya namaḥ śiraṁ pūjayāmi |
ōṁ nāgarājāya namaḥ sarvāṅgaṁ pūjayāmi |
sarvēbhyaḥ dadhyakṣatadurvāṅkurādīn samarpayāmi |

aṣṭōttaraśatanāma pūjā |

śrī nāgadēvatā aṣṭōttaraśatanāmāvalī |

dhūpam |
daśāṅgaṁ guggulōpētaṁ sugandhaṁ ca manōharam |
dhūpaṁ dāsyāmi nāgēśa kr̥payā tvaṁ gr̥hāṇa tam ||
dhūpamāghrāpayāmi |

dīpam |
ghr̥tāktavartisamyuktamandhakāravināśakam |
dīpaṁ dāsyāmi tē dēva gr̥hāṇa muditō bhava ||
dīpaṁ darśayāmi |

naivēdyam |
naivēdyaṁ ṣaḍrasōpētaṁ dadhimadhvājyasamyutam |
nānābhakṣyaphalōpētaṁ gr̥hāṇābhīṣṭadāyaka ||

[*kṣīradadhighr̥taśarkarāpāyasalājan samarpya*]
naivēdyaṁ samarpayāmi |

ghanasārasugandhēna miśritaṁ puṣpavāsitam |
pānīyaṁ gr̥hyatāṁ dēva śītalaṁ sumanōharam ||
madhyē pānīyaṁ samarpayāmi |
hastaprakṣālanaṁ samarpayāmi |
mukhaprakṣālanaṁ samarpayāmi |
ācamanaṁ samarpayāmi |

bījapūrāmrapanasakharjūrī kadalīphalam |
nārikēlaphalaṁ divyaṁ gr̥hāṇa surapūjita ||
nānāvidhaphalāni samarpayāmi |

tāmbūlam |
pūgīphalasamāyuktaṁ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṁ tāmbūlaṁ pratigr̥hyatām ||
tāmbūlaṁ samarpayāmi |

dakṣiṇam |
suvarṇaṁ sarvadhātūnāṁ śrēṣṭhaṁ dēyaṁ ca tatsadā |
bhaktyā dadāmi varada svarṇavr̥ddhiṁ ca dēhi mē ||
suvarṇapuṣpadakṣiṇāṁ samarpayāmi |

nīrājanam |
nīrājanaṁ sumaṅgalyaṁ karpūrēṇa samanvitam |
vahnicandrārkasadr̥śaṁ gr̥hāṇa duritāpaha |
mahānīrājanaṁ samarpayāmi |

mantrapuṣpam |
nānākusumasamyuktaṁ puṣpāñjalimimaṁ prabhō |
kaśyapānandajanaka sarparāja gr̥hāṇa mē ||
mantrapuṣpāñjaliṁ samarpayāmi |

chatra-cāmara-darpaṇa-nr̥tta-gīta-vādyāndōlikādi samastarājōpacārān samarpayāmi ||

pradakṣiṇa |
yāni kāni ca pāpāni janmāntarakr̥tāni ca |
tāni tāni vinaśyantu pradakṣiṇa padē padē ||
pradakṣiṇān samarpayāmi |

namaskārān |
namastē sarvalōkēśa namastē lōkavandita |
namastē:’stu sadā nāga trāhi māṁ duḥkhasāgarāt ||
namaskārān samarpayāmi |

prārthanā |
ajñānāt jñānatō vāpi yanmayā pūjanaṁ kr̥tam |
nyūnātiriktaṁ tatsarvaṁ bhō nāgāḥ kṣantumarhatha ||
yuṣmatprasādātsaphalā mama santu manōrathāḥ |
sarvadā matkr̥tē māstu bhayaṁ sarpaviṣōdbhavam ||

samarpaṇam |
yasya smr̥tyā ca nāmōktyā tapaḥ pūjā kriyādiṣu |
nyūnaṁ sampūrṇatāṁ yāti sadyō vandē tamacyutam |

anēna nāgarājapūjanēna bhagavān nāgarājāntargata bhāratīramaṇamukhyaprāṇāntargata śrīsaṅkarṣaṇaḥ prīyatāṁ |
śrīkr̥ṣṇārpaṇamastu |

[tataḥ brāhmaṇapūjāṁ kr̥tvā vāyanadānaṁ dadyāt]

vāyanadāna mantraḥ |
nāgēśaḥ pratigr̥hṇāti nāgēśō vai dadāti ca |
nāgēśastārakō dvābhyāṁ nāgēśāya namō namaḥ ||

idaṁ vāyanadānaṁ sadakṣiṇākaṁ satāmbūlaṁ nāgarājāntargata bhāratīramaṇamukhyaprāṇāntargata śrīsaṅkarṣaṇaprītiṁ kāmayamānaḥ (nā) tubhyamahaṁ sampradadē na mama ||
pratigr̥hyatām | (brāhmaṇaḥ pratigr̥hṇāmīti vadēt )

[*
tataḥ valmīkē pūjayēnnāgān dugdhaṁ caivatu pāyayēt |
ghr̥tayuktaṁ śarkarāḍhyaṁ yathēṣṭaṁ pāyayēdbudhaḥ |
lōhapātrē pōlikādi na kāryaṁ taddinē naraiḥ |
tathā bhūmēḥ karṣaṇaṁ ca khananādi na kārayēt |
bharjitacaṇaka yāvanāla vrīhilājān bālakaissaha bhakṣayēt |
nāgaprītyarthaṁ yathā śakti pāyasānnēna brāhmaṇānbhōjayēt |
tataḥ valmīkasya samīpē tu gāyanaṁ vādyamēva ca |
strībhiḥ kāryaṁ bhūṣitābhiḥ kāryaścaivōtsavō mahān ||

ēvaṁ kr̥tē kadācicca sarpatō na bhayaṁ bhavēt |
ēvaṁ prativarṣaṁ kāryam |
*]

iti nāgapañcamī pūjā samāptā ||

Also Read:

Naga Panchami Puja Vidhi Lyrics in Hindi | English | Kannada | Telugu | Tamil

Naga Panchami Puja Vidhi Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top