Templesinindiainfo

Best Spiritual Website

Rakaradi Sri Rama Ashtottara Shatanama Stotram Lyrics in Hindi | Vishnu Script

Rakaradi Shri Ramashtottarashatanama Stotram Lyrics in Hindi:

॥ रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम् ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ

रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः ।
रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १ ॥

राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः ।
राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २ ॥

राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः ।
रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३ ॥

राजानुजामन्दिरोरा राजीवविलसत्पदः ।
राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४ ॥

रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः ।
राजीवहारो राजीवधारी राजीवजाप्रियः ॥ ५ ॥

राघवोत्सङ्गविद्योतो राकेन्द्वयुतभास्वरः ।
राजलेखानखाङ्कूरो राजीवप्रियभूषणः ॥ ६ ॥

राजराजन्मणीभूषो राराजद्भ्रमरालकः ।
राजलेखाभसीमन्तो राजन्मृगमदाङ्कनः ॥ ७ ॥

राजहीरलसच्छ्रोत्रो राजीवकरगामृतः ।
रत्नकाञ्चीधरो रम्यो रत्नकाञ्चनकङ्कणः ॥ ८ ॥

रणत्काञ्चनमञ्जीरो रञ्जिताखिलभूतलः ।
राराजत्कुन्दरदनो रम्यकण्ठो रतव्रजः ॥ ९ ॥

रञ्जिताद्भुतगाधेयो रात्रिञ्चरसतीहरः ।
रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमः ॥ १० ॥

राराजच्चरणाम्भोजरजःपूतमुनिप्रियः ।
राजराजसुहृच्चापभेदनो राजपूजितः ॥ ११ ॥

रमारामाकराम्भोज मालोन्मीलितकण्ठमः ।
रमाकराब्जमारन्दबिन्दुमुक्ताफलावृतः ॥ १२ ॥

रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतिः ।
रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहः ॥ १३ ॥

रामतेजस्समाहर्ता रामसोपानभञ्जनः ।
राघवाज्ञाकृतारण्यवासो रामानुजार्चितः ॥ १४ ॥

रक्तकञ्जातचरणो रम्यवल्कलवेष्टितः ।
रात्र्यम्बुदजटाभारो रम्याङ्गश्रीविभूषणः ॥ १५ ॥

रणच्चापगुणोरक्तमुनित्राणपरायणः ।
रात्रिञ्चरगणप्राणहर्ता रम्यफलादनः ॥ १६ ॥

रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्टभेदनः ।
रातमायामृगप्राणो रावणाहृतसत्प्रियः ॥ १७ ॥

राजीवबन्धुपुत्राप्तो राजदेवसुतार्धनः ।
रक्तश्रीहनुमद्वाहो रत्नाकरनिबन्धनः ॥ १८ ॥

रुद्धरात्रिञ्चरावासो रावणादिविमर्दनः ।
रामासमालिङ्गिताङ्को रावणानुजपूजितः ॥ १९ ॥

रत्नसिंहासनासीनो राज्यपट्टाभिषेचनः ।
राजनक्षत्रवलयवृत राकेन्दुसुन्दरः ॥ २० ॥

राकेन्दुमण्डलच्चत्रो राजांशूत्करचामरः ।
राजर्षिगणसंवीतो रञ्जितप्लवगाधिपः ॥ २१ ॥

रमादृङ्मालिकानीला नीराजितपदाम्बुजः ।
रामतत्त्वप्रवचनो राजराजसखोदयः ॥ २२ ॥

राजबिम्बाननागाननर्तनामोदितान्तरः ।
राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकः ॥ २३ ॥

रामायणकथामालानायको राष्ट्रशोभनः ।
राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकः ॥ २४ ॥

राजताद्रिमहाधीरो राद्धदेवगुरुद्विजः ।
राद्धभक्ताशयारामो रमिताखिलदैवतः ॥ २५ ॥

रागी रागविहीनात्मभक्तप्राप्यो रसात्मकः ।
रसप्रदो रसास्वादो रसाधीशो रसातिगः ॥ २६ ॥

रसनापावनाभिख्यो रामनामामृतोदधिः ।
राजराजीवमित्राक्षो राजीवभवकारणम् ॥ २७ ॥

रमारामाशयानन्द दुग्धसागरचन्द्रमाः ।
रामभद्रो राजमानो राजीवप्रियबिम्बगः ॥ २८ ॥

रमारामाभुजलता कण्ठालिङ्गनमङ्गलः ।
रामसूरिहृदम्भोधिवृत्तिवीचीविहारवान् ॥ २९ ॥

॥ इति विश्वावसु चैत्रशुद्ध नवमी दिने रामेण लिखितं
समर्पितं च रामभद्राय सद्विजयते तराम्
रकारादि श्री रामनामाष्टोत्तरशतं ॥

Also Read:

Rakaradi Sri Rama Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Rakaradi Sri Rama Ashtottara Shatanama Stotram Lyrics in Hindi | Vishnu Script

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top